%@@1 % File name : mbh15.itx %-------------------------------------------- % Text title : 15 mahAbhArate AshramavAsikaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 15 Mahabharata - Ashramavasikaparva ..}## \itxtitle{.. 15 mahAbhArate AshramavAsikaparvam ..}##\endtitles ## आश्रमवासपर्व धृतराष्ट्रशुश्रूषा 1 \medskip जनमेजय उवाच॥ प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः । कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥ 1॥ स हि राजा हतामात्यो हतपुत्रो निराश्रयः । कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ॥ 2॥ कियन्तं चैव कालं ते पितरो मम पूर्वकाः । स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥ 3॥ वैशम्पायन उवाच॥ प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः । धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥ 4॥ धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जयस्तथा । युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः ॥ 5॥ पाण्डवाः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम् । चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥ 6॥ सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् । पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः ॥ 7॥ ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ॥ 7॥ कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत । द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ॥ 8॥ समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥ 8॥ शयनानि महार्हाणि वासांस्याभरणानि च । राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ॥ 9॥ युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ॥ 9॥ तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत । विदुरः सञ्जयश्चैव युयुत्सुश्चैव कौरवः ॥ 10॥ उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥ 10॥ स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् । स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥ 11॥ व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह । कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ॥ 12॥ धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च । धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥ 13॥ सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि । प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै ॥ 14॥ अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा । न च धर्मात्मजो राजा कदाचित्किञ्चिदब्रवीत् ॥ 15॥ विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः । सर्वान्कामान्महातेजाः प्रददावम्बिकासुते ॥ 16॥ आरालिकाः सूपकारा रागखाण्डविकास्तथा । उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ॥ 17॥ वासांसि च महार्हाणि माल्यानि विविधानि च । उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः ॥ 18॥ मैरेयं मधु मांसानि पानकानि लघूनि च । चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा ॥ 19॥ ये चापि पृथिवीपालाः समाजग्मुः समन्ततः । उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ॥ 20॥ कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी । उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥ 21॥ धृष्टकेतोश्च भगिनी जरासन्धस्य चात्मजा । किङ्कराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा ॥ 22॥ यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात् । इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः ॥ 23॥ एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् । सविशेषमवर्तन्त भीममेकं विना तदा ॥ 24॥ न हि तत्तस्य वीरस्य हृदयादपसर्पति । धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् ॥ 25॥ \hrule \medskip 2 \medskip वैशम्पायन उवाच॥ एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः । विजहार यथापूर्वमृषिभिः पर्युपासितः ॥ 1॥ ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः । तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥ 2॥ आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः । उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः ॥ 3॥ मया चैव भवद्भिश्च मान्य एष नराधिपः । निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् ॥ 4॥ विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः ॥ 4॥ परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि । ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् ॥ 5॥ ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः । ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः ॥ 6॥ धर्मराजश्च भीमश्च सव्यसाची यमावपि । तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥ 7॥ कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः । शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते ॥ 8॥ यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् । बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः ॥ 9॥ ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः । तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ॥ 10॥ धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान् । शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत ॥ 11॥ गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः । आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै ॥ 12॥ एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः । भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् ॥ 13॥ \hrule \medskip 3 \medskip वैशम्पायन उवाच॥ स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः । नापश्यत तदा किञ्चिदप्रियं पाण्डुनन्दने ॥ 1॥ वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु । प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 2॥ सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् । सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥ 3॥ प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह । वैचित्रवीर्ये नृपतौ समाचरति नित्यदा ॥ 4॥ यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो नराधिपः । गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी ॥ 5॥ तत्स राजा महाराज पाण्डवानां धुरन्धरः । पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥ 6॥ तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः । अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् ॥ 7॥ सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः । आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥ 8॥ ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् । आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः ॥ 9॥ न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः । यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः ॥ 10॥ ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत । तथा विट्शूद्रसङ्घानामभवत्सुप्रियस्तदा ॥ 11॥ यच्च किञ्चित्पुरा पापं धृतराष्ट्रसुतैः कृतम् । अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत ॥ 12॥ यश्च कश्चिन्नरः किञ्चिदप्रियं चाम्बिकासुते । कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥ 13॥ न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै । उवाच दुष्कृतं किञ्चिद्युधिष्ठिरभयान्नरः ॥ 14॥ धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा । शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् ॥ 15॥ अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् । धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः ॥ 16॥ राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् । अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः ॥ 17॥ \hrule \medskip भीमापनयः 4 \medskip वैशम्पायन उवाच॥ युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा । नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति ॥ 1॥ यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् । तदा भीमं हृदा राजन्नपध्याति स पार्थिवः ॥ 2॥ तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम् । नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा ॥ 3॥ अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः । आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा ॥ 4॥ अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् । संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः ॥ 5॥ स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि । प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः ॥ 6॥ अन्धस्य नृपतेः पुत्रा मया परिघबाहुना । नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः ॥ 7॥ इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ । ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः ॥ 8॥ ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ । याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः ॥ 9॥ एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः । वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् ॥ 10॥ सा च बुद्धिमती देवी कालपर्यायवेदिनी । गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे ॥ 11॥ ततः पञ्चदशे वर्षे समतीते नराधिपः । राजा निर्वेदमापेदे भीमवाग्बाणपीडितः ॥ 12॥ नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः । श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी ॥ 13॥ माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम् । राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किञ्चिदप्रियम् ॥ 14॥ ततः समानयामास धृतराष्ट्रः सुहृज्जनम् । बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम् ॥ 15॥ \hrule \medskip धृतराष्ट्रस्य वनगमनसंकल्पः 5 \medskip धृतराष्ट्र उवाच॥ विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः । ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥ 1॥ योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् । दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् ॥ 2॥ यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् । वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ॥ 3॥ पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः । विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च ॥ 4॥ पदे पदे भगवता व्यासेन च महात्मना । सञ्जयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् ॥ 5॥ यच्चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु । न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् ॥ 6॥ विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः । एतच्छ्रेयः स परमममन्यत जनार्दनः ॥ 7॥ सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा । हृदये शल्यभूतानि धारयामि सहस्रशः ॥ 8॥ विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै । अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः ॥ 9॥ चतुर्थे नियते काले कदाचिदपि चाष्टमे । तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ॥ 10॥ करोत्याहारमिति मां सर्वः परिजनः सदा । युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः ॥ 11॥ भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः । नियमव्यपदेशेन गान्धारी च यशस्विनी ॥ 12॥ हतं पुत्रशतं शूरं सङ्ग्रामेष्वपलायिनम् । नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः ॥ 13॥ इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ॥ 13॥ भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे । सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः ॥ 14॥ महादानानि दत्तानि श्राद्धानि च पुनः पुनः । प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् ॥ 15॥ गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥ 15॥ द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः । समतीता नृशंसास्ते धर्मेण निहता युधि ॥ 16॥ न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन । सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः ॥ 17॥ आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे । गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥ 18॥ त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः । राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ॥ 19॥ अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् । चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ॥ 20॥ तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः ॥ 20॥ उचितं नः कुले तात सर्वेषां भरतर्षभ । पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप ॥ 21॥ तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् । पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥ 22॥ त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि । फलभाजो हि राजानः कल्याणस्येतरस्य वा ॥ 23॥ \hrule \medskip 6 \medskip युधिष्ठिर उवाच॥ न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप । धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ॥ 1॥ योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप । यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह ॥ 2॥ अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना । विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः ॥ 3॥ किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा । यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् ॥ 4॥ पीडितं चापि जानामि राज्यमात्मानमेव च । अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर ॥ 5॥ भवान्पिता भवान्माता भवान्नः परमो गुरुः । भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् ॥ 6॥ औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम । अस्तु राजा महाराज यं चान्यं मन्यते भवान् ॥ 7॥ अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम् । न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि ॥ 8॥ नाहं राजा भवान्राजा भवता परवानहम् । कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ॥ 9॥ न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ । भवितव्यं तथा तद्धि वयं ते चैव मोहिताः ॥ 10॥ वयं हि पुत्रा भवतो यथा दुर्योधनादयः । गान्धारी चैव कुन्ती च निर्विशेषे मते मम ॥ 11॥ स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि । पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे ॥ 12॥ इयं हि वसुसम्पूर्णा मही सागरमेखला । भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ॥ 13॥ भवदीयमिदं सर्वं शिरसा त्वां प्रसादये । त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ॥ 14॥ भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप । दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् ॥ 15॥ धृतराष्ट्र उवाच॥ तापस्ये मे मनस्तात वर्तते कुरुनन्दन । उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो ॥ 16॥ चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया । वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप ॥ 17॥ वैशम्पायन उवाच॥ इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् । उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 18॥ सञ्जयं च महामात्रं कृपं चापि महारथम् । अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् ॥ 19॥ ग्लायते मे मनो हीदं मुखं च परिशुष्यति । वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि ॥ 20॥ इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः । गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् ॥ 21॥ तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् । आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा ॥ 22॥ युधिष्ठिर उवाच॥ यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् । सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत् ॥ 23॥ आयसी प्रतिमा येन भीमसेनस्य वै पुरा । चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् ॥ 24॥ धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् । यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ॥ 25॥ अहमप्युपवत्स्यामि यथैवायं गुरुर्मम । यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ॥ 26॥ वैशम्पायन उवाच॥ ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः । उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ॥ 27॥ तेन रत्नौषधिमता पुण्येन च सुगन्धिना । पाणिस्पर्शेन राज्ञस्तु राजा सञ्ज्ञामवाप ह ॥ 28॥ \hrule \medskip व्यासागमनम् 7 \medskip धृतराष्ट्र उवाच॥ स्पृश मां पाणिना भूयः परिष्वज च पाण्डव । जीवामीव हि संस्पर्शात्तव राजीवलोचन ॥ 1॥ मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप । पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम ॥ 2॥ अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे । येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् ॥ 3॥ व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता । ततो ग्लानमनास्तात नष्टसञ्ज्ञ इवाभवम् ॥ 4॥ तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो । लब्ध्वा सञ्जीवितोऽस्मीति मन्ये कुरुकुलोद्वह ॥ 5॥ वैशम्पायन उवाच॥ एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत । पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा ॥ 6॥ उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः । बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् ॥ 7॥ विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् । अतिदुःखाच्च राजानं नोचुः किञ्चन पाण्डवाः ॥ 8॥ गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् । दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत् ॥ 9॥ इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः । नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन् ॥ 10॥ अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् । अनुजानीहि मां राजंस्तापस्ये भरतर्षभ ॥ 11॥ ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः । न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि ॥ 12॥ तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् । सर्वेषामवरोधानामार्तनादो महानभूत् ॥ 13॥ दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् । उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ॥ 14॥ धर्मपुत्रः स पितरं परिष्वज्य महाभुजः । शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् ॥ 15॥ न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा । यथा तव प्रियं राजंश्चिकीर्षामि परन्तप ॥ 16॥ यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा । क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् ॥ 17॥ ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः । अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ॥ 18॥ इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् । ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् ॥ 19॥ \hrule \medskip व्यासवाक्यम् 8 \medskip व्यास उवाच॥ युधिष्ठिर महाबाहो यदाह कुरुनन्दनः । धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन् ॥ 1॥ अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः । नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ॥ 2॥ गान्धारी च महाभागा प्राज्ञा करुणवेदिनी । पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥ 3॥ अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः । अनुज्ञां लभतां राजा मा वृथेह मरिष्यति ॥ 4॥ राजर्षीणां पुराणानामनुयातु गतिं नृपः । राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः ॥ 5॥ वैशम्पायन उवाच॥ इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा । प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः ॥ 6॥ भगवानेव नो मान्यो भगवानेव नो गुरुः । भगवानस्य राज्यस्य कुलस्य च परायणम् ॥ 7॥ अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे । निदेशवर्ती च पितुः पुत्रो भवति धर्मतः ॥ 8॥ इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः । युधिष्ठिरं महातेजाः पुनरेव विशां पते ॥ 9॥ एवमेतन्महाबाहो यथा वदसि भारत । राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ॥ 10॥ सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते । करोतु स्वमभिप्रायं मास्य विघ्नकरो भव ॥ 11॥ एष एव परो धर्मो राजर्षीणां युधिष्ठिर । समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥ 12॥ पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता । शिष्यभूतेन राजायं गुरुवत्पर्युपासितः ॥ 13॥ क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः । महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः ॥ 14॥ पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि । त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ॥ 15॥ त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः । आराधितः सभृत्येन गान्धारी च यशस्विनी ॥ 16॥ अनुजानीहि पितरं समयोऽस्य तपोविधौ । न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥ 17॥ एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् । तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् ॥ 18॥ गते भगवति व्यासे राजा पाण्डुसुतस्ततः । प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः ॥ 19॥ यदाह भगवान्व्यासो यच्चापि भवतो मतम् । यदाह च महेष्वासः कृपो विदुर एव च ॥ 20॥ युयुत्सुः सञ्जयश्चैव तत्कर्तास्म्यहमञ्जसा । सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः ॥ 21॥ इदं तु याचे नृपते त्वामहं शिरसा नतः । क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥ 22॥ \hrule \medskip युधिष्ठिरानुशासनम् 9 \medskip वैशम्पायन उवाच॥ ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् । ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा ॥ 1॥ मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन् । पदातिः स महीपालो जीर्णो गजपतिर्यथा ॥ 2॥ तमन्वगच्छद्विदुरो विद्वान्सूतश्च सञ्जयः । स चापि परमेष्वासः कृपः शारद्वतस्तथा ॥ 3॥ स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः । तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ॥ 4॥ गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी । वधूभिरुपचारेण पूजिताभुङ्क्त भारत ॥ 5॥ कृताहारं कृताहाराः सर्वे ते विदुरादयः । पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ॥ 6॥ ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे । निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः ॥ 7॥ अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन । अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ॥ 8॥ तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन । राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् ॥ 9॥ विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर । शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् ॥ 10॥ प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि । कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ॥ 11॥ ते तु संमानिता राजंस्त्वया राज्यहितार्थिना । प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन ॥ 12॥ इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय । हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा ॥ 13॥ अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् । दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥ 14॥ चारयेथाश्च सततं चारैरविदितैः परान् । परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च ॥ 15॥ पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् । अट्टाट्टालकसम्बाधं षट्पथं सर्वतोदिशम् ॥ 16॥ तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च । सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च ॥ 17॥ पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः । आत्मा च रक्ष्यः सततं भोजनादिषु भारत ॥ 18॥ विहाराहारकालेषु माल्यशय्यासनेषु च । स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः ॥ 19॥ शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥ 19॥ मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् । विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ॥ 20॥ तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह । समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ॥ 21॥ सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः । अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ॥ 22॥ वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः । सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः ॥ 23॥ मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् । न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः ॥ 24॥ दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले । अभेदे च गुणान्राजन्पुनः पुनररिंदम ॥ 25॥ पौरजानपदानां च शौचाशौचं युधिष्ठिर । यथा स्याद्विदितं राजंस्तथा कार्यमरिंदम ॥ 26॥ \hrule \medskip 10 \medskip धृतराष्ट्र उवाच॥ व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः । योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः ॥ 1॥ परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत । प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर ॥ 2॥ आदानरुचयश्चैव परदाराभिमर्शकाः । उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा ॥ 3॥ आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः । सभाविहारभेत्तारो वर्णानां च प्रदूषकाः ॥ 4॥ हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः ॥ 4॥ प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते । अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः ॥ 5॥ पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन् । दूतानां च चराणां च प्रदोषस्ते सदा भवेत् ॥ 6॥ सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये । मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् ॥ 7॥ सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ । तथैवालङ्कृतः काले तिष्ठेथा भूरिदक्षिणः ॥ 8॥ चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः ॥ 8॥ कोशस्य सञ्चये यत्नं कुर्वीथा न्यायतः सदा । द्विविधस्य महाराज विपरीतं विवर्जयेः ॥ 9॥ चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः । तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम् ॥ 10॥ कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह । कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः ॥ 11॥ सेनाप्रणेता च भवेत्तव तात दृढव्रतः । शूरः क्लेशसहश्चैव प्रियश्च तव मानवः ॥ 12॥ सर्वे जानपदाश्चैव तव कर्माणि पाण्डव । पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः ॥ 13॥ स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च । उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर ॥ 14॥ देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु । मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया ॥ 15॥ गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप । अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः ॥ 16॥ \hrule \medskip 11 \medskip धृतराष्ट्र उवाच॥ मण्डलानि च बुध्येथाः परेषामात्मनस्तथा । उदासीनगुणानां च मध्यमानां तथैव च ॥ 1॥ चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् । मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥ 2॥ तथामात्या जनपदा दुर्गाणि विषमाणि च । बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम् ॥ 3॥ ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः । मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥ 4॥ एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः । अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत् ॥ 5॥ वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन । द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः ॥ 6॥ यदा स्वपक्षो बलवान्परपक्षस्तथाबलः । विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा ॥ 7॥ यदा स्वपक्षोऽबलवांस्तदा सन्धिं समाश्रयेत् ॥ 7॥ द्रव्याणां सञ्चयश्चैव कर्तव्यः स्यान्महांस्तथा । यदा समर्थो यानाय नचिरेणैव भारत ॥ 8॥ तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत् । भूमिरल्पफला देया विपरीतस्य भारत ॥ 9॥ हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत् । विपरीतान्न गृह्णीयात्स्वयं सन्धिविशारदः ॥ 10॥ सन्ध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ । विपरीतस्तु तेऽदेयः पुत्र कस्याञ्चिदापदि ॥ 11॥ तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ॥ 11॥ प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् । क्रमेण युगपद्द्वंद्वं व्यसनानां बलाबलम् ॥ 12॥ पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च । कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् ॥ 13॥ न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता । कौन्तेय तं न हिंसेत यो महीं विजिगीषते ॥ 14॥ गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः । साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा ॥ 15॥ दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा । तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः ॥ 16॥ यद्येवमभियायाच्च दुर्बलं बलवान्नृपः । सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत् ॥ 17॥ अशक्नुवंस्तु युद्धाय निष्पतेत्सह मन्त्रिभिः । कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः ॥ 18॥ असम्भवे तु सर्वस्य यथामुख्येन निष्पतेत् । क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम् ॥ 19॥ \hrule \medskip 12 \medskip धृतराष्ट्र उवाच॥ सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम । द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर ॥ 1॥ राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः । तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् ॥ 2॥ पर्युपासनकाले तु विपरीतं विधीयते । आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः ॥ 3॥ व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः । कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् ॥ 4॥ प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् । आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥ 5॥ उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत । उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा ॥ 6॥ आददीत बलं राजा मौलं मित्रबलं तथा । अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् ॥ 7॥ तत्र मित्रबलं राजन्मौलेन न विशिष्यते । श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः ॥ 8॥ तथा चारबलं चैव परस्परसमं नृप । विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥ 9॥ आपदश्चापि बोद्धव्या बहुरूपा नराधिप । भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु ॥ 10॥ विकल्पा बहवो राजन्नापदां पाण्डुनन्दन । सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा ॥ 11॥ यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परन्तप । संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा ॥ 12॥ तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः । आहूतश्चाप्यथो यायादनृतावपि पार्थिवः ॥ 13॥ स्थूणाश्मानं वाजिरथप्रधानां; ध्वजद्रुमैः संवृतकूलरोधसम् । पदातिनागैर्बहुकर्दमां नदीं; सपत्ननाशे नृपतिः प्रयायात् ॥ 14॥ अथोपपत्त्या शकटं पद्मं वज्रं च भारत । उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥ 15॥ सादयित्वा परबलं कृत्वा च बलहर्षणम् । स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥ 16॥ लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् । ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् ॥ 17॥ सर्वथैव महाराज शरीरं धारयेदिह । प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् ॥ 18॥ एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः । प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् ॥ 19॥ एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् । उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च ॥ 20॥ भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च । मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥ 21॥ एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण । प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥ 22॥ अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः । पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् ॥ 23॥ \hrule \medskip धृतराष्ट्रवाक्यम् 13 \medskip युधिष्ठिर उवाच॥ एवमेतत्करिष्यामि यथात्थ पृथिवीपते । भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ ॥ 1॥ भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने । विदुरे सञ्जये चैव कोऽन्यो मां वक्तुमर्हति ॥ 2॥ यत्तु मामनुशास्तीह भवानद्य हिते स्थितः । कर्तास्म्येतन्महीपाल निर्वृतो भव भारत ॥ 3॥ वैशम्पायन उवाच॥ एवमुक्तः स राजर्षिर्धर्मराजेन धीमता । कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ॥ 4॥ पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः । इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ॥ 5॥ तमासनगतं देवी गान्धारी धर्मचारिणी । उवाच काले कालज्ञा प्रजापतिसमं पतिम् ॥ 6॥ अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा । युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि ॥ 7॥ धृतराष्ट्र उवाच॥ गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना । युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ॥ 8॥ अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् । पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु ॥ 9॥ सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि ॥ 9॥ वैशम्पायन उवाच॥ इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः । स च तद्वचनात्सर्वं समानिन्ये महीपतिः ॥ 10॥ ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा । सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा ॥ 11॥ समवेतांश्च तान्सर्वान्पौरजानपदानथ ॥ 11॥ ब्राह्मणांश्च महीपालान्नानादेशसमागतान् । ततः प्राह महातेजा धृतराष्ट्रो महीपतिः ॥ 12॥ शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः । क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः ॥ 13॥ भवन्तः कुरवश्चैव बहुकालं सहोषिताः । परस्परस्य सुहृदः परस्परहिते रताः ॥ 14॥ यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते । तथा भवद्भिः कर्तव्यमविचार्य वचो मम ॥ 15॥ अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे । व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च ॥ 16॥ भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा ॥ 