.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 111

anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām .
paryaṣvajata bāhubhyāṃ śirasyāghrāya maithilīm .. 1..

vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā .
yathā svayaṃvaraṃ vṛttaṃ tatsarvaṃ hi śrutaṃ mayā .. 2..

rame.ahaṃ kathayā te tu dṛṣḍhaṃ madhurabhāṣiṇi .
ravirastaṃ gataḥ śrīmānupohya rajanīṃ śivām .. 3..

divasaṃ prati kīrṇānāmāhārārthaṃ patatriṇām .
sandhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ .. 4..

ete cāpyabhiṣekārdrā munayaḥ phalaśodhanāḥ .
sahitā upavartante salilāplutavalkalāḥ .. 5..

ṛṣīṇāmagnihotreṣu huteṣu vidhipurvakam .
kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ .. 6..

alpaparṇā hi taravo ghanībhūtāḥ samantataḥ .
viprakṛṣṭe.api ye deśe na prakāśanti vai diśaḥ .. 7..

rajanī rasasattvāni pracaranti samantataḥ .
tapovanamṛgā hyete veditīrtheṣu śerate .. 8..

sampravṛttā niśā sīte nakṣatrasamalaṅkṛtā .
jyotsnā prāvaraṇaścandro dṛśyate.abhyudito.ambare .. 9..

gamyatāmanujānāmi rāmasyānucarī bhava .
kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā .. 10..

alaṅkuru ca tāvattvaṃ pratyakṣaṃ mama maithili .
prītiṃ janaya me vatsa divyālaṅkāraśobhinī .. 11..

sā tadā samalaṅkṛtya sītā surasutopamā .
praṇamya śirasā tasyai rāmaṃ tvabhimukhī yayau .. 12..

tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ .
rāghavaḥ prītidānena tapasvinyā jaharṣa ca .. 13..

nyavedayattataḥ sarvaṃ sītā rāmāya maithilī .
prītidānaṃ tapasvinyā vasanābharaṇasrajām .. 14..

prahṛṣṭastvabhavadrāmo lakṣmaṇaśca mahārathaḥ .
maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām .. 15..

tatastāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ .
arcitastāpasaiḥ siddhairuvāsa raghunandanaḥ .. 16..

tasyāṃ rātryāṃ vyatītāyāmabhiṣicya hutāgnikān .
āpṛcchetāṃ naravyāghrau tāpasānvanagocarān .. 17..

tāvūcuste vanacarāstāpasā dharmacāriṇaḥ .
vanasya tasya sañcāraṃ rākṣasaiḥ samabhiplutam .. 18..

eṣa panthā maharṣīṇāṃ phalānyāharatāṃ vane .
anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam .. 19..

itīva taiḥ prāñjalibhistapasvibhir
dvijaiḥ kṛtasvastyayanaḥ parantapaḥ .
vanaṃ sabhāryaḥ praviveśa rāghavaḥ
salakṣmaṇaḥ sūrya ivābhramaṇḍalam .. 20..






This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).