%@@1 % File name : mbh18.itx %-------------------------------------------- % Text title : 18 mahAbhArate svargArohaNaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 18 Mahabharata - Svargarohanaparva ..}## \itxtitle{.. 18 mahAbhArate svargArohaNaparvam ..}##\endtitles ## स्वर्गारोहणपर्व स्वर्गे नारदवाक्यम् 1 \medskip जनमेजय उवाच॥ स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः । पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ 1॥ एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः । महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥ 2॥ वैशम्पायन उवाच॥ स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः । युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥ 3॥ स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः । दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥ 4॥ भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम् । देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ 5॥ ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः । सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥ 6॥ ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै । सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना ॥ 7॥ यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा । हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने ॥ 8॥ द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी । परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ ॥ 9॥ स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् । तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥ 10॥ मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव । स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति ॥ 11॥ युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन । दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥ 12॥ एष दुर्योधनो राजा पूज्यते त्रिदशैः सह । सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः ॥ 13॥ वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम् । यूयं सर्वे सुरसमा येन युद्धे समासिताः ॥ 14॥ स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् । भये महति योऽभीतो बभूव पृथिवीपतिः ॥ 15॥ न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् । द्रौपद्याश्च परिक्लेशं न चिन्तयतुमर्हसि ॥ 16॥ ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः । सङ्ग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि ॥ 17॥ समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै । स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप ॥ 18॥ नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः । भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥ 19॥ यदि दुर्योधनस्यैते वीरलोकाः सनातनाः । अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥ 20॥ यत्कृते पृथिवी नष्टा सहया सरथद्विपा । वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥ 21॥ ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः । सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः ॥ 22॥ तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् । कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् ॥ 23॥ धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् । ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः ॥ 24॥ क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद । विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् ॥ 25॥ शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः । अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ 26॥ \hrule \medskip देवदूतविसर्जनम् 2 \medskip युधिष्ठिर उवाच॥ नेह पश्यामि विबुधा राधेयममितौजसम् । भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥ 1॥ जुहुवुर्ये शरीराणि रणवह्नौ महारथाः । राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥ 2॥ क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः । तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥ 3॥ यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः । स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥ 4॥ कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः । न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ॥ 5॥ मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि । कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥ 6॥ इदं च परितप्यामि पुनः पुनरहं सुराः । यन्मातुः सदृशौ पादौ तस्याहममितौजसः ॥ 7॥ दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् । न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥ 8॥ तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् । अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ॥ 9॥ भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम । अर्जुनं चेन्द्रसङ्काशं यमौ तौ च यमोपमौ ॥ 10॥ द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् । न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः ॥ 11॥ किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः । यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम ॥ 12॥ देवा ऊचुः॥ यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् । प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥ 13॥ वैशम्पायन उवाच॥ इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् । युधिष्ठिरस्य सुहृदो दर्शयेति परन्तप ॥ 14॥ ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः । सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥ 15॥ अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः । पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥ 16॥ तमसा संवृतं घोरं केशशैवलशाद्वलम् । युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् ॥ 17॥ दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् । इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥ 18॥ अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् । ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥ 19॥ अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् । सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥ 20॥ मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः । निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः ॥ 21॥ स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् । जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् ॥ 22॥ ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् । असिपत्रवनं चैव निशितक्षुरसंवृतम् ॥ 23॥ करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् । लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥ 24॥ कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् । ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् ॥ 25॥ स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह । कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् ॥ 26॥ क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि । देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥ 27॥ स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् । देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव ॥ 28॥ निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः । यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि ॥ 29॥ युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः । निवर्तने धृतमनाः पर्यावर्तत भारत ॥ 30॥ स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः । शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥ 31॥ भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव । अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥ 32॥ आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः । तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥ 33॥ ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ । सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥ 34॥ सन्तिष्ठस्व महाबाहो मुहूर्तमपि भारत । त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते ॥ 35॥ एवं बहुविधा वाचः कृपणा वेदनावताम् । तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥ 36॥ तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् । अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥ 37॥ स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः । ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥ 38॥ अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः । उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥ 39॥ इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे । कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥ 40॥ नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत । द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ॥ 41॥ ता वाचः सा तदा श्रुत्वा तद्देशसदृशीर्नृप । ततो विममृशे राजा किं न्विदं दैवकारितम् ॥ 42॥ किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः । कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥ 43॥ य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे । न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥ 44॥ किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः । तथा श्रिया युतः पापः सह सर्वैः पदानुगैः ॥ 45॥ महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः । कस्येदानीं विकारोऽयं यदिमे नरकं गताः ॥ 46॥ सर्वधर्मविदः शूराः सत्यागमपरायणाः । क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ॥ 47॥ किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये । अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥ 48॥ एवं बहुविधं राजा विममर्श युधिष्ठिरः । दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥ 49॥ क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः । देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥ 50॥ स तीव्रगन्धसन्तप्तो देवदूतमुवाच ह । गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥ 51॥ न ह्यहं तत्र यास्म्यामि स्थितोऽस्मीति निवेद्यताम् । मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे ॥ 52॥ इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता । जगाम तत्र यत्रास्ते देवराजः शतक्रतुः ॥ 53॥ निवेदयामास च तद्धर्मराजचिकीर्षितम् । यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥ 54॥ \hrule \medskip युधिष्ठिरस्वर्गारोहणम् 3 \medskip वैशम्पायन उवाच॥ स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे । आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः ॥ 1॥ स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम् । तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥ 2॥ तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु । समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥ 3॥ नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् । नदी वैतरणी चैव कूटशाल्मलिना सह ॥ 4॥ लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः । विकृतानि शरीराणि यानि तत्र समन्ततः ॥ 5॥ ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् ॥ 5॥ ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः । ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥ 6॥ मरुतः सह शक्रेण वसवश्चाश्विनौ सह । साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः ॥ 7॥ सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः । यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥ 8॥ ततः शक्रः सुरपतिः श्रिया परमया युतः । युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥ 9॥ युधिष्ठिर महाबाहो प्रीता देवगणास्तव । एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ॥ 10॥ सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव ॥ 10॥ न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम । अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥ 11॥ शुभानामशुभानां च द्वौ राशी पुरुषर्षभ । यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ॥ 12॥ पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः ॥ 12॥ भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते । तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥ 13॥ व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति । व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥ 14॥ यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा । द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः ॥ 15॥ आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात् । स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे ॥ 16॥ सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ ॥ 16॥ कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः । स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥ 17॥ तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो । स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥ 18॥ भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान् । स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ॥ 19॥ अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव । विहरस्व मया सार्धं गतशोको निरामयः ॥ 20॥ कर्मणां तात पुण्यानां जितानां तपसा स्वयम् । दानानां च महाबाहो फलं प्राप्नुहि पाण्डव ॥ 21॥ अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि । उपसेवन्तु कल्याणं विरजोम्बरवाससः ॥ 22॥ राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान् । प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् ॥ 23॥ उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर । हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि ॥ 24॥ मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः । दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥ 25॥ एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी । आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि ॥ 26॥ अत्र स्नातस्य ते भावो मानुषो विगमिष्यति । गतशोको निरायासो मुक्तवैरो भविष्यसि ॥ 27॥ एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् । धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥ 28॥ भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक । मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च ॥ 29॥ एषा तृतीया जिज्ञासा तव राजन्कृता मया । न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः ॥ 30॥ पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति । अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥ 31॥ सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत । श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः ॥ 32॥ इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि । विशुद्धोऽसि महाभाग सुखी विगतकल्मषः ॥ 33॥ न च ते भ्रातरः पार्थ नरकस्था विशां पते । मायैषा देवराजेन महेन्द्रेण प्रयोजिता ॥ 34॥ अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः । ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥ 35॥ न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ । कर्णो वा सत्यवाक्षूरो नरकार्हाश्चिरं नृप ॥ 36॥ न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर । एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् ॥ 37॥ एवमुक्तः स राजर्षिस्तव पूर्वपितामहः । जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः ॥ 38॥ गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् । अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् ॥ 39॥ ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः । निर्वैरो गतसन्तापो जले तस्मिन्समाप्लुतः ॥ 40॥ ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः । धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः ॥ 41॥ \hrule \medskip 4 \medskip वैशम्पायन उवाच॥ ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः । पूज्यमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ॥ 1॥ ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् । तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् ॥ 2॥ दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् । चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ॥ 3॥ उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ॥ 3॥ अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् । द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥ 4॥ अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् । भीमसेनमथापश्यत्तेनैव वपुषान्वितम् ॥ 5॥ अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा । नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥ 6॥ तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् । वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥ 7॥ अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः । ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥ 8॥ श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता । अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥ 9॥ द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता । रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ॥ 10॥ एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः । द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥ 11॥ पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् । एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥ 12॥ अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः । सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः ॥ 13॥ आदित्यसहितो याति पश्यैनं पुरुषर्षभ ॥ 13॥ साध्यानामथ देवानां वसूनां मरुतामपि । गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् ॥ 14॥ सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् ॥ 14॥ सोमेन सहितं पश्य सौभद्रमपराजितम् । अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥ 15॥ एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः । विमानेन सदाभ्येति पिता तव ममान्तिकम् ॥ 16॥ वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् । द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥ 17॥ एते चान्ये महीपाला योधास्तव च पाण्डव । गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा ॥ 18॥ गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः । त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः ॥ 19॥ \hrule \medskip 5 \medskip जनमेजय उवाच॥ भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः । विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥ 1॥ धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् । दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥ 2॥ कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः । घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ॥ 3॥ ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः । स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥ 4॥ आहो स्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम । अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः ॥ 5॥ एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ॥ 5॥ सूत उवाच॥ इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना । व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ॥ 6॥ वैशम्पायन उवाच॥ गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप । शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ॥ 7॥ यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥ 7॥ मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः । अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥ 8॥ वसूनेव महातेजा भीष्मः प्राप महाद्युतिः । अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥ 9॥ बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् । कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ॥ 10॥ सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् । धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥ 11॥ धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी । पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥ 12॥ विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः । निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः ॥ 13॥ भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः । उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् ॥ 14॥ उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः । विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥ 15॥ वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् । सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥ 16॥ स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् । विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ॥ 17॥ आविवेश रविं कर्णः पितरं पुरुषर्षभ । द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥ 18॥ धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः । ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः ॥ 19॥ धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥ 19॥ अनन्तो भगवान्देवः प्रविवेश रसातलम् । पितामहनियोगाद्धि यो योगाद्गामधारयत् ॥ 20॥ षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः । न्यमज्जन्त सरस्वत्यां कालेन जनमेजय ॥ 21॥ ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ॥ 21॥ हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः । घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे ॥ 22॥ दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः । प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥ 23॥ भवनं च महेन्द्रस्य कुबेरस्य च धीमतः । वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥ 24॥ एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते । कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥ 25॥ सूत उवाच॥ एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः । विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥ 26॥ ततः समापयामासुः कर्म तत्तस्य याजकाः । आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ॥ 27॥ ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् । पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥ 28॥ विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः । ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ॥ 29॥ एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् । व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ॥ 30॥ पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् । कृष्णेन मुनिना विप्र नियतं सत्यवादिना ॥ 31॥ सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता । अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥ 32॥ ऐश्वर्ये वर्तता चैव साङ्ख्ययोगविदा तथा । नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥ 33॥ कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ 34॥ य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि । धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥ 35॥ यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥ 36॥ अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा । महाभारतमाख्याय पश्चात्सन्ध्यां प्रमुच्यते ॥ 37॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ 38॥ जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता । राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ॥ 39॥ स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् । गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥ 40॥ अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः । संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥ 41॥ नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । रक्षो यक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ॥ 42॥ इतिहासमिमं पुण्यं महार्थं वेदसंमितम् । श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ॥ 43॥ स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक । गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥ 44॥ भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ 45॥ महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा । श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ॥ 46॥ मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ 47॥ हर्षस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 48॥ ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ 49॥ न जातु कामान्न भयान्न lobhA;ddharmaM त्यजेज्जीवितस्यापि हेतोः । नित्यो धर्मः सुखदुःखे त्वनित्ये; जीवो नित्यो हेतुरस्य त्वनित्यः ॥ 50॥ इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् । स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ 51॥ यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ 52॥ महाभारतमाख्यानं यः पठेत्सुसमाहितः । स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥ 53॥ द्वैपायनोष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥ 54॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details