16॥ अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती । न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम ॥ 17॥ श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः । उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ॥ 18॥ युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् । मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः ॥ 19॥ मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः । ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ ॥ 20॥ तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः । बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ ॥ 21॥ तानविब्रुवतः किञ्चिद्दुःखशोकपरायणान् । पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् ॥ 22॥ \hrule \medskip 14 \medskip धृतराष्ट्र उवाच॥ शन्तनुः पालयामास यथावत्पृथिवीमिमाम् । तथा विचित्रवीर्यश्च भीष्मेण परिपालितः ॥ 1॥ पालयामास वस्तातो विदितं वो नसंशयः ॥ 1॥ यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत् । स चापि पालयामास यथावत्तच्च वेत्थ ह ॥ 2॥ मया च भवतां सम्यक्छुश्रूषा या कृतानघाः । असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः ॥ 3॥ यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम् । अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥ 4॥ तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् । विमर्दः सुमहानासीदनयान्मत्कृतादथ ॥ 5॥ तन्मया साधु वापीदं यदि वासाधु वै कृतम् । तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ ॥ 6॥ वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः । पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत ॥ 7॥ इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी । गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥ 8॥ हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा । अनुजानीत भद्रं वो व्रजावः शरणं च वः ॥ 9॥ अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः । सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च ॥ 10॥ न जातु विषमं चैव गमिष्यति कदाचन ॥ 10॥ चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः । लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः ॥ 11॥ ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः । युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥ 12॥ अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः । एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः ॥ 13॥ भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः ॥ 13॥ यद्येव तैः कृतं किञ्चिद्व्यलीकं वा सुतैर्मम । यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ ॥ 14॥ भवद्भिर्हि न मे मन्युः कृतपूर्वः कथञ्चन । अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥ 15॥ तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् । कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः ॥ 16॥ इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः । नोचुर्बाष्पकलाः किञ्चिद्वीक्षां चक्रुः परस्परम् ॥ 17॥ \hrule \medskip 15 \medskip वैशम्पायन उवाच॥ एवमुक्तास्तु ते तेन पौरजानपदा जनाः । वृद्धेन राज्ञा कौरव्य नष्टसञ्ज्ञा इवाभवन् ॥ 1॥ तूष्णीम्भूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः । धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥ 2॥ वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया । विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥ 3॥ पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै । वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ॥ 4॥ सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः । गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥ 5॥ श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते । रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ॥ 6॥ उत्तरीयैः करैश्चापि सञ्छाद्य वदनानि ते । रुरुदुः शोकसन्तप्ता मुहूर्तं पितृमातृवत् ॥ 7॥ हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् । दुःखं सन्धारयन्तः स्म नष्टसञ्ज्ञा इवाभवन् ॥ 8॥ ते विनीय तमायासं कुरुराजवियोगजम् । शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ॥ 9॥ ततः सन्धाय ते सर्वे वाक्यान्यथ समासतः । एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् ॥ 10॥ ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः । साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥ 11॥ अनुमान्य महाराजं तत्सदः सम्प्रभाष्य च । विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥ 12॥ राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् । वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ॥ 13॥ यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो । नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम् ॥ 14॥ न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन । राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ॥ 15॥ पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः । न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृप ॥ 16॥ यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः । तथा कुरु महाराज स हि नः परमो गुरुः ॥ 17॥ त्यक्ता वयं तु भवता दुःखशोकपरायणाः । भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥ 18॥ यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च । भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ॥ 19॥ भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता । तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ॥ 20॥ न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप । पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ॥ 21॥ वयमास्म यथा सम्यग्भवतो विदितं तथा ॥ 21॥ तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता । पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥ 22॥ राजर्षीणां पुराणानां भवतां वंशधारिणाम् । कुरुसंवरणादीनां भरतस्य च धीमतः ॥ 23॥ वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः । नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥ 24॥ उषिताः स्म सुखं नित्यं भवता परिपालिताः । सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥ 25॥ यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति । भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥ 26॥ \hrule \medskip 16 \medskip ब्राह्मण उवाच॥ न तद्दुर्योधनकृतं न च तद्भवता कृतम् । न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ॥ 1॥ दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् । दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ 2॥ अक्षौहिण्यो महाराज दशाष्टौ च समागताः । अष्टादशाहेन हता दशभिर्योधपुङ्गवैः ॥ 3॥ भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना । युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह ॥ 4॥ चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप । जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः ॥ 5॥ अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः । कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना ॥ 6॥ तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः । पृथिवी निहता सर्वा सहया सरथद्विपा ॥ 7॥ न स राजापराध्नोति पुत्रस्तव महामनाः । न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥ 8॥ यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः । सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति ॥ 9॥ गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः । धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ॥ 10॥ लभतां वीरलोकान्स ससहायो नराधिपः । द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी ॥ 11॥ प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् । वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम ॥ 12॥ दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः । समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ॥ 13॥ अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च । प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ॥ 14॥ ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव । पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः ॥ 15॥ दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा । अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः ॥ 16॥ अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ । ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ॥ 17॥ विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै । न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥ 18॥ मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः । वीर्यवन्तो महात्मानः पौराणां च हिते रताः ॥ 19॥ न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती । अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ॥ 20॥ भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् । न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः ॥ 21॥ अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः । मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥ 22॥ स राजन्मानसं दुःखमपनीय युधिष्ठिरात् । कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ ॥ 23॥ वैशम्पायन उवाच॥ तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम् । साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् ॥ 24॥ धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः । विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः ॥ 25॥ स तैः सम्पूजितो राजा शिवेनावेक्षितस्तदा । प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ॥ 26॥ ततो विवेश भुवनं गान्धार्या सहितो नृपः । व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत् ॥ 27॥ \hrule \medskip भीमसेनवाक्यम् 17 \medskip वैशम्पायन उवाच॥ व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः । विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥ 1॥ स गत्वा राजवचनादुवाचाच्युतमीश्वरम् । युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ॥ 2॥ धृतराष्ट्रो महाराज वनवासाय दीक्षितः । गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम् ॥ 3॥ स त्वा कुरुकुलश्रेष्ठ किञ्चिदर्थमभीप्सति । श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥ 4॥ द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः । पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः ॥ 5॥ यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ॥ 5॥ एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः । हृष्टः सम्पूजयामास गुडाकेशश्च पाण्डवः ॥ 6॥ न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा । विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥ 7॥ अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः । किरीटी किञ्चिदानम्य भीमं वचनमब्रवीत् ॥ 8॥ भीम राजा पिता वृद्धो वनवासाय दीक्षितः । दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥ 9॥ भवता निर्जितं वित्तं दातुमिच्छति कौरवः । भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥ 10॥ दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति । याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् ॥ 11॥ योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः । परैर्विनिहतापत्यो वनं गन्तुमभीप्सति ॥ 12॥ मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् । अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज ॥ 13॥ राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् । अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ॥ 14॥ एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् ॥ 14॥ भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा । वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन ॥ 15॥ सोमदत्तस्य नृपतेर्भूरिश्रवस एव च । बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ॥ 16॥ अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति । श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः ॥ 17॥ इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः । कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः ॥ 18॥ यैरियं पृथिवी सर्वा घातिता कुलपांसनैः ॥ 18॥ कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् । अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ॥ 19॥ क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा ॥ 19॥ कृष्णाजिनोपसंवीतो हृताभरणभूषणः । सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ॥ 20॥ क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् ॥ 20॥ यत्र त्रयोदश समा वने वन्येन जीवसि । न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥ 21॥ किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः । दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत ॥ 22॥ तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः । उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् ॥ 23॥ \hrule \medskip अर्जुनयुधिष्ठिरयोः वाक्ये 18 \medskip अर्जुन उवाच॥ भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे । धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति ॥ 1॥ न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च । असम्भिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः ॥ 2॥ इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् । यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् ॥ 3॥ भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् । मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः ॥ 4॥ वैशम्पायन उवाच॥ इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत् । भीमसेनः कटाक्षेण वीक्षां चक्रे धनञ्जयम् ॥ 5॥ ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः । न भीमसेने कोपं स नृपतिः कर्तुमर्हति ॥ 6॥ परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः । दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव ॥ 7॥ किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम् । यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति ॥ 8॥ यन्मात्सर्यमयं भीमः करोति भृशदुःखितः । न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः ॥ 9॥ यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि । तस्य स्वामी महाराज इति वाच्यः स पार्थिवः ॥ 10॥ ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः । पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः ॥ 11॥ इदं चापि शरीरं मे तवायत्तं जनाधिप । धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः ॥ 12॥ \hrule \medskip विदुरवाक्यम् 19 \medskip वैशम्पायन उवाच॥ एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः । धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् ॥ 1॥ उक्तो युधिष्ठिरो राजा भवद्वचनमादितः । स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ॥ 2॥ बीभत्सुश्च महातेजा निवेदयति ते गृहान् । वसु तस्य गृहे यच्च प्राणानपि च केवलान् ॥ 3॥ धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च । अनुजानाति राजर्षे यच्चान्यदपि किञ्चन ॥ 4॥ भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत । कृच्छ्रादिव महाबाहुरनुमन्ये विनिःश्वसन् ॥ 5॥ स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा । अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च ॥ 6॥ न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् । संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् ॥ 7॥ एवम्प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप । युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः ॥ 8॥ वृकोदरकृते चाहमर्जुनश्च पुनः पुनः । प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् ॥ 9॥ प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव । त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत ॥ 10॥ ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् । इतो रत्नानि गाश्चैव दासीदासमजाविकम् ॥ 11॥ आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु । दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया ॥ 12॥ बह्वन्नरसपानाढ्याः सभा विदुर कारय । गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् ॥ 13॥ इति मामब्रवीद्राजा पार्थश्चैव धनञ्जयः । यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥ 14॥ इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् । मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय ॥ 15॥ \hrule \medskip श्राद्धयज्ञः 20 \medskip वैशम्पायन उवाच॥ विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः । प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा ॥ 1॥ ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् । पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ॥ 2॥ कारयित्वान्नपानानि यानान्याच्छादनानि च । सुवर्णमणिरत्नानि दासीदासपरिच्छदान् ॥ 3॥ कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम् । अलङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः ॥ 4॥ आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः ॥ 