.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 10

ājñāpya tu mahārājo rāghavasyābhiṣecanam .
priyārhāṃ priyamākhyātuṃ viveśāntaḥpuraṃ vaśī .. 1..

tāṃ tatra patitāṃ bhūmau śayānāmatathocitām .
pratapta iva duḥkhena so.apaśyajjagatīpatiḥ .. 2..

sa vṛddhastaruṇīṃ bhāryāṃ prāṇebhyo.api garīyasīm .
apāpaḥ pāpasaṅkalpāṃ dadarśa dharaṇītale .. 3..

kareṇumiva digdhena viddhāṃ mṛgayuṇā vane .
mahāgaja ivāraṇye snehātparimamarśa tām .. 4..

parimṛśya ca pāṇibhyāmabhisantrastacetanaḥ .
kāmī kamalapatrākṣīmuvāca vanitām idam .. 5..

na te.ahamabhijānāmi krodhamātmani saṃśritam .
devi kenābhiyuktāsi kena vāsi vimānitā .. 6..

yadidaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu .
bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi .
bhūtopahatacitteva mama cittapramāthinī .. 7..

santi me kuśalā vaidyā abhituṣṭāśca sarvaśaḥ .
sukhitāṃ tvāṃ kariṣyanti vyādhimācakṣva bhāmini .. 8..

kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam .
kaḥ priyaṃ labhatāmadya ko vā sumahadapriyam .. 9..

avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām .
daridraḥ ko bhavatvāḍhyo dravyavānvāpyakiñcanaḥ .. 10..

ahaṃ caiva madīyāśca sarve tava vaśānugāḥ .
na te kaṃ cidabhiprāyaṃ vyāhantumahamutsahe .. 11..

ātmano jīvitenāpi brūhi yanmanasecchasi .
yāvadāvartate cakraṃ tāvatī me vasundharā .. 12..

tathoktā sā samāśvastā vaktukāmā tadapriyam .
paripīḍayituṃ bhūyo bhartāramupacakrame .. 13..

nāsmi viprakṛtā deva kena cinna vimānitā .
abhiprāyastu me kaścittamicchāmi tvayā kṛtam .. 14..

pratijñāṃ pratijānīṣva yadi tvaṃ kartumicchasi .
atha tadvyāhariṣyāmi yadabhiprārthitaṃ mayā .. 15..

evamuktastayā rājā priyayā strīvaśaṃ gataḥ .
tāmuvāca mahātejāḥ kaikeyīmīṣadutsmitaḥ .. 16..

avalipte na jānāsi tvattaḥ priyataro mama .
manujo manujavyāghrādrāmādanyo na vidyate .. 17..

bhadre hṛdayamapyetadanumṛśśyoddharasva me .
etatsamīkṣya kaikeyi brūhi yatsādhu manyase .. 18..

balamātmani paśyantī na māṃ śaṅkitumarhasi .
kariṣyāmi tava prītiṃ sukṛtenāpi te śape .. 19..

tena vākyena saṃhṛṣṭā tamabhiprāyamātmanaḥ .
vyājahāra mahāghoramabhyāgatamivāntakam .. 20..

yathākrameṇa śapasi varaṃ mama dadāsi ca .
tacchṛṇvantu trayastriṃśaddevāḥ sendrapurogamāḥ .. 21..

candrādityau nabhaścaiva grahā rātryahanī diśaḥ .
jagacca pṛthivī caiva sagandharvā sarākṣasā .. 22..

niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ .
yāni cānyāni bhūtāni jānīyurbhāṣitaṃ tava .. 23..

satyasandho mahātejā dharmajñaḥ susamāhitaḥ .
varaṃ mama dadātyeṣa tanme śṛṇvantu devatāḥ .. 24..

iti devī maheṣvāsaṃ parigṛhyābhiśasya ca .
tataḥ paramuvācedaṃ varadaṃ kāmamohitam .. 25..

varau yau me tvayā deva tadā dattau mahīpate .
tau tāvadahamadyaiva vakṣyāmi śṛṇu me vacaḥ .. 26..

abhiṣeka samārambho rāghavasyopakalpitaḥ .
anenaivābhiṣekeṇa bharato me.abhiṣicyatām .. 27..

nava pañca ca varṣāṇi daṇḍakāraṇyamāśritaḥ .
cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ .. 28..

bharato bhajatāmadya yauvarājyamakaṇṭakam .
adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane .. 29..

tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ .
vyathito vilavaścaiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ .. 30..

asaṃvṛtāyāmāsīno jagatyāṃ dīrghamucchvasan .
aho dhigiti sāmarṣo vācamuktvā narādhipaḥ .
mohamāpedivānbhūyaḥ śokopahatacetanaḥ .. 31..

cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ .
kaikeyīmabravītkruddhaḥ pradahanniva cakṣuṣā .. 32..

nṛśaṃse duṣṭacāritre kulasyāsya vināśini .
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā .. 33..

sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ .
tasyaiva tvamanarthāya kiṃnimittamihodyatā .. 34..

tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā .
avijñānānnṛpasutā vyālī tīkṣṇaviṣā yathā .. 35..

jīvaloko yadā sarvo rāmasyeha guṇastavam .
aparādhaṃ kamuddiśya tyakṣyāmīṣṭamahaṃ sutam .. 36..

kausalyāṃ vā sumitrāṃ vā tyajeyamapi vā śriyam .
jīvitaṃ vātmano rāmaṃ na tveva pitṛvatsalam .. 37..

parā bhavati me prītirdṛṣṭvā tanayamagrajam .
apaśyatastu me rāmaṃ naṣṭā bhavati cetanā .. 38..

tiṣṭhelloko vinā sūryaṃ sasyaṃ vā salilaṃ vinā .
na tu rāmaṃ vinā dehe tiṣṭhettu mama jīvitam .. 39..

tadalaṃ tyajyatāmeṣa niścayaḥ pāpaniścaye .
api te caraṇau mūrdhnā spṛśāmyeṣa prasīda me .. 40..

sa bhūmipālo vilapannanāthavat
striyā gṛhīto dṛhaye.atimātratā .
papāta devyāścaraṇau prasāritāv
ubhāvasaṃspṛśya yathāturastathā .. 41..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).