.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 1

kasya cittvatha kālasya rājā daśarathaḥ sutam .
bharataṃ kekayīputramabravīdraghunandanaḥ .. 1..

ayaṃ kekayarājasya putro vasati putraka .
tvāṃ netumāgato vīra yudhājinmātulastava .. 2..

śrutvā daśarathasyaitadbharataḥ kekayīsutaḥ .
gamanāyābhicakrāma śatrughnasahitastadā .. 3..

āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam .
mātṝṃścāpi naraśreṣṭhaḥ śatrughnasahito yayau .. 4..

yudhājitprāpya bharataṃ saśatrughnaṃ praharṣitaḥ .
svapuraṃ prāviśadvīraḥ pitā tasya tutoṣa ha .. 5..

sa tatra nyavasadbhrātrā saha satkārasatkṛtaḥ .
mātulenāśvapatinā putrasnehena lālitaḥ .. 6..

tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ .
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam .. 7..

rājāpi tau mahātejāḥ sasmāra proṣitau sutau .
ubhau bharataśatrughnau mahendravaruṇopamau .. 8..

sarva eva tu tasyeṣṭāścatvāraḥ puruṣarṣabhāḥ .
svaśarīrādvinirvṛttāścatvāra iva bāhavaḥ .. 9..

teṣāmapi mahātejā rāmo ratikaraḥ pituḥ .
svayambhūriva bhūtānāṃ babhūva guṇavattaraḥ .. 10..

gate ca bharate rāmo lakṣmaṇaśca mahābalaḥ .
pitaraṃ devasaṅkāśaṃ pūjayāmāsatustadā .. 11..

piturājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ .
cakāra rāmo dharmātmā priyāṇi ca hitāni ca .. 12..

mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ .
gurūṇāṃ gurukāryāṇi kāle kāle.anvavaikṣata .. 13..

evaṃ daśarathaḥ prīto brāhmaṇā naigamāstathā .
rāmasya śīlavṛttena sarve viṣayavāsinaḥ .. 14..

sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate .
ucyamāno.api paruṣaṃ nottaraṃ pratipadyate .. 15..

kathaṃ cidupakāreṇa kṛtenaikena tuṣyati .
na smaratyapakārāṇāṃ śatamapyātmavattayā .. 16..

śīlavṛddhairjñānavṛddhairvayovṛddhaiśca sajjanaiḥ .
kathayannāsta vai nityamastrayogyāntareṣvapi .. 17..

kalyāṇābhijanaḥ sādhuradīnaḥ satyavāgṛjuḥ .
vṛddhairabhivinītaśca dvijairdharmārthadarśibhiḥ .. 18..

dharmārthakāmatattvajñaḥ smṛtimānpratibhāvanān .
laukike samayācare kṛtakalpo viśāradaḥ .. 19..

śāstrajñaśca kṛtajñaśca puruṣāntarakovidaḥ .
yaḥ pragrahānugrahayoryathānyāyaṃ vicakṣaṇaḥ .. 20..

āyakarmaṇyupāyajñaḥ sandṛṣṭavyayakarmavit .
śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣvapi .. 21..

arthadharmau ca saṅgṛhya sukhatantro na cālasaḥ .
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit .. 22..

ārohe vinaye caiva yukto vāraṇavājinām .
dhanurvedavidāṃ śreṣṭho loke.atirathasaṃmataḥ .. 23..

abhiyātā prahartā ca senānayaviśāradaḥ .
apradhṛṣyaśca saṅgrāme kruddhairapi surāsuraiḥ .. 24..

anasūyo jitakrodho na dṛpto na ca matsarī .
na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ .. 25..

evaṃ śraiṣṭhairguṇairyuktaḥ prajānāṃ pārthivātmajaḥ .
saṃmatastriṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ .
buddhyā bṛhaspatestulyo vīryeṇāpi śacīpateḥ .. 26..

tathā sarvaprajākāntaiḥ prītisañjananaiḥ pituḥ .
guṇairviruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ .. 27..

tamevaṃvṛttasampannamapradhṛṣya parākramam .
lokapālopamaṃ nāthamakāmayata medinī .. 28..

etaistu bahubhiryuktaṃ guṇairanupamaiḥ sutam .
dṛṣṭvā daśaratho rājā cakre cintāṃ parantapaḥ .. 29..

eṣā hyasya parā prītirhṛdi samparivartate .
kadā nāma sutaṃ drakṣyāmyabhiṣiktamahaṃ priyam .. 30..

vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ .
mattaḥ priyataro loke parjanya iva vṛṣṭimān .. 31..

yamaśakrasamo vīrye bṛhaspatisamo matau .
mahīdharasamo dhṛtyāṃ mattaśca guṇavattaraḥ .. 32..

mahīmahamimāṃ kṛtsnāmadhitiṣṭhantamātmajam .
anena vayasā dṛṣṭvā yathā svargamavāpnuyām .. 33..

taṃ samīkṣya mahārājo yuktaṃ samuditairguṇaiḥ .
niścitya sacivaiḥ sārdhaṃ yuvarājamamanyata .. 34..

nānānagaravāstavyānpṛthagjānapadānapi .
samānināya medinyāḥ pradhānānpṛthivīpatiḥ .. 35..

atha rājavitīrṇeṣu vividheṣvāsaneṣu ca .
rājānamevābhimukhā niṣedurniyatā nṛpāḥ .. 36..

sa labdhamānairvinayānvitairnṛpaiḥ
purālayairjānapadaiśca mānavaiḥ .
upopaviṣṭairnṛpatirvṛto babhau
sahasracakṣurbhagavānivāmaraiḥ .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).