4॥ द्रोणं सङ्कीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् । दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् ॥ 5॥ जयद्रथपुरोगांश्च सुहृदश्चैव सर्वशः ॥ 5॥ स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः । अनेकधनरत्नौघो युधिष्ठिरमते तदा ॥ 6॥ अनिशं यत्र पुरुषा गणका लेखकास्तथा । युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम् ॥ 7॥ आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति । तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते ॥ 8॥ शते देये दशशतं सहस्रे चायुतं तथा । दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ॥ 9॥ एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः । तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः ॥ 10॥ ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः । अन्नपानरसौघेन प्लावयामास पार्थिवः ॥ 11॥ सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः । गवाश्वमकरावर्तो नारीरत्नमहाकरः ॥ 12॥ ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः । जगत्सम्प्लावयामास धृतराष्ट्रदयाम्बुधिः ॥ 13॥ एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा । गान्धार्याश्च महाराज प्रददावउर्ध्वदेहिकम् ॥ 14॥ परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः । ततो निर्वर्तयामास दानयज्ञं कुरूद्वहः ॥ 15॥ एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम् । नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ॥ 16॥ दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः । बभूव पुत्रपौत्राणामनृणो भरतर्षभ ॥ 17॥ \hrule \medskip धृतराष्ट्रस्य वनगमनम् 21 \medskip वैशम्पायन उवाच॥ ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः । आहूय पाण्डवान्वीरान्वनवासकृतक्षणः ॥ 1॥ गान्धारीसहितो धीमानभिनन्द्य यथाविधि । कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥ 2॥ अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः । वधूपरिवृतो राजा निर्ययौ भवनात्ततः ॥ 3॥ ततः स्त्रियः कौरवपाण्डवानां; याश्चाप्यन्याः कौरवराजवंश्याः । तासां नादः प्रादुरासीत्तदानीं; वैचित्रवीर्ये नृपतौ प्रयाते ॥ 4॥ ततो लाजैः सुमनोभिश्च राजा; विचित्राभिस्तद्गृहं पूजयित्वा । संयोज्यार्थैर्भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः ॥ 5॥ ततो राजा प्राञ्जलिर्वेपमानो; युधिष्ठिरः सस्वनं बाष्पकण्ठः । विलप्योच्चैर्हा महाराज साधो; क्व गन्तासीत्यपतत्तात भूमौ ॥ 6॥ तथार्जुनस्तीव्रदुःखाभितप्तो; मुहुर्मुहुर्निःश्वसन्भारताग्र्यः । युधिष्ठिरं मैवमित्येवमुक्त्वा; निगृह्याथोदीधरत्सीदमानः ॥ 7॥ वृकोदरः फल्गुनश्चैव वीरौ; माद्रीपुत्रौ विदुरः सञ्जयश्च । वैश्यापुत्रः सहितो गौतमेन; धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥ 8॥ कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं; स्कन्धासक्तं हस्तमथोद्वहन्ती । राजा गान्धार्याः स्कन्धदेशेऽवसज्य; पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥ 9॥ तथा कृष्णा द्रौपदी यादवी च; बालापत्या चोत्तरा कौरवी च । चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः; सार्धं राज्ञा प्रस्थितास्ता वधूभिः ॥ 10॥ तासां नादो रुदतीनां tadAsI;drAjanduHkhAtkurarINAmivochchaiH | ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां; विट्शूद्राणां चैव नार्यः समन्तात् ॥ 11॥ तन्निर्याणे दुःखितः पौरवर्गो; गजाह्वयेऽतीव बभूव राजन् । यथा पूर्वं गच्छतां पाण्डवानां; द्यूते राजन्कौरवाणां सभायाम् ॥ 12॥ या नापश्यच्चन्द्रमा नैव सूर्यो; रामाः कदाचिदपि तस्मिन्नरेन्द्रे । महावनं गच्छति कौरवेन्द्रे; शोकेनार्ता राजमार्गं प्रपेदुः ॥ 13॥ \hrule \medskip कुन्तीवाक्यम् 22 \medskip वैशम्पायन उवाच॥ ततः प्रासादहर्म्येषु वसुधायां च पार्थिव । स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत् ॥ 1॥ स राजा राजमार्गेण नृनारीसङ्कुलेन च । कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥ 2॥ स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् । विसर्जयामास च तं जनौघं स मुहुर्मुहुः ॥ 3॥ वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः । सञ्जयश्च महामात्रः सूतो गावल्गणिस्तथा ॥ 4॥ कृपं निवर्तयामास युयुत्सुं च महारथम् । धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे ॥ 5॥ निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा । धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः ॥ 6॥ सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ । अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥ 7॥ वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि । राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः ॥ 8॥ इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना । जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह ॥ 9॥ सहदेवे महाराज मा प्रमादं कृथाः क्वचित् । एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा ॥ 10॥ कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम् । अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ॥ 11॥ आयसं हृदयं नूनं मन्दाया मम पुत्रक । यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ॥ 12॥ एवङ्गते तु किं शक्यं मया कर्तुमरिंदम । मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ॥ 13॥ तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ॥ 13॥ सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन । द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ॥ 14॥ भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह । समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता ॥ 15॥ श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् । गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥ 16॥ एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी । विषादमगमत्तीव्रं न च किञ्चिदुवाच ह ॥ 17॥ स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः । उवाच मातरं दीनश्चिन्ताशोकपरायणः ॥ 18॥ किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि । न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥ 19॥ व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने । विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि ॥ 20॥ निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया । तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ॥ 21॥ क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया । क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि ॥ 22॥ अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् । कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे ॥ 23॥ इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती । जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥ 24॥ यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् । प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥ 25॥ किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् । कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ॥ 26॥ वनाच्चापि किमानीता भवत्या बालका वयम् । दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥ 27॥ प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि । श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम् ॥ 28॥ इति सा निश्चितैवाथ वनवासकृतक्षणा । लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥ 29॥ द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा । वनवासाय गच्छन्तीं रुदती भद्रया सह ॥ 30॥ सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती । जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥ 31॥ अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा । ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् ॥ 32॥ \hrule \medskip 23 \medskip कुन्त्युवाच॥ एवमेतन्महाबाहो यथा वदसि पाण्डव । कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप ॥ 1॥ द्यूतापहृतराज्यानां पतितानां सुखादपि । ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया ॥ 2॥ कथं पाण्डोर्न नश्येत सन्ततिः पुरुषर्षभाः । यशश्च वो न नश्येत इति चोद्धर्षणं कृतम् ॥ 3॥ यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः । मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ॥ 4॥ कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः । पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम् ॥ 5॥ नागायुतसमप्राणः ख्यातविक्रमपौरुषः । नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम् ॥ 6॥ भीमसेनादवरजस्तथायं वासवोपमः । विजयो नावसीदेत इति चोद्धर्षणं कृतम् ॥ 7॥ नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ । क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम् ॥ 8॥ इयं च बृहती श्यामा श्रीमत्यायतलोचना । वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम् ॥ 9॥ प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीमिव । स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम् ॥ 10॥ दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत । तदैव विदितं मह्यं पराभूतमिदं कुलम् ॥ 11॥ विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः । यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा ॥ 12॥ केशपक्षे परामृष्टा पापेन हतबुद्धिना । यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप ॥ 13॥ युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम् । तदानीं विदुरावाक्यैरिति तद्वित्त पुत्रकाः ॥ 14॥ कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम । पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम् ॥ 15॥ न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव । लभते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति ॥ 16॥ भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा । महादानानि दत्तानि पीतः सोमो यथाविधि ॥ 17॥ साहं नात्मफलार्थं वै वासुदेवमचूचुदम् । विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम् ॥ 18॥ नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम् । पतिलोकानहं पुण्यान्कामये तपसा विभो ॥ 19॥ श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः । तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् ॥ 20॥ निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह । धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च ॥ 21॥ \hrule \medskip 24 \medskip वैशम्पायन उवाच॥ कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम । व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः ॥ 1॥ ततः शब्दो महानासीत्सर्वेषामेव भारत । अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् ॥ 2॥ प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा । अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥ 3॥ ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः । गान्धारीं विदुरं चैव समाभाष्य निगृह्य च ॥ 4॥ युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् । यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥ 5॥ पुत्रैश्वर्यं महदिदमपास्य च महाफलम् । का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥ 6॥ राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् । अनया शक्यमद्येह श्रूयतां च वचो मम ॥ 7॥ गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै । तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥ 8॥ इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह । तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥ 9॥ न च सा वनवासाय देवीं कृतमतिं तदा । शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥ 10॥ तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः । निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥ 11॥ उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च । ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥ 12॥ पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः । यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥ 13॥ तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् । नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥ 14॥ सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः । कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥ 15॥ धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् । ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥ 16॥ प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः । व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः ॥ 17॥ प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥ 17॥ स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा । सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥ 18॥ विदुरः सञ्जयश्चैव राज्ञः शय्यां कुशैस्ततः । चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥ 19॥ गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ । युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥ 20॥ तेषां संश्रवणे चापि निषेदुर्विदुरादयः । याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥ 21॥ प्राधीतद्विजमुख्या सा सम्प्रज्वालितपावका । बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ॥ 22॥ ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः । हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ॥ 23॥ उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥ 23॥ स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि । शोचतां शोच्यमानानां पौरजानपदैर्जनैः ॥ 24॥ \hrule \medskip धृतराष्ट्रादीनां व्यासाश्रमगमनम् 25 \medskip वैशम्पायन उवाच॥ ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते । निवासमकरोद्राजा विदुरस्य मते स्थितः ॥ 1॥ तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः । क्षत्रविट्शूद्रसङ्घाश्च बहवो भरतर्षभ ॥ 2॥ स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् । अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च ॥ 3॥ सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह । चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥ 4॥ तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत । चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥ 5॥ कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा । गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् ॥ 6॥ राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः । जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः ॥ 7॥ ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः । सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः ॥ 8॥ तत्राश्रमपदं धीमानभिगम्य स पार्थिवः । आससादाथ राजर्षिः शतयूपं मनीषिणम् ॥ 9॥ स हि राजा महानासीत्केकयेषु परन्तपः । स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥ 10॥ तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा । तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥ 11॥ स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः । शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥ 12॥ तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः । आरण्यकं महाराज व्यासस्यानुमते तदा ॥ 13॥ एवं स तपसा राजा धृतराष्ट्रो महामनाः । योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥ 14॥ तथैव देवी गान्धारी वल्कलाजिनवासिनी । कुन्त्या सह महाराज समानव्रतचारिणी ॥ 15॥ कर्मणा मनसा वाचा चक्षुषा चापि ते नृप । संनियम्येन्द्रियग्राममास्थिताः परमं तपः ॥ 16॥ त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः । स पार्थिवस्तत्र तपश्चचार; महर्षिवत्तीव्रमपेतदोषः ॥ 17॥ क्षत्ता च धर्मार्थविदग्र्यबुद्धिः; ससञ्जयस्तं नृपतिं सदारम् । उपाचरद्घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः ॥ 18॥ \hrule \medskip 26 \medskip वैशम्पायन उवाच॥ ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः । नारदः पर्वतश्चैव देवलश्च महातपाः ॥ 1॥ द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः । शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥ 2॥ तेषां कुन्ती महाराज पूजां चक्रे यथाविधि । ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ॥ 3॥ तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः । रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥ 4॥ कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा । कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥ 5॥ पुरा प्रजापतिसमो राजासीदकुतोभयः । सहस्रचित्य इत्युक्तः शतयूपपितामहः ॥ 6॥ स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके । सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥ 7॥ स गत्वा तपसः पारं दीप्तस्य स नराधिपः । पुरंदरस्य संस्थानं प्रतिपेदे महामनाः ॥ 8॥ दृष्टपूर्वः स बहुशो राजन्सम्पतता मया । महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ॥ 9॥ तथा शैलालयो राजा भगदत्तपितामहः । तपोबलेनैव नृपो महेन्द्रसदनं गतः ॥ 10॥ तथा पृषध्रो नामासीद्राजा वज्रधरोपमः । स चापि तपसा लेभे नाकपृष्ठमितो नृपः ॥ 11॥ अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः । पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ॥ 12॥ भार्या समभवद्यस्य नर्मदा सरितां वरा । सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ॥ 