.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 14

sa tadantaḥpuradvāraṃ samatītya janākulam .
praviviktāṃ tataḥ kakṣyāmāsasāda purāṇavit .. 1..

prāsakārmukabibhradbhiryuvabhirmṛṣṭakuṇḍalaiḥ .
apramādibhirekāgraiḥ svanuraktairadhiṣṭhitām .. 2..

tatra kāṣāyiṇo vṛddhānvetrapāṇīnsvalaṅkṛtān .
dadarśa viṣṭhitāndvāri stryadhyakṣānsusamāhitān .. 3..

te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ .
sahabhāryāya rāmāya kṣipramevācacakṣire .. 4..

prativeditamājñāya sūtamabhyantaraṃ pituḥ .
tatraivānāyayāmāsa rāghavaḥ priyakāmyayā .. 5..

taṃ vaiśravaṇasaṅkāśamupaviṣṭaṃ svalaṅkṛtam .
dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade .. 6..

varāharudhirābheṇa śucinā ca sugandhinā .
anuliptaṃ parārdhyena candanena parantapam .. 7..

sthitayā pārśvataścāpi vālavyajanahastayā .
upetaṃ sītayā bhūyaścitrayā śaśinaṃ yathā .. 8..

taṃ tapantamivādityamupapannaṃ svatejasā .
vavande varadaṃ bandī niyamajño vinītavat .. 9..

prāñjalistu sukhaṃ pṛṣṭvā vihāraśayanāsane .
rājaputramuvācedaṃ sumantro rājasatkṛtaḥ .. 10..

kausalyā suprabhā deva pitā tvaṃ draṣṭumicchati .
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram .. 11..

evamuktastu saṃhṛṣṭo narasiṃho mahādyutiḥ .
tataḥ saṃmānayāmāsa sītāmidamuvāca ha .. 12..

devi devaśca devī ca samāgamya madantare .
mantreyete dhruvaṃ kiṃ cidabhiṣecanasaṃhitam .. 13..

lakṣayitvā hyabhiprāyaṃ priyakāmā sudakṣiṇā .
sañcodayati rājānaṃ madarthaṃ madirekṣaṇā .. 14..

yādṛśī pariṣattatra tādṛśo dūta āgataḥ .
dhruvamadyaiva māṃ rājā yauvarājye.abhiṣekṣyati .. 15..

hanta śīghramito gatvā drakṣyāmi ca mahīpatiḥ .
saha tvaṃ parivāreṇa sukhamāssva ramasya ca .. 16..

patisaṃmānitā sītā bhartāramasitekṣaṇā .
ādvāramanuvavrāja maṅgalānyabhidadhyuṣī .. 17..

sa sarvānarthino dṛṣṭvā sametya pratinandya ca .
tataḥ pāvakasaṅkāśamāruroha rathottamam .. 18..

muṣṇantamiva cakṣūṃṣi prabhayā hemavarcasaṃ .
kareṇuśiśukalpaiśca yuktaṃ paramavājibhiḥ .. 19..

hariyuktaṃ sahasrākṣo rathamindra ivāśugam .
prayayau tūrṇamāsthāya rāghavo jvalitaḥ śriyā .. 20..

sa parjanya ivākāśe svanavānabhinādayan .
niketānniryayau śrīmānmahābhrādiva candramāḥ .. 21..

chatracāmarapāṇistu lakṣmaṇo rāghavānujaḥ .
jugopa bhrātaraṃ bhrātā rathamāsthāya pṛṣṭhataḥ .. 22..

tato halahalāśabdastumulaḥ samajāyata .
tasya niṣkramamāṇasya janaughasya samantataḥ .. 23..

sa rāghavastatra kathāpralāpaṃ
śuśrāva lokasya samāgatasya .
ātmādhikārā vividhāśca vācaḥ
prahṛṣṭarūpasya pure janasya .. 24..

eṣa śriyaṃ gacchati rāghavo.adya
rājaprasādādvipulāṃ gamiṣyan .
ete vayaṃ sarvasamṛddhakāmā
yeṣāmayaṃ no bhavitā praśāstā .
lābho janasyāsya yadeṣa sarvaṃ
prapatsyate rāṣṭramidaṃ cirāya .. 25..

sa ghoṣavadbhiśca hayaiḥ sanāgaiḥ
puraḥsaraiḥ svastikasūtamāgadhaiḥ .
mahīyamānaḥ pravaraiśca vādakair
abhiṣṭuto vaiśravaṇo yathā yayau .. 26..

kareṇumātaṅgarathāśvasaṅkulaṃ
mahājanaughaiḥ paripūrṇacatvaram .
prabhūtaratnaṃ bahupaṇyasañcayaṃ
dadarśa rāmo ruciraṃ mahāpatham .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).