%@@1 % File name : mbh17.itx %-------------------------------------------- % Text title : 17 mahAbhArate mahAprasthAnikaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 17 Mahabharata - Mahaprasthanikaparva ..}## \itxtitle{.. 17 महाभारते महाप्रस्थानिकपर्वम् ..}##\endtitles ## महाप्रस्थानिकपर्व पाण्डवप्रव्रजनम् 1 \medskip जनमेजय उवाच॥ एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् । पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥ 1॥ वैशम्पायन उवाच॥ श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् । प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥ 2॥ कालः पचति भूतानि सर्वाण्येव महामते । कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥ 3॥ इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् । अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् ॥ 4॥ अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा । अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ॥ 5॥ ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया । राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ॥ 6॥ अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् । दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥ 7॥ एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति । यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ॥ 8॥ परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः । वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ॥ 9॥ इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः । मातुलस्य च वृद्धस्य रामादीनां तथैव च ॥ 10॥ मातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः । श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा ॥ 11॥ ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि । स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः ॥ 12॥ कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् । शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ॥ 13॥ ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः । सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ॥ 14॥ ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः । भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ॥ 15॥ नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् । न च राजा तथाकार्षीत्कालपर्यायधर्मवित् ॥ 16॥ ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् । गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा ॥ 17॥ ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः । उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥ 18॥ भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी । तथैव सर्वे जगृहुर्वल्कलानि जनाधिप ॥ 19॥ विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ । समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ॥ 20॥ ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् । प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥ 21॥ हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति । युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ॥ 22॥ भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः । आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् ॥ 23॥ पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥ 23॥ न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् । न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥ 24॥ कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् । विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥ 25॥ चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति । शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥ 26॥ पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी । कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥ 27॥ योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः । अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा ॥ 28॥ युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् । अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् ॥ 29॥ पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा । द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम ॥ 30॥ श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने । क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥ 31॥ गाण्डीवं च धनुर्दिव्यं न मुमोच धनञ्जयः । रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी ॥ 32॥ अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः । मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ॥ 33॥ ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् । भो भो पाण्डुसुता वीराः पावकं मां विबोधत ॥ 34॥ युधिष्ठिर महाबाहो भीमसेन परन्तप । अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ॥ 35॥ अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् । अर्जुनस्य प्रभावेण तथा नारायणस्य च ॥ 36॥ अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् । परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ॥ 37॥ चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि । गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥ 38॥ वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् । गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् ॥ 39॥ ततस्ते भ्रातरः सर्वे धनञ्जयमचोदयन् । स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी ॥ 40॥ ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत । ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥ 41॥ ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः । जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् ॥ 42॥ ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते । ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥ 43॥ उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः । प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥ 44॥ \hrule \medskip भीमादिपतनम् 2 \medskip वैशम्पायन उवाच॥ ततस्ते नियतात्मान उदीचीं दिशमास्थिताः । ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥ 1॥ तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् । अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥ 2॥ तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् । याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥ 3॥ तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः । उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥ 4॥ नाधर्मश्चरितः कश्चिद्राजपुत्र्या परन्तप । कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ॥ 5॥ युधिष्ठिर उवाच॥ पक्षपातो महानस्या विशेषेण धनञ्जये । तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥ 6॥ वैशम्पायन उवाच॥ एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः । समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥ 7॥ सहदेवस्ततो धीमान्निपपात महीतले । तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥ 8॥ योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः । सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥ 9॥ युधिष्ठिर उवाच॥ आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन । तेन दोषेण पतितस्तस्मादेष नृपात्मजः ॥ 10॥ वैशम्पायन उवाच॥ इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा । भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ 11॥ कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् । आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥ 12॥ तस्मिन्निपतिते वीरे नकुले चारुदर्शने । पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥ 13॥ योऽयमक्षतधर्मात्मा भ्राता वचनकारकः । रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥ 14॥ इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः । नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ॥ 15॥ रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् । अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥ 16॥ नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर । यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥ 17॥ तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः । पपात शोकसन्तप्तस्ततोऽनु परवीरहा ॥ 18॥ तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि । म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥ 19॥ अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः । अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥ 20॥ युधिष्ठिर उवाच॥ एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् । न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥ 21॥ अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः । यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ॥ 22॥ वैशम्पायन उवाच॥ इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह । पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥ 23॥ भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव । किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥ 24॥ युधिष्ठिर उवाच॥ अतिभुक्तं च भवता प्राणेन च विकत्थसे । अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥ 25॥ वैशम्पायन उवाच॥ इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् । श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ॥ 26॥ \hrule \medskip इन्द्रयुधिष्ठिरसंवादः 3 \medskip वैशम्पायन उवाच॥ ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः । रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥ 1॥ स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः । अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः ॥ 2॥ भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह । न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥ 3॥ सुकुमारी सुखार्हा च राजपुत्री पुरंदर । सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥ 4॥ इन्द्र उवाच॥ भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् । कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥ 5॥ निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ । अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥ 6॥ युधिष्ठिर उवाच॥ अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह । स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ 7॥ इन्द्र उवाच॥ अमर्त्यत्वं मत्समत्वं च राज;~nshriyaM कृत्स्नां महतीं चैव कीर्तिम् । सम्प्राप्तोऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसमस्ति ॥ 8॥ युधिष्ठिर उवाच॥ अनार्यमार्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करमेतदार्य । मा मे श्रिया सङ्गमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम् ॥ 9॥ इन्द्र उवाच॥ स्वर्गे लोके श्ववतां नास्ति dhiShNya;miShTApUrtaM क्रोधवशा हरन्ति । ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसमस्ति ॥ 10॥ युधिष्ठिर उवाच॥ भक्तत्यागं प्राहुरत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन । तस्मान्नाहं जातु कथञ्चनाद्य; त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र ॥ 11॥ इन्द्र उवाच॥ शुना दृष्टं क्रोधवशा हरन्ति; यद्दत्तमिष्टं विवृतमथो हुतं च । तस्माच्छुनस्त्यागमिमं कुरुष्व; शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥ 12॥ त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर । श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥ 13॥ युधिष्ठिर उवाच॥ न विद्यते सन्धिरथापि विग्रहो; मृतैर्मर्त्यैरिति लोकेषु निष्ठा । न ते मया जीवयितुं हि शक्या; तस्मात्त्यागस्तेषु कृतो न जीवताम् ॥ 14॥ प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः । मित्रद्रोहस्तानि चत्वारि शक्र; भक्तत्यागश्चैव समो मतो मे ॥ 15॥ वैशम्पायन उवाच॥ तद्धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवानुवाच । युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रयुक्तैः ॥ 16॥ अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया । अनुक्रोशेन चानेन सर्वभूतेषु भारत ॥ 17॥ पुरा द्वैतवने चासि मया पुत्र परीक्षितः । पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥ 18॥ भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ । मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥ 19॥ अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया । तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ॥ 20॥ अतस्तवाक्षया लोकाः स्वशरीरेण भारत । प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥ 21॥ ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि । देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥ 22॥ प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः । सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥ 23॥ स तं रथं समास्थाय राजा कुरुकुलोद्वहः । ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ॥ 24॥ ततो देवनिकायस्थो नारदः सर्वलोकवित् । उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥ 25॥ येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः । कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ 26॥ लोकानावृत्य यशसा तेजसा वृत्तसम्पदा । स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात् ॥ 27॥ नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् । देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥ 28॥ शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे । तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ॥ 29॥ राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः । आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥ 30॥ स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः । किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥ 31॥ सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् । नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ॥ 32॥ अद्यापि मानुषो भावः स्पृशते त्वां नराधिप । स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥ 33॥ युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् । पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥ 34॥ तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण । गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥ 35॥ यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता । द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया mama ॥ 36॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details