.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 105

tataḥ śirasi kṛtvā tu pāduke bharatastadā .
āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ .. 1..

vasiṣṭho vāmadevaśca jābāliśca dṛḍhavrataḥ .
agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ .. 2..

mandākinīṃ nadīṃ ramyāṃ prāṅmukhāste yayustadā .
pradakṣiṇaṃ ca kurvāṇāścitrakūṭaṃ mahāgirim .. 3..

paśyandhātusahasrāṇi ramyāṇi vividhāni ca .
prayayau tasya pārśvena sasainyo bharatastadā .. 4..

adūrāccitrakūṭasya dadarśa bharatastadā .
āśramaṃ yatra sa munirbharadvājaḥ kṛtālayaḥ .. 5..

sa tamāśramamāgamya bharadvājasya buddhimān .
avatīrya rathātpādau vavande kulanandanaḥ .. 6..

tato hṛṣṭo bharadvājo bharataṃ vākyamabravīt .
api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam .. 7..

evamuktastu bharato bharadvājena dhīmatā .
pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ .. 8..

sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ .
rāghavaḥ paramaprīto vasiṣṭhaṃ vākyamabravīt .. 9..

pituḥ pratijñāṃ tāmeva pālayiṣyāmi tattvataḥ .
caturdaśa hi varṣāṇi ya pratijñā piturmama .. 10..

evamukto mahāprājño vasiṣṭhaḥ pratyuvāca ha .
vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat .. 11..

ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite .
ayodhyāyāṃ mahāprājña yogakṣemakare tava .. 12..

evamukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ .
pāduke hemavikṛte mama rājyāya te dadau .. 13..

nivṛtto.ahamanujñāto rāmeṇa sumahātmanā .
ayodhyāmeva gacchāmi gṛhītvā pāduke śubhe .. 14..

etacchrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ .
bharadvājaḥ śubhataraṃ munirvākyamudāharat .. 15..

naitaccitraṃ naravyāghra śīlavṛttavatāṃ vara .
yadāryaṃ tvayi tiṣṭhettu nimne vṛṣṭimivodakam .. 16..

amṛtaḥ sa mahābāhuḥ pitā daśarathastava .
yasya tvamīdṛśaḥ putro dharmātmā dharmavatsalaḥ .. 17..

tamṛṣiṃ tu mahātmānamuktavākyaṃ kṛtāñjaliḥ .
āmantrayitumārebhe caraṇāvupagṛhya ca .. 18..

tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ .
bharatastu yayau śrīmānayodhyāṃ saha mantribhiḥ .. 19..

yānaiśca śakaṭaiścaiva hayaiśnāgaiśca sā camūḥ .
punarnivṛttā vistīrṇā bharatasyānuyāyinī .. 20..

tataste yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm .
dadṛśustāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm .. 21..

tāṃ ramyajalasampūrṇāṃ santīrya saha bāndhavaḥ .
śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ .. 22..

śṛṅgaverapurādbhūya ayodhyāṃ sandadarśa ha .
bharato duḥkhasantaptaḥ sārathiṃ cedamabravīt .. 23..

sārathe paśya vidhvastā ayodhyā na prakāśate .
nirākārā nirānandā dīnā pratihatasvanā .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).