.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 15

sa rāmo rathamāsthāya samprahṛṣṭasuhṛjjanaḥ .
apaśyannagaraṃ śrīmānnānājanasamākulam .. 1..

sa gṛhairabhrasaṅkāśaiḥ pāṇḍurairupaśobhitam .
rājamārgaṃ yayau rāmo madhyenāgarudhūpitam .. 2..

śobhamānamasambādhaṃ taṃ rājapathamuttamam .
saṃvṛtaṃ vividhaiḥ paṇyairbhakṣyairuccāvacairapi .. 3..

āśīrvādānbahūñśṛṇvansuhṛdbhiḥ samudīritān .
yathārhaṃ cāpi sampūjya sarvāneva narānyayau .. 4..

pitāmahairācaritaṃ tathaiva prapitāmahaiḥ .
adyopādāya taṃ mārgamabhiṣikto.anupālaya .. 5..

yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ .
tataḥ sukhataraṃ sarve rāme vatsyāma rājani .. 6..

alamadya hi bhuktena paramārthairalaṃ ca naḥ .
yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam .. 7..

ato hi na priyataraṃ nānyatkiṃ cidbhaviṣyati .
yathābhiṣeko rāmasya rājyenāmitatejasaḥ .. 8..

etāścānyāśca suhṛdāmudāsīnaḥ kathāḥ śubhāḥ .
ātmasampūjanīḥ śṛṇvanyayau rāmo mahāpatham .. 9..

na hi tasmānmanaḥ kaściccakṣuṣī vā narottamāt .
naraḥ śaknotyapākraṣṭumatikrānte.api rāghave .. 10..

sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām .
caturṇāṃ hi vayaḥsthānāṃ tena te tamanuvratāḥ .. 11..

sa rājakulamāsādya mahendrabhavanopamam .
rājaputraḥ piturveśma praviveśa śriyā jvalan .. 12..

sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ .
saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuramabhyagāt .. 13..

tataḥ praviṣṭe piturantikaṃ tadā
janaḥ sa sarvo mudito nṛpātmaje .
pratīkṣate tasya punaḥ sma nirgamaṃ
yathodayaṃ candramasaḥ saritpatiḥ .. 14..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).