.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 106

snigdhagambhīraghoṣeṇa syandanenopayānprabhuḥ .
ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ .. 1..

biḍālolūkacaritāmālīnanaravāraṇām .
timirābhyāhatāṃ kālīmaprakāśāṃ niśām iva .. 2..

rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām .
graheṇābhyutthitenaikāṃ rohiṇīmiva pīḍitām .. 3..

alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṅgamām .
līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva .. 4..

vidhūmāmiva hemābhāmadhvarāgnisamutthitām .
havirabhyukṣitāṃ paścācchikhāṃ vipralayaṃ gatām .. 5..

vidhvastakavacāṃ rugṇagajavājirathadhvajām .
hatapravīrāmāpannāṃ camūmiva mahāhave .. 6..

saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām .
praśāntamārutoddhūtāṃ jalormimiva niḥsvanām .. 7..

tyaktāṃ yajñāyudhaiḥ sarvairabhirūpaiśca yājakaiḥ .
sutyākāle vinirvṛtte vediṃ gataravām iva .. 8..

goṣṭhamadhye sthitāmārtāmacarantīṃ navaṃ tṛṇam .
govṛṣeṇa parityaktāṃ gavāṃ patnīmivotsukām .. 9..

prabhākarālaiḥ susnigdhaiḥ prajvaladbhirivottamaiḥ .
viyuktāṃ maṇibhirjātyairnavāṃ muktāvalīm iva .. 10..

sahasā calitāṃ sthānānmahīṃ puṇyakṣayādgatām .
saṃhṛtadyutivistārāṃ tārāmiva divaścyutām .. 11..

puṣpanaddhāṃ vasantānte mattabhramaraśālinīm .
drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva .. 12..

saṃmūḍhanigamāṃ sarvāṃ saṅkṣiptavipaṇāpaṇām .
pracchannaśaśinakṣatrāṃ dyāmivāmbudharairvṛtām .. 13..

kṣīṇapānottamairbhinnaiḥ śarāvairabhisaṃvṛtām .
hataśauṇḍāmivākāśe pānabhūmimasaṃskṛtām .. 14..

vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām .
upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva .. 15..

vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām .
bhūmau bāṇairviniṣkṛttāṃ patitāṃ jyāmivāyudhāt .. 16..

sahasā yuddhaśauṇḍena hayāroheṇa vāhitām .
nikṣiptabhāṇḍāmutsṛṣṭāṃ kiśorīmiva durbalām .. 17..

prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam .
pracchannāṃ nīlajīmūtairbhāskarasya prabhām iva .. 18..

bharatastu rathasthaḥ sañśrīmāndaśarathātmajaḥ .
vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyamabravīt .. 19..

kiṃ nu khalvadya gambhīro mūrchito na niśamyate .
yathāpuramayodhyāyāṃ gītavāditraniḥsvanaḥ .. 20..

vāruṇīmadagandhāśca mālyagandhaśca mūrchitaḥ .
dhūpitāgarugandhaśca na pravāti samantataḥ .. 21..

yānapravaraghoṣaśca snigdhaśca hayaniḥsvanaḥ .
pramattagajanādaśca mahāṃśca rathaniḥsvanaḥ .
nedānīṃ śrūyate puryāmasyāṃ rāme vivāsite .. 22..

taruṇaiścāru veṣaiśca narairunnatagāmibhiḥ .
sampatadbhirayodhyāyāṃ na vibhānti mahāpathāḥ .. 23..

evaṃ bahuvidhaṃ jalpanviveśa vasatiṃ pituḥ .
tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).