.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 12

putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi .
viveṣṭamānamudīkṣya saikṣvākamidamabravīt .. 1..

pāpaṃ kṛtveva kimidaṃ mama saṃśrutya saṃśravam .
śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvamarhasi .. 2..

āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ .
satyamāśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ .. 3..

saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ .
pradāya pakṣiṇo rājañjagāma gatimuttamām .. 4..

tatha hyalarkastejasvī brāhmaṇe vedapārage .
yācamāne svake netre uddhṛtyāvimanā dadau .. 5..

saritāṃ tu patiḥ svalpāṃ maryādāṃ satyamanvitaḥ .
satyānurodhātsamaye velāṃ khāṃ nātivartate .. 6..

samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi .
agrataste parityaktā parityakṣyāmi jīvitam .. 7..

evaṃ pracodito rājā kaikeyyā nirviśaṅkayā .
nāśakatpāśamunmoktuṃ balirindrakṛtaṃ yathā .. 8..

udbhrāntahṛdayaścāpi vivarṇavanado.abhavat .
sa dhuryo vai parispandanyugacakrāntaraṃ yathā .. 9..

vihvalābhyāṃ ca netrābhyāmapaśyanniva bhūmipaḥ .
kṛcchrāddhairyeṇa saṃstabhya kaikeyīmidamabravīt .. 10..

yaste mantrakṛtaḥ pāṇiragnau pāpe mayā dhṛtaḥ .
taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā .. 11..

tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ .
uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā .. 12..

kimidaṃ bhāṣase rājanvākyaṃ gararujopamam .
ānāyayitumakliṣṭaṃ putraṃ rāmamihārhasi .. 13..

sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram .
niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi .. 14..

sa nunna iva tīkṣeṇa pratodena hayottamaḥ .
rājā pradocito.abhīkṣṇaṃ kaikeyīmidamabravīt .. 15..

dharmabandhena baddho.asmi naṣṭā ca mama cetanā .
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭumicchāmi dhārmikam .. 16..

iti rājño vacaḥ śrutvā kaikeyī tadanantaram .
svayamevābravītsūtaṃ gaccha tvaṃ rāmamānaya .. 17..

tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati .
śokāraktekṣaṇaḥ śrīmānudvīkṣyovāca dhārmikaḥ .. 18..

sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam .
pragṛhītāñjaliḥ kiṃ cittasmāddeśādapākraman .. 19..

yadā vaktuṃ svayaṃ dainyānna śaśāka mahīpatiḥ .
tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha .. 20..

sumantra rāmaṃ drakṣyāmi śīghramānaya sundaram .
sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca .. 21..

sumantraścintayāmāsa tvaritaṃ coditastayā .
vyaktaṃ rāmo.abhiṣekārthamihāyāsyati dharmavit .. 22..

iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ .
nirjagāma mahātejā rāghavasya didṛkṣayā .. 23..

tataḥ purastātsahasā vinirgato
mahīpatīndvāragatānvilokayan .
dadarśa paurānvividhānmahādhanān
upasthitāndvāramupetya viṣṭhitān .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).