.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 11

atadarhaṃ mahārājaṃ śayānamatathocitam .
yayātimiva puṇyānte devalokātparicyutam .. 1..

anartharūpā siddhārthā abhītā bhayadarśinī .
punarākārayāmāsa tameva varamaṅganā .. 2..

tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ .
mama cemaṃ varaṃ kasmādvidhārayitumicchasi .. 3..

evamuktastu kaikeyyā rājā daśarathastadā .
pratyuvāca tataḥ kruddho muhūrtaṃ vihvalanniva .. 4..

mṛte mayi gate rāme vanaṃ manujapuṅgave .
hantānārye mamāmitre rāmaḥ pravrājito vanam .. 5..

yadi satyaṃ bravīmyetattadasatyaṃ bhaviṣyati .
akīrtiratulā loke dhruvaṃ paribhavaś ca me .. 6..

tathā vilapatastasya paribhramitacetasaḥ .
astamabhyagamatsūryo rajanī cābhyavartata .. 7..

sa triyāmā tathārtasya candramaṇḍalamaṇḍitā .
rājño vilapamānasya na vyabhāsata śarvarī .. 8..

tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ .
vilalāpārtavadduḥkhaṃ gaganāsaktalocanaḥ .. 9..

na prabhātaṃ tvayecchāmi mayāyaṃ racito.añjaliḥ .
atha vā gamyatāṃ śīghraṃ nāhamicchāmi nirghṛṇām .
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat .. 10..

evamuktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ .
prasādayāmāsa punaḥ kaikeyīṃ cedamabravīt .. 11..

sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ .
prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ .. 12..

śūnyena khalu suśroṇi mayedaṃ samudāhṛtam .
kuru sādhu prasādaṃ me bāle sahṛdayā hyasi .. 13..

viśuddhabhāvasya hi duṣṭabhāvā
tāmrekṣaṇasyāśrukalasya rājñaḥ .
śrutvā vicitraṃ karuṇaṃ vilāpaṃ
bharturnṛśaṃsā na cakāra vākyam .. 14..

tataḥ sa rājā punareva mūrchitaḥ
priyāmatuṣṭāṃ pratikūlabhāṣiṇīm .
samīkṣya putrasya vivāsanaṃ prati
kṣitau visaṃjño nipapāta duḥkhitaḥ .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).