.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 110

sā tvevamuktā vaidehī anasūyānasūyayā .
pratipūjya vaco mandaṃ pravaktumupacakrame .. 1..

naitadāścaryamāryāyā yanmāṃ tvamanubhāṣase .
viditaṃ tu mamāpyetadyathā nāryāḥ patirguruḥ .. 2..

yadyapyeṣa bhavedbhartā mamārye vṛttavarjitaḥ .
advaidhamupavartavyastathāpyeṣa mayā bhavet .. 3..

kiṃ punaryo guṇaślāghyaḥ sānukrośo jitendriyaḥ .
sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ .. 4..

yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ .
tāmeva nṛpanārīṇāmanyāsām api vartate .. 5..

sakṛddṛṣṭāsvapi strīṣu nṛpeṇa nṛpavatsalaḥ .
mātṛvadvartate vīro mānamutsṛjya dharmavit .. 6..

āgacchantyāśca vijanaṃ vanamevaṃ bhayāvaham .
samāhitaṃ hi me śvaśrvā hṛdaye yatsthitaṃ mama .. 7..

prāṇipradānakāle ca yatpurā tvagnisaṃnidhau .
anuśiṣṭā jananyāsmi vākyaṃ tadapi me dhṛtam .. 8..

navīkṛtaṃ tu tatsarvaṃ vākyaiste dharmacāriṇi .
patiśuśrūṣaṇānnāryāstapo nānyadvidhīyate .. 9..

sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate .
tathā vṛttiśca yātā tvaṃ patiśuśrūṣayā divam .. 10..

variṣṭhā sarvanārīṇāmeṣā ca divi devatā .
rohiṇī ca vinā candraṃ muhūrtamapi dṛśyate .. 11..

evaṃvidhāśca pravarāḥ striyo bhartṛdṛḍhavratāḥ .
devaloke mahīyante puṇyena svena karmaṇā .. 12..

tato.anasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ .
śirasyāghrāya covāca maithilīṃ harṣayantyuta .. 13..

niyamairvividhairāptaṃ tapo hi mahadasti me .
tatsaṃśritya balaṃ sīte chandaye tvāṃ śucivrate .. 14..

upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili .
prītā cāsmyucitaṃ kiṃ te karavāṇi bravīhi me .
kṛtamityabravītsītā tapobalasamanvitām .. 15..

sā tvevamuktā dharmajñā tayā prītatarābhavat .
saphalaṃ ca praharṣaṃ te hanta sīte karomyaham .. 16..

idaṃ divyaṃ varaṃ mālyaṃ vastramābharaṇāni ca .
aṅgarāgaṃ ca vaidehi mahārhamanulepanam .. 17..

mayā dattamidaṃ sīte tava gātrāṇi śobhayet .
anurūpamasaṅkliṣṭaṃ nityameva bhaviṣyati .. 18..

aṅgarāgeṇa divyena liptāṅgī janakātmaje .
śobhayiṣyāmi bhartāraṃ yathā śrīrviṣṇumavyayam .. 19..

sā vastramaṅgarāgaṃ ca bhūṣaṇāni srajastathā .
maithilī pratijagrāha prītidānamanuttamam .. 20..

pratigṛhya ca tatsītā prītidānaṃ yaśasvinī .
śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām .. 21..

tathā sītāmupāsīnāmanasūyā dṛḍhavratā .
vacanaṃ praṣṭumārebhe kathāṃ kāṃ cidanupriyām .. 22..

svayaṃvare kila prāptā tvamanena yaśasvinā .
rāghaveṇeti me sīte kathā śrutimupāgatā .. 23..

tāṃ kathāṃ śrotumicchāmi vistareṇa ca maithili .
yathānubhūtaṃ kārtsnyena tanme tvaṃ vaktumarhasi .. 24..

evamuktā tu sā sītā tāṃ tato dharmacāriṇīm .
śrūyatāmiti coktvā vai kathayāmāsa tāṃ kathām .. 25..

mithilādhipatirvīro janako nāma dharmavit .
kṣatradharmaṇyabhirato nyāyataḥ śāsti medinīm .. 26..

tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam .
ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā .. 27..

sa māṃ dṛṣṭvā narapatirmuṣṭivikṣepatatparaḥ .
pāṃśu guṇṭhita sarvāṅgīṃ vismito janako.abhavat .. 28..

anapatyena ca snehādaṅkamāropya ca svayam .
mameyaṃ tanayetyuktvā sneho mayi nipātitaḥ .. 29..

antarikṣe ca vāguktāpratimā mānuṣī kila .
evametannarapate dharmeṇa tanayā tava .. 30..

tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ .
avāpto vipulāmṛddhiṃ māmavāpya narādhipaḥ .. 31..

dattvā cāsmīṣṭavaddevyai jyeṣṭhāyai puṇyakarmaṇā .
tayā sambhāvitā cāsmi snigdhayā mātṛsauhṛdāt .. 32..

patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā .
cintāmabhyagamaddīno vittanāśādivādhanaḥ .. 33..

sadṛśāccāpakṛṣṭācca loke kanyāpitā janāt .
pradharṣaṇāmavāpnoti śakreṇāpi samo bhuvi .. 34..

tāṃ dharṣaṇāmadūrasthāṃ sandṛśyātmani pārthivaḥ .
cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha .. 35..

ayonijāṃ hi māṃ jñātvā nādhyagacchatsa cintayan .
sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama .. 36..

tasya buddhiriyaṃ jātā cintayānasya santatam .
svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ .. 37..

mahāyajñe tadā tasya varuṇena mahātmanā .
dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau .. 38..

asañcālyaṃ manuṣyaiśca yatnenāpi ca gauravāt .
tanna śaktā namayituṃ svapneṣvapi narādhipāḥ .. 39..

taddhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā .
samavāye narendrāṇāṃ pūrvamāmantrya pārthivān .. 40..

idaṃ ca dhanurudyamya sajyaṃ yaḥ kurute naraḥ .
tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ .. 41..

tacca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravādgirisaṃnibham .
abhivādya nṛpā jagmuraśaktāstasya tolane .. 42..

sudīrghasya tu kālasya rāghavo.ayaṃ mahādyutiḥ .
viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ .. 43..

lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ .
viśvāmitrastu dharmātmā mama pitrā supūjitaḥ .. 44..

provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau .
sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau .
ityuktastena vipreṇa taddhanuḥ samupānayat .. 45..

nimeṣāntaramātreṇa tadānamya sa vīryavān .
jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān .. 46..

tena pūrayatā vegānmadhye bhagnaṃ dvidhā dhanuḥ .
tasya śabdo.abhavadbhīmaḥ patitasyāśaneriva .. 47..

tato.ahaṃ tatra rāmāya pitrā satyābhisandhinā .
udyatā dātumudyamya jalabhājanamuttamam .. 48..

dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ .
avijñāya pituśchandamayodhyādhipateḥ prabhoḥ .. 49..

tataḥ śvaśuramāmantrya vṛddhaṃ daśarathaṃ nṛpam .
mama pitrā ahaṃ dattā rāmāya viditātmane .. 50..

mama caivānujā sādhvī ūrmilā priyadarśanā .
bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam .. 51..

evaṃ dattāsmi rāmāya tadā tasminsvayaṃ vare .
anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam .. 52..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).