Devi / Navaratri

 

Sharad Navaratri Puja /  Devi Puja

Navaraatri in 1999 is from October 10th through 18th and October 19th is vijaya dashami or dussera.

Nine Nights Dedicated to Worship of the Divine as Mother

deviNeilAmbikaB.jpg (94999 bytes)

Devi: The Great Goddess

Navaratri (nine nights) is one of the greatest Hindu festivals. As the name implies, this festival is celebrated for nine days, in which God is adored as Mother.

A period of introspection and purification, Navaratri is traditionally an auspicious time for starting new ventures.

During this period, Durga, Lakshmi and Saraswati are worshipped as three different manifestations of Shakti or Cosmic energy.

May Divine Mother shower Her abundant Grace on all Her children.


Smithsonian Institution's Sackler web site about Devi: The Great Goddess explores the many aspects of the Divine Mother. The Divine Life Society website has two articles on the significance of Mother worship for devotees to contemplate on during navaratri. The articles are:

Divine Disourses by Satya Sai Baba also expound the siginificance of Devi worship and Navaratri. Malini Bisen's article on Dussera has one of the stories regarding Navaratri as well as a recipe for a sweet to be made on the occassion. Descriptions of how navaratri is celebrated in different parts of India can be found in the following:


It is a long tradition that one reads the devi-bhagavatam or the devi mahatmyam (durga saptasati, 700 verses on Durga) during this period. If you refer to the agni purana, then it is said that the Puratashi and Panguni (in Tamil months) i.e. Ashvin and Chaitra are like the two jaws of Lord Yama. If one wants to escape the mouth of Yama, then one should celebrate Navaratri on these two occassions. A similar analogy is presented in the devi bhagavatam. Devi bhagavatam also talks in detail on how one should observe fasts, and how one should meditate/work on these days. 

According to a legend, Durga sat on the tip of a needle for nine days, doing a severe penance to destroy the evil Asura Mahisha. On the first three days, she meditated as Herself, the next three days as Mahalakshmi and the last three days as Sarasvati. This signifies progression from tamsik, to rajasik to satvik and eventually obtaining liberation. 

The tenth day in october is called vijayadasami to signify the victory on the day of dashami. Viijayadashami is auspicious for starting any new venture, starting alphabets for children, learning new languages, music, or for developing new (improved) relationship with your husband or wife or children or office colleagues. 


Navaratri - Devi Puja

Durga Puja (short)

Sarasvati Puja

Devi Maahaatmyam -


"Salutations to the divine Mother who exists in all beings in various forms such as intelligence, mercy and beauty. Thou art the embodiment of all power. Thou art the sole refuge for all"


devii-maahaatmya,

adhyaaya 5, shlokas 14-80.

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 14-16॥

या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 17-19॥

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 20-22॥

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 23-25॥

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 26-28॥

या देवी सर्वभूतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 29-31॥

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 32-34॥

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 35-37॥

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 38-40॥

या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 41-43॥

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 44-46॥

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 47-49॥

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 50-52॥

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 53-55॥

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 56-58॥

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 59-61॥

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 62-64॥

या देवी सर्वभूतेषु दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 65-67॥

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 68-70॥

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 71-73॥

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 74-76॥

इन्द्रियाणामधिष्ठात्री भूतानाञ्चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥ 77॥

चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ 78-80॥


To take full advantage of the puja texts available on this site, please install the following as appropriate for your platform.


Return to Satsangh Page

Please send corrections, suggestions and comments to webmaster;

 

Up ] OM / Gayatri ] Ganesha ] Lakshmi ] [ Devi / Navaratri ] Vishnu ] Anant Padmanabha ] Satyanarayana ] Rama ] Krishna ] Shiva ] Karava Chauth ] Hanuman ] Navagraha ] Surya ]

What's Puja? ] Puja Texts ] Links ]

Hit Counter

Last Updated on: Thursday, October 21, 1999 01:13 PM

shree@usa.net