.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 102

kruddhamājñāya rāma tu vasiṣṭhaḥ pratyuvāca ha .
jābālirapi jānīte lokasyāsya gatāgatim .
nivartayitu kāmastu tvāmetadvākyamabravīt .. 1..

imāṃ lokasamutpattiṃ lokanātha nibodha me .
sarvaṃ salilamevāsītpṛthivī yatra nirmitā .
tataḥ samabhavadbrahmā svayambhūrdaivataiḥ saha .. 2..

sa varāhastato bhūtvā projjahāra vasundharām .
asṛjacca jagatsarvaṃ saha putraiḥ kṛtātmabhiḥ .. 3..

ākāśaprabhavo brahmā śāśvato nitya avyayaḥ .
tasmānmarīciḥ sañjajñe marīceḥ kaśyapaḥ sutaḥ .. 4..

vivasvānkaśyapājjajñe manurvaivastavaḥ smṛtaḥ .
sa tu prajāpatiḥ pūrvamikṣvākustu manoḥ sutaḥ .. 5..

yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī .
tamikṣvākumayodhyāyāṃ rājānaṃ viddhi pūrvakam .. 6..

ikṣvākostu sutaḥ śrīmānkukṣireveti viśrutaḥ .
kukṣerathātmajo vīro vikukṣirudapadyata .. 7..

vikukṣestu mahātejā bāṇaḥ putraḥ pratāpavān .
bāṇasya tu mahābāhuranaraṇyo mahāyaśāḥ .. 8..

nānā vṛṣṭirbabhūvāsminna durbhikṣaṃ satāṃ vare .
anaraṇye mahārāje taskaro vāpi kaś cana .. 9..

anaraṇyānmahābāhuḥ pṛthū rājā babhūva ha .
tasmātpṛthormahārājastriśaṅkurudapadyata .
sa satyavacanādvīraḥ saśarīro divaṃ gataḥ .. 10..

triśaṅkorabhavatsūnurdhundhumāro mahāyaśāḥ .
dhundhumārānmahātejā yuvanāśvo vyajāyata .. 11..

yuvanāśva sutaḥ śrīmānmāndhātā samapadyata .
māndhātustu mahātejāḥ susandhirudapadyata .. 12..

susandherapi putrau dvau dhruvasandhiḥ prasenajit .
yaśasvī dhruvasandhestu bharato ripusūdanaḥ .. 13..

bharatāttu mahābāhorasito nāma jāyata .
yasyaite pratirājāna udapadyanta śatravaḥ .
haihayāstālajaṅghāśca śūrāśca śaśabindavaḥ .. 14..

tāṃstu sarvānprativyūhya yuddhe rājā pravāsitaḥ .
sa ca śailavare ramye babhūvābhirato muniḥ .
dve cāsya bhārye garbhiṇyau babhūvaturiti śrutiḥ .. 15..

bhārgavaścyavano nāma himavantamupāśritaḥ .
tamṛṣiṃ samupāgamya kālindī tvabhyavādayat .. 16..

sa tāmabhyavadadvipro varepsuṃ putrajanmani .
tataḥ sā gṛhamāgamya devī putraṃ vyajāyata .. 17..

sapatnyā tu garastasyai datto garbhajighāṃsayā .
gareṇa saha tenaiva jātaḥ sa sagaro.abhavat .. 18..

sa rājā sagaro nāma yaḥ samudramakhānayat .
iṣṭvā parvaṇi vegena trāsayantamimāḥ prajāḥ .. 19..

asamañjastu putro.abhūtsagarasyeti naḥ śrutam .
jīvanneva sa pitrā tu nirastaḥ pāpakarmakṛt .. 20..

aṃśumāniti putro.abhūdasamañjasya vīryavān .
dilīpo.aṃśumataḥ putro dilīpasya bhagīrathaḥ .. 21..

bhagīrathātkakutsthastu kākutsthā yena tu smṛtāḥ .
kakutsthasya tu putro.abhūdraghuryena tu rāghavaḥ .. 22..

raghostu putrastejasvī pravṛddhaḥ puruṣādakaḥ .
kalmāṣapādaḥ saudāsa ityevaṃ prathito bhuvi .. 23..

kalmāṣapādaputro.abhūcchaṅkhaṇastviti viśrutaḥ .
yastu tadvīryamāsādya sahaseno vyanīnaśat .. 24..

śaṅkhaṇasya tu putro.abhūcchūraḥ śrīmānsudarśanaḥ .
sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ .. 25..

śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ .
praśuśrukasya putro.abhūdambarīṣo mahādyutiḥ .. 26..

ambarīṣasya putro.abhūnnahuṣaḥ satyavikramaḥ .
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ .. 27..

ajaśca suvrataścaiva nābhāgasya sutāvubhau .
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ .. 28..

tasya jyeṣṭho.asi dāyādo rāma ityabhiviśrutaḥ .
tadgṛhāṇa svakaṃ rājyamavekṣasva jagannṛpa .. 29..

ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ .
pūrvajenāvaraḥ putro jyeṣṭho rājye.abhiṣicyate .. 30..

sa rāghavāṇāṃ kuladharmamātmanaḥ
sanātanaṃ nādya vihātumarhasi .
prabhūtaratnāmanuśādhi medinīṃ
prabhūtarāṣṭrāṃ pitṛvanmahāyaśāḥ .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).