13॥ शशलोमा च नामासीद्राजा परमधार्मिकः । स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् ॥ 14॥ द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् । राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ॥ 15॥ त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः । गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ॥ 16॥ पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः । त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति ॥ 17॥ तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी । भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥ 18॥ युधिष्ठिरस्य जननी स हि धर्मः सनातनः । वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ॥ 19॥ प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् । सञ्जयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति ॥ 20॥ एतच्छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् । विद्वान्वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय ॥ 21॥ तथा सर्वे नारदं विप्रसङ्घाः; सम्पूजयामासुरतीव राजन् । राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास्तदानीम् ॥ 22॥ \hrule \medskip शतयूपप्रश्नः 27 \medskip वैशम्पायन उवाच॥ नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः । शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ॥ 1॥ अहो भगवता श्रद्धा कुरुराजस्य वर्धिता । सर्वस्य च जनस्यास्य मम चैव महाद्युते ॥ 2॥ अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु । धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित ॥ 3॥ सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा । युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम् ॥ 4॥ उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् । न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ॥ 5॥ स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो । त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः ॥ 6॥ इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् । व्याजहार सतां मध्ये दिव्यदर्शी महातपाः ॥ 7॥ यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् । दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ॥ 8॥ तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप । तपसो दुश्चरस्यास्य यदयं तप्यते नृपः ॥ 9॥ तत्राहमिदमश्रौषं शक्रस्य वदतो नृप । वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः ॥ 10॥ ततः कुबेरभवनं गान्धारीसहितो नृपः । विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः ॥ 11॥ कामगेन विमानेन दिव्याभरणभूषितः । ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ॥ 12॥ सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् । स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि ॥ 13॥ देवगुह्यमिदं प्रीत्या मया वः कथितं महत् । भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ॥ 14॥ इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः । सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः ॥ 15॥ एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः । विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ॥ 16॥ \hrule \medskip पाण्डवशोकः 28 \medskip वैशम्पायन उवाच॥ वनं गते कौरवेन्द्रे दुःखशोकसमाहताः । बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः ॥ 1॥ तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् । कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥ 2॥ कथं नु राजा वृद्धः स वने वसति निर्जने । गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥ 3॥ सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् । किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः ॥ 4॥ सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती । राज्यश्रियं परित्यज्य वनवासमरोचयत् ॥ 5॥ विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् । स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥ 6॥ आकुमारं च पौरास्ते चिन्ताशोकसमाहताः । तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम् ॥ 7॥ पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः । शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥ 8॥ तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् । गान्धारीं च महाभागां विदुरं च महामतिम् ॥ 9॥ नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा । न राज्ये न च नारीषु न वेदाध्ययने तथा ॥ 10॥ परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् । तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः ॥ 11॥ अभिमन्योश्च बालस्य विनाशं रणमूर्धनि । कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः ॥ 12॥ तथैव द्रौपदेयानामन्येषां सुहृदामपि । वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥ 13॥ हतप्रवीरां पृथिवीं हतरत्नां च भारत । सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे ॥ 14॥ द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी । नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ॥ 15॥ वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् । धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥ 16॥ \hrule \medskip पाण्डवानां धृतराष्ट्राश्रमाभिगमनम् 29 \medskip वैशम्पायन उवाच॥ एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः । स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः ॥ 1॥ ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् । ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥ 2॥ आविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन । सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन् ॥ 3॥ ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः । शोकोपहतविज्ञाना नष्टसञ्ज्ञा इवाभवन् ॥ 4॥ अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः । कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा ॥ 5॥ कथं च स महीपालो हतपुत्रो निराश्रयः । पत्न्या सह वसत्येको वने श्वापदसेविते ॥ 6॥ सा च देवी महाभागा गान्धारी हतबान्धवा । पतिमन्धं कथं वृद्धमन्वेति विजने वने ॥ 7॥ एवं तेषां कथयतामौत्सुक्यमभवत्तदा । गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ॥ 8॥ सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् । अहो मे भवतो दृष्टं हृदयं गमनं प्रति ॥ 9॥ न हि त्वा गौरवेणाहमशकं वक्तुमात्मना । गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥ 10॥ दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् । जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ॥ 11॥ प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् । कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥ 12॥ अनित्याः खलु मर्त्यानां गतयो भरतर्षभ । कुन्ती राजसुता यत्र वसत्यसुखिनी वने ॥ 13॥ सहदेववचः श्रुत्वा द्रौपदी योषितां वरा । उवाच देवी राजानमभिपूज्याभिनन्द्य च ॥ 14॥ कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा । जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप ॥ 15॥ एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः । योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ॥ 16॥ अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् । काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च ॥ 17॥ इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ । सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् ॥ 18॥ निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् । द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् ॥ 19॥ स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे । सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ॥ 20॥ शकटापणवेशाश्च कोशशिल्पिन एव च । निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥ 21॥ यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् । अनावृतः सुविहितः स च यातु सुरक्षितः ॥ 22॥ सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् । विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥ 23॥ प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम् । क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च ॥ 24॥ एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः । श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः ॥ 25॥ स बहिर्दिवसानेवं जनौघं परिपालयन् । न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥ 26॥ \hrule \medskip 30 \medskip वैशम्पायन उवाच॥ आज्ञापयामास ततः सेनां भरतसत्तमः । अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः ॥ 1॥ योगो योग इति प्रीत्या ततः शब्दो महानभूत् । क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति ॥ 2॥ केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः । रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः ॥ 3॥ गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप । पदातिनस्तथैवान्ये नखरप्रासयोधिनः ॥ 4॥ पौरजानपदाश्चैव यानैर्बहुविधैस्तथा । अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया ॥ 5॥ स चापि राजवचनादाचार्यो गौतमः कृपः । सेनामादाय सेनानी प्रययावाश्रमं प्रति ॥ 6॥ ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः । संस्तूयमानो बहुभिः सूतमागधबन्दिभिः ॥ 7॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । रथानीकेन महता निर्ययौ कुरुनन्दनः ॥ 8॥ गजैश्चाचलसङ्काशैर्भीमकर्मा वृकोदरः । सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः ॥ 9॥ माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ । जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ ॥ 10॥ अर्जुनश्च महातेजा रथेनादित्यवर्चसा । वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् ॥ 11॥ द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः । स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु ॥ 12॥ समृद्धनरनागाश्वं वेणुवीणानिनादितम् । शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ॥ 13॥ नदीतीरेषु रम्येषु सरत्सु च विशां पते । वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः ॥ 14॥ युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः । युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः ॥ 15॥ ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् । क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् ॥ 16॥ स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः । शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥ 17॥ ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा । विवेश सुमहानादैरापूर्य भरतर्षभ ॥ 18॥ \hrule \medskip 31 \medskip वैशम्पायन उवाच॥ ततस्ते पाण्डवा दूरादवतीर्य पदातयः । अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥ 1॥ स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः । स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥ 2॥ आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः । शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥ 3॥ ततस्तत्र समाजग्मुस्तापसा विविधव्रताः । पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ॥ 4॥ तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् । पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥ 5॥ तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् । पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ॥ 6॥ तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा । ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ॥ 7॥ ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः । सहदेवस्तु वेगेन प्राधावद्येन सा पृथा ॥ 8॥ सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् । सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् ॥ 9॥ बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् । गान्धार्याः कथयामास सहदेवमुपस्थितम् ॥ 10॥ अनन्तरं च राजानं भीमसेनमथार्जुनम् । नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥ 11॥ सा ह्यग्रेऽगच्छत तयोर्दम्पत्योर्हतपुत्रयोः । कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ॥ 12॥ तान्राजा स्वरयोगेन स्पर्शेन च महामनाः । प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥ 13॥ ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् । उपतस्थुर्महात्मानो मातरं च यथाविधि ॥ 14॥ सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा । पाण्डवा लब्धसञ्ज्ञास्ते मात्रा चाश्वासिताः पुनः ॥ 15॥ ततो नार्यो नृसिंहानां स च योधजनस्तदा । पौरजानपदाश्चैव ददृशुस्तं नराधिपम् ॥ 16॥ निवेदयामास तदा जनं तं नामगोत्रतः । युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् ॥ 17॥ स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः । राजात्मानं गृहगतं पुरेव गजसाह्वये ॥ 18॥ अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः । गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥ 19॥ ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् । दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ॥ 20॥ \hrule \medskip पाण्डववर्णनम् 32 \medskip वैशम्पायन उवाच॥ स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ । राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे ॥ 1॥ तापसैश्च महाभागैर्नानादेशसमागतैः । द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥ 2॥ तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः । भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ॥ 3॥ तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः । सञ्जयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः ॥ 4॥ य एष jAmbUnadashuddhagaura;tanurmahAsiMha इव प्रवृद्धः । प्रचण्डघोणः pRRithudIrghanetra;stAmrAyatAsyaH कुरुराज एषः ॥ 5॥ अयं पुनर्मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः । पृथ्वायतांसः pRRithudIrghabAhu;rvRRikodaraH पश्यत पश्यतैनम् ॥ 6॥ यस्त्वेष पार्श्वेऽस्य महाधनुष्मा;~nshyAmo युवा वारणयूथपाभः । सिंहोन्नतांसो गजखेलगामी; पद्मायताक्षोऽर्जुन एष वीरः ॥ 7॥ कुन्तीसमीपे पुरुषोत्तमौ तु; यमाविमौ विष्णुमहेन्द्रकल्पौ । मनुष्यलोके सकले समोऽस्ति; ययोर्न रूपे न बले न शीले ॥ 8॥ इयं पुनः पद्मदलायताक्षी; मध्यं वयः किञ्चिदिव स्पृशन्ती । नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ 9॥ अस्यास्तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी । मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य ॥ 10॥ इयं स्वसा राजचमूपतेस्तु; प्रवृद्धनीलोत्पलदामवर्णा । पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहोऽग्र्यः ॥ 11॥ इयं च राज्ञो मगधाधिपस्य; सुता जरासन्ध इति श्रुतस्य । यवीयसो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी ॥ 12॥ इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च । भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेयं कमलायताक्षी ॥ 13॥ इयं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा । भार्याभिमन्योर्निहतो रणे यो; द्रोणादिभिस्तैर्विरथो रथस्थैः ॥ 14॥ एतास्तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीया नरराजपत्न्यः । राज्ञोऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः ॥ 15॥ एता यथामुख्यमुदाहृता वो; ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः । सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ॥ 16॥ एवं स राजा कुरुवृद्धवर्यः; समागतस्तैर्नरदेवपुत्रैः । पप्रच्छ सर्वान्कुशलं तदानीं; गतेषु सर्वेष्वथ तापसेषु ॥ 17॥ योधेषु चाप्याश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम् । स्त्रीवृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत् ॥ 18॥ \hrule \medskip विदुरसायुज्यम् 33 \medskip धृतराष्ट्र उवाच॥ युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि । सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥ 1॥ ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः । सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो ॥ 2॥ कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् । कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते ॥ 3॥ अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः । ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥ 4॥ कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ । शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा ॥ 5॥ कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः । अतिथींश्चान्नपानेन कच्चिदर्चसि भारत ॥ 6॥ कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव । क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः ॥ 7॥ कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते । जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥ 8॥ कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् । यथोचितं महाराज यशसा नावसीदति ॥ 9॥ वैशम्पायन उवाच॥ इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत । कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि ॥ 10॥ कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते । अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ॥ 11॥ अप्यस्याः सफलो राजन्वनवासो भविष्यति ॥ 11॥ इयं च माता ज्येष्ठा मे वीतवाताध्वकर्शिता । घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥ 12॥ हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् । नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥ 13॥ क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम् । सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थितः ॥ 14॥ इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् । कुशली विदुरः पुत्र तपो घोरं समास्थितः ॥ 15॥ वायुभक्षो निराहारः कृशो धमनिसन्ततः । कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥ 16॥ इत्येवं वदतस्तस्य जटी वीटामुखः कृशः । दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥ 17॥ दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः । निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति ॥ 18॥ तमन्वधावन्नृपतिरेक एव युधिष्ठिरः । प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ॥ 19॥ भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः । इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥ 20॥ ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः । विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे ॥ 21॥ तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् । अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥ 22॥ युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः । विदुरस्याश्रवे राजा स च प्रत्याह सञ्ज्ञया ॥ 23॥ ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत । संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥ 24॥ विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह । प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥ 25॥ स योगबलमास्थाय विवेश नृपतेस्तनुम् । विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥ 26॥ विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् । वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥ 27॥ बलवन्तं तथात्मानं मेने बहुगुणं तदा । धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥ 28॥ पौराणमात्मनः सर्वं विद्यावान्स विशां पते । योगधर्मं महातेजा व्यासेन कथितं यथा ॥ 29॥ धर्मराजस्तु तत्रैनं सञ्चस्कारयिषुस्तदा । दग्धुकामोऽभवद्विद्वानथ वै वागभाषत ॥ 30॥ भो भो राजन्न दग्धव्यमेतद्विदुरसञ्ज्ञकम् । कलेवरमिहैतत्ते धर्म एष सनातनः ॥ 31॥ लोकाः सन्तानका नाम भविष्यन्त्यस्य पार्थिव । यतिधर्ममवाप्तोऽसौ नैव शोच्यः परन्तप ॥ 32॥ इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः । राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥ 33॥ ततः स राजा द्युतिमान्स च सर्वो जनस्तदा । भीमसेनादयश्चैव परं विस्मयमागताः ॥ 34॥ तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् । आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥ 35॥ यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः । इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् ॥ 36॥ फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ॥ 36॥ ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः । तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः ॥ 37॥ \hrule \medskip व्यासागमनम् 34 \medskip वैशम्पायन उवाच॥ एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् । शिवा नक्षत्रसम्पन्ना सा व्यतीयाय भारत ॥ 1॥ तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः । विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः ॥ 2॥ पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा । उत्सृज्य सुमहार्हाणि शयनानि नराधिप ॥ 3॥ यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः । तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ॥ 4॥ व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः । भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् ॥ 5॥ सान्तःपुरपरीवारः सभृत्यः सपुरोहितः । यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ॥ 6॥ ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः । कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ॥ 7॥ वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि । ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ॥ 8॥ मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः । अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ॥ 9॥ केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः । कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ॥ 10॥ प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम् । फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ॥ 11॥ ततः स राजा प्रददौ तापसार्थमुपाहृतान् । कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ॥ 12॥ अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः । कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ॥ 13॥ भाजनानि च लौहानि पात्रीश्च विविधा नृप । यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ॥ 14॥ एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् । वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ॥ 15॥ कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् । ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ॥ 16॥ मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् । कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ॥ 17॥ स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः । निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ॥ 18॥ भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् । अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया ॥ 19॥ स तैः परिवृतो राजा शुशुभेऽतीव कौरवः । बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ॥ 20॥ तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः । शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ॥ 21॥ व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः । वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ॥ 22॥ ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् । भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ॥ 23॥ समागतस्ततो व्यासः शतयूपादिभिर्वृतः । धृतराष्ट्रं महीपालमास्यतामित्यभाषत ॥ 24॥ नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् । प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ॥ 25॥ ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः । द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ॥ 26॥ \hrule \medskip व्यासवाक्यम् 35 \medskip वैशम्पायन उवाच॥ तथा समुपविष्टेषु पाण्डवेषु महात्मसु । व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् ॥ 1॥ धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः । कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥ 2॥ कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः । कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ ॥ 3॥ कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् । कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ॥ 4॥ महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी । आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ॥ 5॥ कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहङ्कृता । या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता ॥ 6॥ कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः । भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः ॥ 7॥ कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः । कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप ॥ 8॥ एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत । निर्वैरता महाराज सत्यमद्रोह एव च ॥ 9॥ कच्चित्ते नानुतापोऽस्ति वनवासेन भारत । स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो ॥ 10॥ विदितं चापि मे राजन्विदुरस्य महात्मनः । गमनं विधिना येन धर्मस्य सुमहात्मनः ॥ 11॥ माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः । महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥ 12॥ बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः । न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः ॥ 13॥ तपोबलव्ययं कृत्वा सुमहच्चिरसम्भृतम् । माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥ 14॥ नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च । वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ॥ 15॥ भ्राता तव महाराज देवदेवः सनातनः । धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः ॥ 16॥ सत्येन संवर्धयति दमेन नियमेन च । अहिंसया च दानेन तपसा च सनातनः ॥ 17॥ येन योगबलाज्जातः कुरुराजो युधिष्ठिरः । धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥ 18॥ यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा । यथाकाशं तथा धर्म इह चामुत्र च स्थितः ॥ 19॥ सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम् । दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः ॥ 20॥ यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः । स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः ॥ 21॥ प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः । दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः ॥ 22॥ त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ । संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक ॥ 23॥ न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः । आश्चर्यभूतं तपसः फलं संदर्शयामि वः ॥ 24॥ किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम् । द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा ॥ 25॥ \hrule \medskip पुत्रदर्शनपर्व 36 \medskip जनमेजय उवाच॥ वनवासं गते विप्र धृतराष्ट्रे महीपतौ । सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥ 1॥ विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते । वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥ 2॥ यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह । व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥ 3॥ वनवासे च कौरव्यः कियन्तं कालमच्युतः । युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ॥ 4॥ किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो । सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ ॥ 5॥ वैशम्पायन उवाच॥ तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः । विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ॥ 6॥ मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने । अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ॥ 7॥ तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ । व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ॥ 8॥ नारदः पर्वतश्चैव देवलश्च महातपाः । विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥ 9॥ तेषामपि यथान्यायं पूजां चक्रे महामनाः । धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥ 10॥ निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् । आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ॥ 11॥ तेषु तत्रोपविष्टेषु स तु राजा महामतिः । पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ॥ 12॥ गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा । स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ॥ 13॥ तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप । ऋषीणां च पुराणानां देवासुरविमिश्रिताः ॥ 14॥ ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् । प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः ॥ 15॥ प्रीयमाणो महातेजाः सर्ववेदविदां वरः ॥ 15॥ विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् । दह्यमानस्य शोकेन तव पुत्रकृतेन वै ॥ 16॥ गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव । कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ॥ 17॥ यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् । सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥ 18॥ श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप । संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ॥ 19॥ इमे च देवगन्धर्वाः सर्वे चैव महर्षयः । पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ॥ 20॥ तदुच्यतां महाबाहो कं कामं प्रदिशामि ते । प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥ 21॥ एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना । मुहूर्तमिव सञ्चिन्त्य वचनायोपचक्रमे ॥ 22॥ धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे । यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥ 23॥ अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः । भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ॥ 24॥ दर्शनादेव भवतां पूतोऽहं नात्र संशयः । विद्यते न भयं चापि परलोकान्ममानघाः ॥ 25॥ किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् । दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥ 26॥ अपापाः पाण्डवा येन निकृताः पापबुद्धिना । घातिता पृथिवी चेयं सहसा सनरद्विपा ॥ 27॥ राजानश्च महात्मानो नानाजनपदेश्वराः । आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥ 28॥ ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् । परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥ 29॥ का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे । तथैव पुत्रपौत्राणां मम ये निहता युधि ॥ 30॥ दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् । भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥ 31॥ मम पुत्रेण मूढेन पापेन सुहृदद्विषा । क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥ 32॥ एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् । न शान्तिमधिगच्छामि दुःखशोकसमाहतः ॥ 33॥ इति मे चिन्तयानस्य पितः शर्म न विद्यते ॥ 33॥ \hrule \medskip 37 \medskip वैशम्पायन उवाच॥ तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् । पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥ 1॥ कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च । तासां च वरनारीणां वधूनां कौरवस्य ह ॥ 2॥ पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् । श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ॥ 3॥ षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव । अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो ॥ 4॥ पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः । न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ॥ 5॥ लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् । किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥ 6॥ इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् । शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा ॥ 7॥ तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी । सौभद्रवधसन्तप्ता भृशं शोचति भामिनी ॥ 8॥ इयं च भूरिश्रवसो भार्या परमदुःखिता । भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो ॥ 9॥ यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः । निहतः सोमदत्तश्च पित्रा सह महारणे ॥ 10॥ श्रीमच्चास्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः । पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥ 11॥ तस्य भार्याशतमिदं पुत्रशोकसमाहतम् । पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च ॥ 12॥ तेनारम्भेण महता मामुपास्ते महामुने ॥ 12॥ ये च शूरा महात्मानः श्वशुरा मे महारथाः । सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥ 13॥ तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः । कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव ॥ 14॥ इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना । प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसम्भवम् ॥ 15॥ तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः । अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ॥ 16॥ तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् । तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते ॥ 17॥ ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा । उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् ॥ 18॥ \hrule \medskip कर्णजन्मकथनम् 38 \medskip कुन्त्युवाच॥ भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् । स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ॥ 1॥ तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः । भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् ॥ 2॥ शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा । कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन ॥ 3॥ स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम् । अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः ॥ 4॥ ततः शापभयाद्विप्रमवोचं पुनरेव तम् । एवमस्त्विति च प्राह पुनरेव स मां द्विजः ॥ 5॥ धर्मस्य जननी भद्रे भवित्री त्वं वरानने । वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि ॥ 6॥ इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् । न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति ॥ 7॥ अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती । संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् ॥ 