.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 103

vasiṣṭhastu tadā rāmamuktvā rājapurohitaḥ .
abravīddharmasaṃyuktaṃ punarevāparaṃ vacaḥ .. 1..

puruṣasyeha jātasya bhavanti guravastrayaḥ .
ācāryaścaiva kākutstha pitā mātā ca rāghava .. 2..

pitā hyenaṃ janayati puruṣaṃ puruṣarṣabha .
prajñāṃ dadāti cācāryastasmātsa gururucyate .. 3..

sa te.ahaṃ piturācāryastava caiva parantapa .
mama tvaṃ vacanaṃ kurvannātivarteḥ satāṃ gatim .. 4..

imā hi te pariṣadaḥ śreṇayaśca samāgatāḥ .
eṣu tāta carandharmaṃ nātivarteḥ satāṃ gatim .. 5..

vṛddhāyā dharmaśīlāyā māturnārhasyavartitum .
asyāstu vacanaṃ kurvannātivarteḥ satāṃ gatim .. 6..

bharatasya vacaḥ kurvanyācamānasya rāghava .
ātmānaṃ nātivartestvaṃ satyadharmaparākrama .. 7..

evaṃ madhuramuktastu guruṇā rāghavaḥ svayam .
pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ .. 8..

yanmātāpitarau vṛttaṃ tanaye kurutaḥ sadā .
na supratikaraṃ tattu mātrā pitrā ca yatkṛtam .. 9..

yathāśakti pradānena snāpanācchādanena ca .
nityaṃ ca priyavādena tathā saṃvardhanena ca .. 10..

sa hi rājā janayitā pitā daśaratho mama .
ājñātaṃ yanmayā tasya na tanmithyā bhaviṣyati .. 11..

evamuktastu rāmeṇa bharataḥ pratyanantaram .
uvāca paramodāraḥ sūtaṃ paramadurmanāḥ .. 12..

iha me sthaṇḍile śīghraṃ kuśānāstara sārathe .
āryaṃ pratyupavekṣyāmi yāvanme na prasīdati .. 13..

anāhāro nirāloko dhanahīno yathā dvijaḥ .
śeṣye purastācchālāyā yāvanna pratiyāsyati .. 14..

sa tu rāmamavekṣantaṃ sumantraṃ prekṣya durmanāḥ .
kuśottaramupasthāpya bhūmāvevāstaratsvayam .. 15..

tamuvāca mahātejā rāmo rājarṣisattamāḥ .
kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi .. 16..

brāhmaṇo hyekapārśvena narānroddhumihārhati .
na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane .. 17..

uttiṣṭha naraśārdūla hitvaitaddāruṇaṃ vratam .
puravaryāmitaḥ kṣipramayodhyāṃ yāhi rāghava .. 18..

āsīnastveva bharataḥ paurajānapadaṃ janam .
uvāca sarvataḥ prekṣya kimāryaṃ nānuśāsatha .. 19..

te tamūcurmahātmānaṃ paurajānapadā janāḥ .
kākutsthamabhijānīmaḥ samyagvadati rāghavaḥ .. 20..

eṣo.api hi mahābhāgaḥ piturvacasi tiṣṭhati .
ata eva na śaktāḥ smo vyāvartayitumañjasā .. 21..

teṣāmājñāya vacanaṃ rāmo vacanamabravīt .
evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām .. 22..

etaccaivobhayaṃ śrutvā samyaksampaśya rāghava .
uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam .. 23..

athotthāya jalaṃ spṛṣṭvā bharato vākyamabravīt .
śṛṇvantu me pariṣado mantriṇaḥ śreṇayastathā .. 24..

na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram .
āryaṃ paramadharmajñamabhijānāmi rāghavam .. 25..

yadi tvavaśyaṃ vastavyaṃ kartavyaṃ ca piturvacaḥ .
ahameva nivatsyāmi caturdaśa vane samāḥ .. 26..

dharmātmā tasya tathyena bhrāturvākyena vismitaḥ .
uvāca rāmaḥ samprekṣya paurajānapadaṃ janam .. 27..

vikrītamāhitaṃ krītaṃ yatpitrā jīvatā mama .
na tallopayituṃ śakyaṃ mayā vā bharatena vā .. 28..

upadhirna mayā kāryo vanavāse jugupsitaḥ .
yuktamuktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam .. 29..

jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam .
sarvamevātra kalyāṇaṃ satyasandhe mahātmani .. 30..

anena dharmaśīlena vanātpratyāgataḥ punaḥ .
bhrātrā saha bhaviṣyāmi pṛthivyāḥ patiruttamaḥ .. 31..

vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam .
anṛtānmocayānena pitaraṃ taṃ mahīpatim .. 32..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).