.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 108

pratiprayāte bharate vasanrāmastapovane .
lakṣayāmāsa sodvegamathautsukyaṃ tapasvinām .. 1..

ye tatra citrakūṭasya purastāttāpasāśrame .
rāmamāśritya niratāstānalakṣayadutsukān .. 2..

nayanairbhṛkuṭībhiśca rāmaṃ nirdiśya śaṅkitāḥ .
anyonyamupajalpantaḥ śanaiścakrurmithaḥ kathāḥ .. 3..

teṣāmautsukyamālakṣya rāmastvātmani śaṅkitaḥ .
kṛtāñjaliruvācedamṛṣiṃ kulapatiṃ tataḥ .. 4..

na kaccidbhagavankiṃ citpūrvavṛttamidaṃ mayi .
dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ .. 5..

pramādāccaritaṃ kaccitkiṃ cinnāvarajasya me .
lakṣmaṇasyarṣibhirdṛṣṭaṃ nānurūpamivātmanaḥ .. 6..

kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi .
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate .. 7..

atharṣirjarayā vṛddhastapasā ca jarāṃ gataḥ .
vepamāna ivovāca rāmaṃ bhūtadayāparam .. 8..

kutaḥ kalyāṇasattvāyāḥ kalyāṇābhiratestathā .
calanaṃ tāta vaidehyāstapasviṣu viśeṣataḥ .. 9..

tvannimittamidaṃ tāvattāpasānprati vartate .
rakṣobhyastena saṃvignāḥ kathayanti mithaḥ kathāḥ .. 10..

rāvaṇāvarajaḥ kaścitkharo nāmeha rākṣasaḥ .
utpāṭya tāpasānsarvāñjanasthānaniketanān .. 11..

dhṛṣṭaśca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ .
avaliptaśca pāpaśca tvāṃ ca tāta na mṛṣyate .. 12..

tvaṃ yadā prabhṛti hyasminnāśrame tāta vartase .
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān .. 13..

darśayanti hi bībhatsaiḥ krūrairbhīṣaṇakairapi .
nānā rūpairvirūpaiśca rūpairasukhadarśanaiḥ .. 14..

apraśastairaśucibhiḥ samprayojya ca tāpasān .
pratighnantyaparānkṣipramanāryāḥ purataḥ sthitaḥ .. 15..

teṣu teṣvāśramasthāneṣvabuddhamavalīya ca .
ramante tāpasāṃstatra nāśayanto.alpacetasaḥ .. 16..

apakṣipanti srugbhāṇḍānagnīnsiñcanti vāriṇā .
kalaśāṃśca pramṛdnanti havane samupasthite .. 17..

tairdurātmabhirāviṣṭānāśramānprajihāsavaḥ .
gamanāyānyadeśasya codayantyṛṣayo.adya mām .. 18..

tatpurā rāma śārīrāmupahiṃsāṃ tapasviṣu .
darśayati hi duṣṭāste tyakṣyāma imamāśramam .. 19..

bahumūlaphalaṃ citramavidūrādito vanam .
purāṇāśramamevāhaṃ śrayiṣye sagaṇaḥ punaḥ .. 20..

kharastvayyapi cāyuktaṃ purā tāta pravartate .
sahāsmābhirito gaccha yadi buddhiḥ pravartate .. 21..

sakalatrasya sandeho nityaṃ yattasya rāghava .
samarthasyāpi hi sato vāso duḥkha ihādya te .. 22..

ityuktavantaṃ rāmastaṃ rājaputrastapasvinam .
na śaśākottarairvākyairavaroddhuṃ samutsukam .. 23..

abhinandya samāpṛcchya samādhāya ca rāghavam .
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha .. 24..

rāmaḥ saṃsādhya tvṛṣigaṇamanugamanād
deśāttasmāccitkulapatimabhivādyarṣim .
samyakprītaistairanumata upadiṣṭārthaḥ
puṇyaṃ vāsāya svanilayamupasampede .. 25..

āśramaṃ tvṛṣivirahitaṃ prabhuḥ
kṣaṇamapi na jahau sa rāghavaḥ .
rāghavaṃ hi satatamanugatās
tāpasāścarṣicaritadhṛtaguṇāḥ .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).