.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 107

tato nikṣipya mātṝhsa ayodhyāyāṃ dṛḍhavrataḥ .
bharataḥ śokasantapto gurūnidamathābravīt .. 1..

nandigrāmaṃ gamiṣyāmi sarvānāmantraye.adya vaḥ .
tatra duḥkhamidaṃ sarvaṃ sahiṣye rāghavaṃ vinā .. 2..

gataśca hi divaṃ rājā vanasthaś ca gururmama .
rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ .. 3..

etacchrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ .
abruvanmantriṇaḥ sarve vasiṣṭhaśca purohitaḥ .. 4..

sadṛśaṃ ślāghanīyaṃ ca yaduktaṃ bharata tvayā .
vacanaṃ bhrātṛvātsalyādanurūpaṃ tavaiva tat .. 5..

nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde .
āryamārgaṃ prapannasya nānumanyeta kaḥ pumān .. 6..

mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam .
abravītsārathiṃ vākyaṃ ratho me yujyatām iti .. 7..

prahṛṣṭavadanaḥ sarvā mātṝhsamabhivādya saḥ .
āruroha rathaṃ śrīmāñśatrughnena samanvitaḥ .. 8..

āruhya tu rathaṃ śīghraṃ śatrughnabharatāvubhau .
yayatuḥ paramaprītau vṛtau mantripurohitaiḥ .. 9..

agrato puravastatra vasiṣṭha pramukhā dvijāḥ .
prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato.abhavat .. 10..

balaṃ ca tadanāhūtaṃ gajāśvarathasaṅkulam .
prayayau bharate yāte sarve ca puravāsinaḥ .. 11..

rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ .
nandigrāmaṃ yayau tūrṇaṃ śirasyādhāya pāduke .. 12..

tatastu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ .
avatīrya rathāttūrṇaṃ gurūnidamuvāca ha .. 13..

etadrājyaṃ mama bhrātrā dattaṃ saṃnyāsavatsvayam .
yogakṣemavahe ceme pāduke hemabhūṣite .
tamimaṃ pālayiṣyāmi rāghavāgamanaṃ prati .. 14..

kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam .
caraṇau tau tu rāmasya drakṣyāmi sahapādukau .. 15..

tato nikṣiptabhāro.ahaṃ rāghaveṇa samāgataḥ .
nivedya gurave rājyaṃ bhajiṣye guruvṛttitām .. 16..

rāghavāya ca saṃnyāsaṃ dattveme varapāduke .
rājyaṃ cedamayodhyāṃ ca dhūtapāpo bhavāmi ca .. 17..

abhiṣikte tu kākutsthe prahṛṣṭamudite jane .
prītirmama yaśaścaiva bhavedrājyāccaturguṇam .. 18..

evaṃ tu vilapandīno bharataḥ sa mahāyaśāḥ .
nandigrāme.akarodrājyaṃ duḥkhito mantribhiḥ saha .. 19..

sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ .
nandigrāme.avasadvīraḥ sasainyo bharatastadā .. 20..

rāmāgamanamākāṅkṣanbharato bhrātṛvatsalaḥ .
bhrāturvacanakārī ca pratijñāpāragastadā .. 21..

pāduke tvabhiṣicyātha nandigrāme.avasattadā .
bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).