.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 13

te tu tāṃ rajanīmuṣya brāhmaṇā vedapāragāḥ .
upatasthurupasthānaṃ saharājapurohitāḥ .. 1..

amātyā balamukhyāśca mukhyā ye nigamasya ca .
rāghavasyābhiṣekārthe prīyamāṇāstu saṅgatāḥ .. 2..

udite vimale sūrye puṣye cābhyāgate.ahani .
abhiṣekāya rāmasya dvijendrairupakalpitam .. 3..

kāñcanā jalakumbhāśca bhadrapīṭhaṃ svalaṅkṛtam .
rāmaśca samyagāstīrṇo bhāsvarā vyāghracarmaṇā .. 4..

gaṅgāyamunayoḥ puṇyātsaṅgamādāhṛtaṃ jalam .
yāścānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca .. 5..

prāgvāhāścordhvavāhāśca tiryagvāhāḥ samāhitāḥ .
tābhyaścaivāhṛtaṃ toyaṃ samudrebhyaśca sarvaśaḥ .. 6..

kṣaudraṃ dadhighṛtaṃ lājā dharbhāḥ sumanasaḥ payaḥ .
salājāḥ kṣīribhiśchannā ghaṭāḥ kāñcanarājatāḥ .
padmotpalayutā bhānti pūrṇāḥ paramavāriṇā .. 7..

candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam .
sajjaṃ tiṣṭhati rāmasya vālavyajanamuttamam .. 8..

candramaṇḍalasaṅkāśamātapatraṃ ca pāṇḍuram .
sajjaṃ dyutikaraṃ śrīmadabhiṣekapuraskṛtam .. 9..

pāṇḍuraśca vṛṣaḥ sajjaḥ pāṇḍurāśvaśca susthitaḥ .
prasrutaśca gajaḥ śrīmānaupavāhyaḥ pratīkṣate .. 10..

aṣṭau kanyāśca maṅgalyāḥ sarvābharaṇabhūṣitāḥ .
vāditrāṇi ca sarvāṇi bandinaśca tathāpare .. 11..

ikṣvākūṇāṃ yathā rājye sambhriyetābhiṣecanam .
tathā jātīyāmādāya rājaputrābhiṣecanam .. 12..

te rājavacanāttatra samavetā mahīpatim .
apaśyanto.abruvanko nu rājño naḥ prativedayet .. 13..

na paśyāmaśca rājānamuditaśca divākaraḥ .
yauvarājyābhiṣekaśca sajjo rāmasya dhīmataḥ .. 14..

iti teṣu bruvāṇeṣu sārvabhaumānmahīpatīn .
abravīttānidaṃ sarvānsumantro rājasatkṛtaḥ .. 15..

ayaṃ pṛcchāmi vacanātsukhamāyuṣmatām aham .
rājñaḥ sampratibuddhasya yaccāgamanakāraṇam .. 16..

ityuktvāntaḥpuradvāramājagāma purāṇavit .
āśīrbhirguṇayuktābhirabhituṣṭāva rāghavam .. 17..

gatā bhagavatī rātrirahaḥ śivamupasthitam .
budhyasva nṛpaśārdūla kuru kāryamanantaram .. 18..

brāhmaṇā balamukhyāśca naigamāścāgatā nṛpa .
darśanaṃ pratikāṅkṣante pratibudhyasva rāghava .. 19..

stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam .
pratibudhya tato rājā idaṃ vacanamabravīt .. 20..

na caiva samprasuto.ahamānayedāśu rāghavam .
iti rājā daśarathaḥ sūtaṃ tatrānvaśātpunaḥ .. 21..

sa rājavacanaṃ śrutvā śirasā pratipūjya tam .
nirjagāma nṛpāvāsānmanyamānaḥ priyaṃ mahat .. 22..

prapanno rājamārgaṃ ca patākā dhvajaśobhitam .
sa sūtastatra śuśrāva rāmādhikaraṇāḥ kathāḥ .. 23..

tato dadarśa ruciraṃ kailāsasadṛśaprabham .
rāmaveśma sumantrastu śakraveśmasamaprabham .. 24..

mahākapāṭapihitaṃ vitardiśataśobhitam .
kāñcanapratimaikāgraṃ maṇividrumatoraṇam .. 25..

śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam .
dāmabhirvaramālyānāṃ sumahadbhiralaṅkṛtam .. 26..

sa vājiyuktena rathena sārathir
narākulaṃ rājakulaṃ vilokayan .
tataḥ samāsādya mahādhanaṃ mahat
prahṛṣṭaromā sa babhūva sārathiḥ .. 27..

tadadrikūṭācalameghasaṃnibhaṃ
mahāvimānottamaveśmasaṅghavat .
avāryamāṇaḥ praviveśa sārathiḥ
prabhūtaratnaṃ makaro yathārṇavam .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).