.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 101

jābālestu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ .
uvāca parayā yuktyā svabuddhyā cāvipannayā .. 1..

bhavānme priyakāmārthaṃ vacanaṃ yadihoktavān .
akāryaṃ kāryasaṅkāśamapathyaṃ pathyasaṃmitam .. 2..

nirmaryādastu puruṣaḥ pāpācārasamanvitaḥ .
mānaṃ na labhate satsu bhinnacāritradarśanaḥ .. 3..

kulīnamakulīnaṃ vā vīraṃ puruṣamāninam .
cāritrameva vyākhyāti śuciṃ vā yadi vāśucim .. 4..

anāraystvārya saṅkāśaḥ śaucāddhīnastathā śuciḥ .
lakṣaṇyavadalakṣaṇyo duḥśīlaḥ śīlavāniva .. 5..

adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṅkaram .
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam .. 6..

kaścetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ .
bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam .. 7..

kasya yāsyāmyahaṃ vṛttaṃ kena vā svargamāpnuyām .
anayā vartamāno.ahaṃ vṛttyā hīnapratijñayā .. 8..

kāmavṛttastvayaṃ lokaḥ kṛtsnaḥ samupavartate .
yadvṛttāḥ santi rājānastadvṛttāḥ santi hi prajāḥ .. 9..

satyamevānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam .
tasmātsatyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ .. 10..

ṛṣayaścaiva devāś ca satyameva hi menire .
satyavādī hi loke.asminparamaṃ gacchati kṣayam .. 11..

udvijante yathā sarpānnarādanṛtavādinaḥ .
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate .. 12..

satyameveśvaro loke satyaṃ padmā samāśritā .
satyamūlāni sarvāṇi satyānnāsti paraṃ padam .. 13..

dattamiṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca .
vedāḥ satyapratiṣṭhānāstasmātsatyaparo bhavet .. 14..

ekaḥ pālayate lokamekaḥ pālayate kulam .
majjatyeko hi niraya ekaḥ svarge mahīyate .. 15..

so.ahaṃ piturnideśaṃ tu kimarthaṃ nānupālaye .
satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ .. 16..

naiva lobhānna mohādvā na cājñānāttamo.anvitaḥ .
setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ .. 17..

asatyasandhasya sataścalasyāsthiracetasaḥ .
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam .. 18..

pratyagātmamimaṃ dharmaṃ satyaṃ paśyāmyahaṃ svayam .
bhāraḥ satpuruṣācīrṇastadarthamabhinandyate .. 19..

kṣātraṃ dharmamahaṃ tyakṣye hyadharmaṃ dharmasaṃhitam .
kṣudraurnṛśaṃsairlubdhaiśca sevitaṃ pāpakarmabhiḥ .. 20..

kāyena kurute pāpaṃ manasā sampradhārya ca .
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam .. 21..

bhūmiḥ kīrtiryaśo lakṣmīḥ puruṣaṃ prārthayanti hi .
svargasthaṃ cānubadhnanti satyameva bhajeta tat .. 22..

śreṣṭhaṃ hyanāryameva syādyadbhavānavadhārya mām .
āha yuktikarairvākyairidaṃ bhadraṃ kuruṣva ha .. 23..

kathaṃ hyahaṃ pratijñāya vanavāsamimaṃ guroḥ .
bharatasya kariṣyāmi vaco hitvā gurorvacaḥ .. 24..

sthirā mayā pratijñātā pratijñā gurusaṃnidhau .
prahṛṣṭamānasā devī kaikeyī cābhavattadā .. 25..

vanavāsaṃ vasannevaṃ śucirniyatabhojanaḥ .
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝndevāṃś ca tarpayan .. 26..

santuṣṭapañcavargo.ahaṃ lokayātrāṃ pravartaye .
akuhaḥ śraddadhānaḥ sankāryākāryavicakṣaṇaḥ .. 27..

karmabhūmimimāṃ prāpya kartavyaṃ karma yacchubham .
agnirvāyuśca somaśca karmaṇāṃ phalabhāginaḥ .. 28..

śataṃ kratūnāmāhṛtya devarāṭtridivaṃ gataḥ .
tapāṃsyugrāṇi cāsthāya divaṃ yātā maharṣayaḥ .. 29..

satyaṃ ca dharmaṃ ca parākramaṃ ca
bhūtānukampāṃ priyavāditāṃ ca .
dvijātidevātithipūjanaṃ ca
panthānamāhustridivasya santaḥ .. 30..

dharme ratāḥ satpuruṣaiḥ sametās
tejasvino dānaguṇapradhānāḥ .
ahiṃsakā vītamalāś ca loke
bhavanti pūjyā munayaḥ pradhānāḥ .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).