8॥ स्थिताहं बालभावेन तत्र दोषमबुध्यती ॥ 8॥ अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् । द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च ॥ 9॥ तताप लोकानेकेन द्वितीयेनागमच्च माम् ॥ 9॥ स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह । गम्यतामिति तं चाहं प्रणम्य शिरसावदम् ॥ 10॥ स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम् । धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ॥ 11॥ तमहं रक्षती विप्रं शापादनपराधिनम् । पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् ॥ 12॥ ततो मां तेजसाविश्य मोहयित्वा च भानुमान् । उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् ॥ 13॥ ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी । गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ॥ 14॥ नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु । कन्याहमभवं विप्र यथा प्राह स मामृषिः ॥ 15॥ स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः । तन्मां दहति विप्रर्षे यथा सुविदितं तव ॥ 16॥ यदि पापमपापं वा तदेतद्विवृतं मया । तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि ॥ 17॥ यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ । तं चायं लभतां काममद्यैव मुनिसत्तम ॥ 18॥ इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः । साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् ॥ 19॥ अपराधश्च ते नास्ति कन्याभावं गता ह्यसि । देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै ॥ 20॥ सन्ति देवनिकायाश्च सङ्कल्पाज्जनयन्ति ये । वाचा दृष्ट्या तथा स्पर्शात्सङ्घर्षेणेति पञ्चधा ॥ 21॥ मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते । इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः ॥ 22॥ सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि । सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् ॥ 23॥ \hrule \medskip 39 \medskip व्यास उवाच॥ भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा । वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव ॥ 1॥ कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी । द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ॥ 2॥ पूर्वमेवैष हृदये व्यवसायोऽभवन्मम । यथास्मि चोदितो राज्ञा भवत्या पृथयैव च ॥ 3॥ न ते शोच्या महात्मानः सर्व एव नरर्षभाः । क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ॥ 4॥ भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते । अवतेरुस्ततः सर्वे देवभागैर्महीतलम् ॥ 5॥ गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः । तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च ॥ 6॥ देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः । त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ॥ 7॥ गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः । स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ॥ 8॥ पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् । धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः ॥ 9॥ कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा । दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने ॥ 10॥ मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् । विद्धि च त्वं नरमृषिमिमं पार्थं धनञ्जयम् ॥ 11॥ नारायणं हृषीकेशमश्विनौ यमजावुभौ ॥ 11॥ द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् । लोकांश्च तापयानं वै विद्धि कर्णं च शोभने ॥ 12॥ यश्च वैरार्थमुद्भूतः सङ्घर्षजननस्तथा ॥ 12॥ यश्च पाण्डवदायादो हतः षड्भिर्महारथैः । स सोम इह सौभद्रो योगादेवाभवद्द्विधा ॥ 13॥ द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात् । अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ॥ 14॥ द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् । भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् ॥ 15॥ एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि । ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ॥ 16॥ यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् । तदद्य व्यपनेष्यामि परलोककृताद्भयात् ॥ 17॥ सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति । तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे ॥ 18॥ वैशम्पायन उवाच॥ इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा । महता सिंहनादेन गङ्गामभिमुखो ययौ ॥ 19॥ धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः । सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ॥ 20॥ ततो गङ्गां समासाद्य क्रमेण स जनार्णवः । निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ॥ 21॥ राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः । निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ॥ 22॥ जगाम तदहश्चापि तेषां वर्षशतं यथा । निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ॥ 23॥ अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः । ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ॥ 24॥ \hrule \medskip दुर्योधनादिदर्शनम् 40 \medskip वैशम्पायन उवाच॥ ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः । व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥ 1॥ धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा । शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥ 2॥ गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् । पौरजानपदश्चापि जनः सर्वो यथावयः ॥ 3॥ ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् । अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः ॥ 4॥ पाण्डवानां च ये योधाः कौरवाणां च सर्वशः । राजानश्च महाभागा नानादेशनिवासिनः ॥ 5॥ ततः सुतुमुलः शब्दो जलान्तर्जनमेजय । प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः ॥ 6॥ ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः । ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥ 7॥ विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ । द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥ 8॥ कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः । दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः ॥ 9॥ जारासन्धिर्भगदत्तो जलसन्धश्च पार्थिवः । भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥ 10॥ लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः । शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ॥ 11॥ अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः । बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥ 12॥ एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः । सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥ 13॥ यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् । तेन तेन व्यदृश्यन्त समुपेता नराधिपाः ॥ 14॥ दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः । निर्वैरा निरहङ्कारा विगतक्रोधमन्यवः ॥ 15॥ गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः । दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः ॥ 16॥ धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप । मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥ 17॥ दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी । ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः ॥ 18॥ तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् । विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥ 19॥ तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् । ददृशे बलमायान्तं चित्रं पटगतं यथा ॥ 20॥ धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा । मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥ 21॥ \hrule \medskip 41 \medskip वैशम्पायन उवाच॥ ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् । विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥ 1॥ विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् । सम्प्रीतमनसः सर्वे देवलोक इवामराः ॥ 2॥ पुत्रः पित्रा च मात्रा च भार्या च पतिना सह । भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः ॥ 3॥ पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च । सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः ॥ 4॥ ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः । समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् ॥ 5॥ ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः । असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ॥ 6॥ एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा । पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः ॥ 7॥ तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः । मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ॥ 8॥ नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् । परस्परं समागम्य योधानां भरतर्षभ ॥ 9॥ समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः । मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥ 10॥ एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः । आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् ॥ 11॥ ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः । क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥ 12॥ अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् । सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे ॥ 13॥ देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा । केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥ 14॥ तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः । राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥ 15॥ विचित्रगतयः सर्वे या अवाप्यामरैः सह । आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥ 16॥ गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः । धर्मशीलो महातेजाः कुरूणां हितकृत्सदा ॥ 17॥ ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः ॥ 17॥ या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः । ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥ 18॥ ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः । श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥ 19॥ विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह । समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते ॥ 20॥ एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः । प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥ 21॥ दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः । दिव्यमाल्याम्बरधरा यथासां पतयस्तथा ॥ 22॥ ताः शीलसत्त्वसम्पन्ना वितमस्का गतक्लमाः । सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे ॥ 23॥ यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा । तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥ 24॥ तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः । जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि ॥ 25॥ प्रियैः समागमं तेषां य इमं शृणुयान्नरः । प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह ॥ 26॥ इष्टबान्धवसंयोगमनायासमनामयम् । य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् ॥ 27॥ स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत । अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः ॥ 28॥ श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् ॥ 28॥ \hrule \medskip वैशंपायनवाक्यम् 42 \medskip सूत उवाच॥ एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः । पितामहानां सर्वेषां गमनागमनं तदा ॥ 1॥ अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति । कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम् ॥ 2॥ इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् । प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम् ॥ 3॥ अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः । कर्मजानि शरीराणि तथैवाकृतयो नृप ॥ 4॥ महाभूतानि नित्यानि भूताधिपतिसंश्रयात् । तेषां च नित्यसंवासो न विनाशो वियुज्यताम् ॥ 5॥ अनाशाय कृतं कर्म तस्य चेष्टः फलागमः । आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते ॥ 6॥ अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः । भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् ॥ 7॥ यावन्न क्षीयते कर्म तावदस्य स्वरूपता । सङ्क्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति ॥ 8॥ नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः । भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् ॥ 9॥ अश्वमेधे श्रुतिश्चेयमश्वसञ्ज्ञपनं प्रति । लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः ॥ 10॥ अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव । देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे ॥ 11॥ सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव । यदा समन्विता देवाः पशूनां गमनेश्वराः ॥ 12॥ गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते ॥ 12॥ नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः । अस्य नानासमायोगं यः पश्यति वृथामतिः ॥ 13॥ वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः ॥ 13॥ वियोगे दोषदर्शी यः संयोगमिह वर्जयेत् । असङ्गे सङ्गमो नास्ति दुःखं भुवि वियोगजम् ॥ 14॥ परापरज्ञस्तु नरो नाभिमानादुदीरितः । अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते ॥ 15॥ अदर्शनादापतितः पुनश्चादर्शनं गतः । नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता ॥ 16॥ येन येन शरीरेण करोत्ययमनीश्वरः । तेन तेन शरीरेण तदवश्यमुपाश्नुते ॥ 17॥ मानसं मनसाप्नोति शारीरं च शरीरवान् ॥ 17॥ \hrule \medskip जनमेजयस्य परिक्षिद् दर्शनम् 43 \medskip वैशम्पायन उवाच॥ अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् । ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ॥ 1॥ स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा । अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ॥ 2॥ विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् । धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् ॥ 3॥ जनमेजय उवाच॥ ममापि वरदो व्यासो दर्शयेत्पितरं यदि । तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते ॥ 4॥ प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः । प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् ॥ 5॥ सूत उवाच॥ इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् । प्रसादमकरोद्धीमानानयच्च परिक्षितम् ॥ 6॥ ततस्तद्रूपवयसमागतं नृपतिं दिवः । श्रीमन्तं पितरं राजा ददर्श जनमेजयः ॥ 7॥ शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् । अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह ॥ 8॥ ततः सोऽवभृथे राजा मुदितो जनमेजयः । पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः ॥ 9॥ स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् । यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ॥ 10॥ आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः । यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः ॥ 11॥ आस्तीक उवाच॥ ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः । यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ॥ 12॥ श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन । सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ॥ 13॥ कथञ्चित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव । ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः ॥ 14॥ प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् । विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् ॥ 15॥ ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये । यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः ॥ 16॥ सूत उवाच॥ एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः । पूजयामास तमृषिमनुमान्य पुनः पुनः ॥ 17॥ पप्रच्छ तमृषिं चापि वैशम्पायनमच्युतम् । कथावशेषं धर्मज्ञो वनवासस्य सत्तम ॥ 18॥ \hrule \medskip युधिष्ठिरनिवर्तनम् 44 \medskip जनमेजय उवाच॥ दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः । धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ॥ 1॥ वैशम्पायन उवाच॥ तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः । वीतशोकः स राजर्षिः पुनराश्रममागमत् ॥ 2॥ इतरस्तु जनः सर्वस्ते चैव परमर्षयः । प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया ॥ 3॥ पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः । अनुजग्मुर्महात्मानं सदारं तं महीपतिम् ॥ 4॥ तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः । मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत ॥ 5॥ धृतराष्ट्र महाबाहो शृणु कौरवनन्दन । श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ॥ 6॥ ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् । धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥ 7॥ मा स्म शोके मनः कार्षीर्दिष्टेन व्यथते बुधः । श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ॥ 8॥ गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् । यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः ॥ 