.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 109

rāghavastvapayāteṣu tapasviṣu vicintayan .
na tatrārocayadvāsaṃ kāraṇairbahubhistadā .. 1..

iha me bharato dṛṣṭo mātaraśca sanāgarāḥ .
sā ca me smṛtiranveti tānnityamanuśocataḥ .. 2..

skandhāvāraniveśena tena tasya mahātmanaḥ .
hayahastikarīṣaiśca upamardaḥ kṛto bhṛśam .. 3..

tasmādanyatra gacchāma iti sañcintya rāghavaḥ .
prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṅgataḥ .. 4..

so.atrerāśramamāsādya taṃ vavande mahāyaśāḥ .
taṃ cāpi bhagavānatriḥ putravatpratyapadyata .. 5..

svayamātithyamādiśya sarvamasya susatkṛtam .
saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat .. 6..

patnīṃ ca tamanuprāptāṃ vṛddhāmāmantrya satkṛtām .
sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ .. 7..

anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm .
pratigṛhṇīṣva vaidehīmabravīdṛṣisattamaḥ .. 8..

rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm .
daśa varṣāṇyanāvṛṣṭyā dagdhe loke nirantaram .. 9..

yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā .
ugreṇa tapasā yuktā niyamaiścāpyalaṅkṛtā .. 10..

daśavarṣasahasrāṇi yayā taptaṃ mahattapaḥ .
anasūyāvrataistāta pratyūhāśca nibarhitāḥ .. 11..

devakāryanimittaṃ ca yayā santvaramāṇayā .
daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te.anagha .. 12..

tāmimāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm .
abhigacchatu vaidehī vṛddhāmakrodhanāṃ sadā .. 13..

evaṃ bruvāṇaṃ tamṛṣiṃ tathetyuktvā sa rāghavaḥ .
sītāmuvāca dharmajñāmidaṃ vacanamuttamam .. 14..

rājaputri śrutaṃ tvetanmunerasya samīritam .
śreyo.arthamātmanaḥ śīghramabhigaccha tapasvinīm .. 15..

anasūyeti yā loke karmabhiḥ kyātimāgatā .
tāṃ śīghramabhigaccha tvamabhigamyāṃ tapasvinīm .. 16..

sītā tvetadvacaḥ śrutvā rāghavasya hitaiṣiṇī .
tāmatripatnīṃ dharmajñāmabhicakrāma maithilī .. 17..

śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām .
satataṃ vepamānāṅgīṃ pravāte kadalī yathā .. 18..

tāṃ tu sītā mahābhāgāmanasūyāṃ pativratām .
abhyavādayadavyagrā svaṃ nāma samudāharat .. 19..

abhivādya ca vaidehī tāpasīṃ tāmaninditām .
baddhāñjalipuṭā hṛṣṭā paryapṛcchadanāmayam .. 20..

tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm .
sāntvayantyabravīddhṛṣṭā diṣṭyā dharmamavekṣase .. 21..

tyaktvā jñātijanaṃ sīte mānamṛddhiṃ ca mānini .
avaruddhaṃ vane rāmaṃ diṣṭyā tvamanugacchasi .. 22..

nagarastho vanastho vā pāpo vā yadi vāśubhaḥ .
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ .. 23..

duḥśīlaḥ kāmavṛtto vā dhanairvā parivarjitaḥ .
strīṇāmārya svabhāvānāṃ paramaṃ daivataṃ patiḥ .. 24..

nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśantyaham .
sarvatra yogyaṃ vaidehi tapaḥ kṛtamivāvyayam .. 25..

na tvevamavagacchanti guṇa doṣamasatstriyaḥ .
kāmavaktavyahṛdayā bhartṛnāthāścaranti yāḥ .. 26..

prāpnuvantyayaśaścaiva dharmabhraṃśaṃ ca maithili .
akārya vaśamāpannāḥ striyo yāḥ khalu tadvidhāḥ .. 27..

tvadvidhāstu guṇairyuktā dṛṣṭalokaparāvarāḥ .
striyaḥ svarge cariṣyanti yathā puṇyakṛtastathā .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).