.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 104

tamapratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam .
vismitāḥ saṅgamaṃ prekṣya samavetā maharṣayaḥ .. 1..

antarhitāstvṛṣigaṇāḥ siddhāśca paramarṣayaḥ .
tau bhrātarau mahātmānau kākutsthau praśaśaṃsire .. 2..

sa dhanyo yasya putrau dvau dharmajñau dharmavikramau .
śrutvā vayaṃ hi sambhāṣāmubhayoḥ spṛhayāmahe .. 3..

tatastvṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ .
bharataṃ rājaśārdūlamityūcuḥ saṅgatā vacaḥ .. 4..

kule jāta mahāprājña mahāvṛtta mahāyaśaḥ .
grāhyaṃ rāmasya vākyaṃ te pitaraṃ yadyavekṣase .. 5..

sadānṛṇamimaṃ rāmaṃ vayamicchāmahe pituḥ .
anṛṇatvācca kaikeyyāḥ svargaṃ daśaratho gataḥ .. 6..

etāvaduktvā vacanaṃ gandharvāḥ samaharṣayaḥ .
rājarṣayaścaiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ .. 7..

hlāditastena vākyena śubhena śubhadarśanaḥ .
rāmaḥ saṃhṛṣṭavadanastānṛṣīnabhyapūjayat .. 8..

srastagātrastu bharataḥ sa vācā sajjamānayā .
kṛtāñjaliridaṃ vākyaṃ rāghavaṃ punarabravīt .. 9..

rājadharmamanuprekṣya kuladharmānusantatim .
kartumarhasi kākutstha mama mātuśca yācanām .. 10..

rakṣituṃ sumahadrājyamahamekastu notsahe .
paurajānapadāṃścāpi raktānrañjayituṃ tathā .. 11..

jñātayaśca hi yodhāśca mitrāṇi suhṛdaśca naḥ .
tvāmeva pratikāṅkṣante parjanyamiva karṣakāḥ .. 12..

idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi .
śaktimānasi kākutstha lokasya paripālane .. 13..

ityuktvā nyapatadbhrātuḥ pādayorbharatastadā .
bhṛśaṃ samprārthayāmāsa rāmamevaṃ priyaṃ vadaḥ .. 14..

tamaṅke bhrātaraṃ kṛtvā rāmo vacanamabravīt .
śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam .. 15..

āgatā tvāmiyaṃ buddhiḥ svajā vainayikī ca yā .
bhṛśamutsahase tāta rakṣituṃ pṛthivīm api .. 16..

amātyaiśca suhṛdbhiśca buddhimadbhiśca mantribhiḥ .
sarvakāryāṇi saṃmantrya sumahāntyapi kāraya .. 17..

lakṣmīścandrādapeyādvā himavānvā himaṃ tyajet .
atīyātsāgaro velāṃ na pratijñāmahaṃ pituḥ .. 18..

kāmādvā tāta lobhādvā mātrā tubhyamidaṃ kṛtam .
na tanmanasi kartavyaṃ vartitavyaṃ ca mātṛvat .. 19..

evaṃ bruvāṇaṃ bharataḥ kausalyāsutamabravīt .
tejasādityasaṅkāśaṃ pratipaccandradarśanam .. 20..

adhirohārya pādābhyāṃ pāduke hemabhūṣite .
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ .. 21..

so.adhiruhya naravyāghraḥ pāduke hyavaruhya ca .
prāyacchatsumahātejā bharatāya mahātmane .. 22..

sa pāduke te bharataḥ pratāpavān
svalaṅkṛte samparigṛhya dharmavit .
pradakṣiṇaṃ caiva cakāra rāghavaṃ
cakāra caivottamanāgamūrdhani .. 23..

athānupūrvyātpratipūjya taṃ janaṃ
gurūṃśca mantriprakṛtīstathānujau .
vyasarjayadrāghavavaṃśavardhanaḥ
sthitaḥ svadharme himavānivācalaḥ .. 24..

taṃ mātaro bāṣpagṛhītakaṇṭho
duḥkhena nāmantrayituṃ hi śekuḥ .
sa tveva mātṝrabhivādya sarvā
rudankuṭīṃ svāṃ praviveśa rāmaḥ .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).