9॥ युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते । सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः ॥ 10॥ विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् । मासः समधिको ह्येषामतीतो वसतां वने ॥ 11॥ एतद्धि नित्यं यत्नेन पदं रक्ष्यं परन्तप । बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप ॥ 12॥ इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना । युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ॥ 13॥ अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह । त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ॥ 14॥ रमे चाहं त्वया पुत्र पुरेव गजसाह्वये । नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना ॥ 15॥ प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि । न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम् ॥ 16॥ भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीयते । तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ॥ 17॥ मातरौ ते तथैवेमे शीर्णपर्णकृताशने । मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः ॥ 18॥ दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः । व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ॥ 19॥ प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ । उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि ॥ 20॥ त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् । श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् ॥ 21॥ राजनीतिः सुबहुशः श्रुता ते भरतर्षभ । संदेष्टव्यं न पश्यामि कृतमेतावता विभो ॥ 22॥ इत्युक्तवचनं तात नृपो राजानमब्रवीत् । न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥ 23॥ कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा । भवन्तमहमन्विष्ये मातरौ च यतव्रते ॥ 24॥ तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे । त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ॥ 25॥ गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् । राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः ॥ 26॥ इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह । स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः ॥ 27॥ विसर्जयति मां राजा गान्धारी च यशस्विनी । भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः ॥ 28॥ न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि । तपसो हि परं नास्ति तपसा विन्दते महत् ॥ 29॥ ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा । तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ॥ 30॥ शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे । बान्धवा नः परिक्षीणा बलं नो न यथा पुरा ॥ 31॥ पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः । न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे ॥ 32॥ सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे । अवशेषास्तु निहता द्रोणपुत्रेण वै निशि ॥ 33॥ चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः । केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् ॥ 34॥ यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् ॥ 34॥ शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव । भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः ॥ 35॥ एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः । युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ॥ 36॥ नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ । प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ॥ 37॥ इहैव शोषयिष्यामि तपसाहं कलेवरम् । पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः ॥ 38॥ तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् । गम्यतां पुत्र मैव त्वं वोचः कुरु वचो मम ॥ 39॥ आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः । उपरोधो भवेदेवमस्माकं तपसः कृते ॥ 40॥ त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् । तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो ॥ 41॥ एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः । सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ॥ 42॥ ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः । अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ॥ 43॥ राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः । अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः ॥ 44॥ एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना । अनुजज्ञे जयाशीर्भिरभिनन्द्य युधिष्ठिरम् ॥ 45॥ भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः । स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ॥ 46॥ अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ । अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ॥ 47॥ गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः । जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ॥ 48॥ चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ॥ 48॥ पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् । तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः ॥ 49॥ न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः । श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः ॥ 50॥ संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह ॥ 50॥ ततः प्रजज्ञे निनदः सूतानां युज्यतामिति । उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि ॥ 51॥ ततो युधिष्ठिरो राजा सदारः सहसैनिकः । नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥ 52॥ \hrule \medskip नारदागमनपर्व धृतराष्ट्रादीनां दावाग्नौ दाहः 45 \medskip वैशम्पायन उवाच॥ द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया । देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥ 1॥ तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः । आसीनं परिविश्वस्तं प्रोवाच वदतां वरः ॥ 2॥ चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् । कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ॥ 3॥ के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते । तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः ॥ 4॥ नारद उवाच॥ चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् । परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥ 5॥ युधिष्ठिर उवाच॥ वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः । धृतराष्ट्रं महात्मानमास्थितं परमं तपः ॥ 6॥ अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः । गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः ॥ 7॥ कथं च वर्तते चाद्य पिता मम स पार्थिवः । श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥ 8॥ नारद उवाच॥ स्थिरीभूय महाराज शृणु सर्वं यथातथम् । यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥ 9॥ वनवासनिवृत्तेषु भवत्सु कुरुनन्दन । कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप ॥ 10॥ गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः । सञ्जयेन च सूतेन साग्निहोत्रः सयाजकः ॥ 11॥ आतस्थे स तपस्तीव्रं पिता तव तपोधनः । वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥ 12॥ वने स मुनिभिः सर्वैः पूज्यमानो महातपाः । त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥ 13॥ गान्धारी तु जलाहारा कुन्ती मासोपवासिनी । सञ्जयः षष्ठभक्तेन वर्तयामास भारत ॥ 14॥ अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो । दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह ॥ 15॥ अनिकेतोऽथ राजा स बभूव वनगोचरः । ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः ॥ 16॥ सञ्जयो नृपतेर्नेता समेषु विषमेषु च । गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता ॥ 17॥ ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः । गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् ॥ 18॥ अथ वायुः समुद्भूतो दावाग्निरभवन्महान् । ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥ 19॥ दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः । वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥ 20॥ समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे । निराहारतया राजा मन्दप्राणविचेष्टितः ॥ 21॥ असमर्थोऽपसरणे सुकृशौ मातरौ च ते ॥ 21॥ ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् । इदमाह ततः सूतं सञ्जयं पृथिवीपते ॥ 22॥ गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हिचित् । वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ॥ 23॥ तमुवाच किलोद्विग्नः सञ्जयो वदतां वरः । राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना ॥ 24॥ न चोपायं प्रपश्यामि मोक्षणे जातवेदसः । यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥ 25॥ इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः । नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥ 26॥ जलमग्निस्तथा वायुरथ वापि विकर्शनम् । तापसानां प्रशस्यन्ते गच्छ सञ्जय माचिरम् ॥ 27॥ इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तदा । प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥ 28॥ सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् । उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ॥ 29॥ ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः । संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ॥ 30॥ गान्धारी च महाभागा जननी च पृथा तव । दावाग्निना समायुक्ते स च राजा पिता तव ॥ 31॥ सञ्जयस्तु महामात्रस्तस्माद्दावादमुच्यत । गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ॥ 32॥ स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः । प्रययौ सञ्जयः सूतो हिमवन्तं महीधरम् ॥ 33॥ एवं स निधनं प्राप्तः कुरुराजो महामनाः । गान्धारी च पृथा चैव जनन्यौ ते नराधिप ॥ 34॥ यदृच्छयानुव्रजता मया राज्ञः कलेवरम् । तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ ॥ 35॥ ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः । श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते ॥ 36॥ तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम । यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ॥ 37॥ न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः । प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥ 38॥ वैशम्पायन उवाच॥ एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् । निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ॥ 39॥ अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् । पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥ 40॥ अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः । ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ॥ 41॥ भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ॥ 41॥ अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः । प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ॥ 42॥ तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् । अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥ 43॥ तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत । निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ॥ 44॥ \hrule \medskip युधिष्ठिरशोकः 46 \medskip युधिष्ठिर उवाच॥ तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः । अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥ 1॥ दुर्विज्ञेया हि गतयः पुरुषाणां मता मम । यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना ॥ 2॥ यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः । नागायुतबलो राजा स दग्धो हि दवाग्निना ॥ 3॥ यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः । तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥ 4॥ सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते । धरण्यां स नृपः शेते पापस्य मम कर्मभिः ॥ 5॥ न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् । पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥ 6॥ पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् । उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् ॥ 7॥ धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् । क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥ 8॥ सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम । यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥ 9॥ युधिष्ठिरस्य जननी भीमस्य विजयस्य च । अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥ 10॥ वृथा सन्तोषितो वह्निः खाण्डवे सव्यसाचिना । उपकारमजानन्स कृतघ्न इति मे मतिः ॥ 11॥ यत्रादहत्स भगवान्मातरं सव्यसाचिनः । कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ॥ 12॥ धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसन्धताम् ॥ 12॥ इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे । वृथाग्निना समायोगो यदभूत्पृथिवीपतेः ॥ 13॥ तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह । कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥ 14॥ तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने । वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥ 15॥ मन्ये पृथा वेपमाना कृशा धमनिसन्तता । हा तात धर्मराजेति समाक्रन्दन्महाभये ॥ 16॥ भीम पर्याप्नुहि भयादिति चैवाभिवाशती । समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना ॥ 17॥ सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु । न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥ 18॥ तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् । पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ॥ 19॥ तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः । प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी ॥ 20॥ \hrule \medskip धृतराष्ट्रश्राद्धकरणम् 47 \medskip नारद उवाच॥ नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया । वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत ॥ 1॥ वनं प्रविशता तेन वायुभक्षेण धीमता । अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥ 2॥ याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने । समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ॥ 3॥ स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल । तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् ॥ 4॥ स राजा जाह्नवीकच्छे यथा ते कथितं मया । तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥ 5॥ एवमावेदयामासुर्मुनयस्ते ममानघ । ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥ 6॥ एवं स्वेनाग्निना राजा समायुक्तो महीपते । मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ॥ 7॥ गुरुशुश्रूषया चैव जननी तव पाण्डव । प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥ 8॥ कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् । भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥ 9॥ वैशम्पायन उवाच॥ ततः स पृथिवीपालः पाण्डवानां धुरन्धरः । निर्ययौ सह सोदर्यैः सदारो भरतर्षभ ॥ 10॥ पौरजानपदाश्चैव राजभक्तिपुरस्कृताः । गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥ 11॥ ततोऽवगाह्य सलिलं सर्वे ते कुरुपुङ्गवाः । युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥ 12॥ गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः । शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥ 13॥ प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः । गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ॥ 14॥ तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा । कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥ 15॥ द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः । ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः ॥ 16॥ धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः । सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ॥ 17॥ गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् । सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥ 18॥ यो यदिच्छति यावच्च तावत्स लभते द्विजः । शयनं भोजनं यानं मणिरत्नमथो धनम् ॥ 19॥ यानमाच्छादनं भोगान्दासीश्च परिचारिकाः । ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥ 20॥ ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः । प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥ 21॥ ते चापि राजवचनात्पुरुषा ये गताभवन् । सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥ 22॥ माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि । कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥ 23॥ समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् । नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् ॥ 24॥ एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः । वनवासे तदा त्रीणि नगरे दश पञ्च च ॥ 25॥ हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा । ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥ 26॥ युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा । धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥ 27॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details