.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 100

āśvāsayantaṃ bharataṃ jābālirbrāhmaṇottamaḥ .
uvāca rāmaṃ dharmajñaṃ dharmāpetamidaṃ vacaḥ .. 1..

sādhu rāghava mā bhūtte buddhirevaṃ nirarthakā .
prākṛtasya narasyeva ārya buddhestapasvinaḥ .. 2..

kaḥ kasya puruṣo bandhuḥ kimāpyaṃ kasya kena cit .
yadeko jāyate jantureka eva vinaśyati .. 3..

tasmānmātā pitā ceti rāma sajjeta yo naraḥ .
unmatta iva sa jñeyo nāsti kāciddhi kasya cit .. 4..

yathā grāmāntaraṃ gacchannaraḥ kaś citkva cidvaset .
utsṛjya ca tamāvāsaṃ pratiṣṭhetāpare.ahani .. 5..

evameva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu .
āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ .. 6..

pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama .
āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam .. 7..

samṛddhāyāmayodhyāyāmātmānamabhiṣecaya .
ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate .. 8..

rājabhogānanubhavanmahārhānpārthivātmaja .
vihara tvamayodhyāyāṃ yathā śakrastriviṣṭape .. 9..

na te kaściddaśarataḥstvaṃ ca tasya na kaś cana .
anyo rājā tvamanyaśca tasmātkuru yaducyate .. 10..

gataḥ sa nṛpatistatra gantavyaṃ yatra tena vai .
pravṛttireṣā martyānāṃ tvaṃ tu mithyā vihanyase .. 11..

arthadharmaparā ye ye tāṃstāñśocāmi netarān .
te hi duḥkhamiha prāpya vināśaṃ pretya bhejire .. 12..

aṣṭakā pitṛdaivatyamityayaṃ prasṛto janaḥ .
annasyopadravaṃ paśya mṛto hi kimaśiṣyati .. 13..

yadi bhuktamihānyena dehamanyasya gacchati .
dadyātpravasataḥ śrāddhaṃ na tatpathyaśanaṃ bhavet .. 14..

dānasaṃvananā hyete granthā medhāvibhiḥ kṛtāḥ .
yajasva dehi dīkṣasva tapastapyasva santyaja .. 15..

sa nāsti paramityeva kuru buddhiṃ mahāmate .
pratyakṣaṃ yattadātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru .. 16..

satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm .
rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).