.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 16

sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe .
kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā .. 1..

sa pituścaraṇau pūrvamabhivādya vinītavat .
tato vavande caraṇau kaikeyyāḥ susamāhitaḥ .. 2..

rāmetyuktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ .
śaśāka nṛpatirdīno nekṣituṃ nābhibhāṣitum .. 3..

tadapūrvaṃ narapaterdṛṣṭvā rūpaṃ bhayāvaham .
rāmo.api bhayamāpannaḥ padā spṛṣṭveva pannagam .. 4..

indriyairaprahṛṣṭaistaṃ śokasantāpakarśitam .
niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ .. 5..

ūrmi mālinamakṣobhyaṃ kṣubhyantamiva sāgaram .
upaplutamivādityamuktānṛtamṛṣiṃ yathā .. 6..

acintyakalpaṃ hi pitustaṃ śokamupadhārayan .
babhūva saṃrabdhataraḥ samudra iva parvaṇi .. 7..

cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ .
kiṃsvidadyaiva nṛpatirna māṃ pratyabhinandati .. 8..

anyadā māṃ pitā dṛṣṭvā kupito.api prasīdati .
tasya māmadya samprekṣya kimāyāsaḥ pravartate .. 9..

sa dīna iva śokārto viṣaṇṇavadanadyutiḥ .
kaikeyīmabhivādyaiva rāmo vacanamabravīt .. 10..

kaccinmayā nāparādhamajñānādyena me pitā .
kupitastanmamācakṣva tvaṃ caivainaṃ prasādaya .. 11..

vivarṇavadano dīno na hi māmabhibhāṣate .
śārīro mānaso vāpi kaccidenaṃ na bādhate .
santāpo vābhitāpo vā durlabhaṃ hi sadā sukham .. 12..

kaccinna kiṃ cidbharate kumāre priyadarśane .
śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham .. 13..

atoṣayanmahārājamakurvanvā piturvacaḥ .
muhūrtamapi neccheyaṃ jīvituṃ kupite nṛpe .. 14..

yatomūlaṃ naraḥ paśyetprādurbhāvamihātmanaḥ .
kathaṃ tasminna varteta pratyakṣe sati daivate .. 15..

kaccitte paruṣaṃ kiṃ cidabhimānātpitā mama .
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ .. 16..

etadācakṣva me devi tattvena paripṛcchataḥ .
kiṃnimittamapūrvo.ayaṃ vikāro manujādhipe .. 17..

ahaṃ hi vacanādrājñaḥ pateyamapi pāvake .
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyamapi cārṇave .
niyukto guruṇā pitrā nṛpeṇa ca hitena ca .. 18..

tadbrūhi vacanaṃ devi rājño yadabhikāṅkṣitam .
kariṣye pratijāne ca rāmo dvirnābhibhāṣate .. 19..

tamārjavasamāyuktamanāryā satyavādinam .
uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam .. 20..

purā devāsure yuddhe pitrā te mama rāghava .
rakṣitena varau dattau saśalyena mahāraṇe .. 21..

tatra me yācito rājā bharatasyābhiṣecanam .
gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava .. 22..

yadi satyapratijñaṃ tvaṃ pitaraṃ kartumicchasi .
ātmānaṃ ca narareṣṭha mama vākyamidaṃ śṛṇu .. 23..

sa nideśe pitustiṣṭha yathā tena pratiśrutam .
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca .. 24..

sapta sapta ca varṣāṇi daṇḍakāraṇyamāśritaḥ .
abhiṣekamimaṃ tyaktvā jaṭācīradharo vasa .. 25..

bharataḥ kosalapure praśāstu vasudhāmimām .
nānāratnasamākīrṇaṃ savājirathakuñjarām .. 26..

tadapriyamamitraghno vacanaṃ maraṇopamam .
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedamabravīt .. 27..

evamastu gamiṣyāmi vanaṃ vastumahaṃ tvataḥ .
jaṭācīradharo rājñaḥ pratijñāmanupālayan .. 28..

idaṃ tu jñātumicchāmi kimarthaṃ māṃ mahīpatiḥ .
nābhinandati durdharṣo yathāpuramarindamaḥ .. 29..

manyurna ca tvayā kāryo devi brūhi tavāgrataḥ .
yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ .. 30..

hitena guruṇā pitrā kṛtajñena nṛpeṇa ca .
niyujyamāno viśrabdhaṃ kiṃ na kuryādahaṃ priyam .. 31..

alīkaṃ mānasaṃ tvekaṃ hṛdayaṃ dahatīva me .
svayaṃ yannāha māṃ rājā bharatasyābhiṣecanam .. 32..

ahaṃ hi sītāṃ rājyaṃ ca prāṇāniṣṭāndhanāni ca .
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ .. 33..

kiṃ punarmanujendreṇa svayaṃ pitrā pracoditaḥ .
tava ca priyakāmārthaṃ pratijñāmanupālayan .. 34..

tadāśvāsaya hīmaṃ tvaṃ kiṃ nvidaṃ yanmahīpatiḥ .
vasudhāsaktanayano mandamaśrūṇi muñcati .. 35..

gacchantu caivānayituṃ dūtāḥ śīghrajavairhayaiḥ .
bharataṃ mātulakulādadyaiva nṛpaśāsanāt .. 36..

daṇḍakāraṇyameṣo.ahamito gacchāmi satvaraḥ .
avicārya piturvākyaṃ samāvastuṃ caturdaśa .. 37..

sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī .
prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam .. 38..

evaṃ bhavatu yāsyanti dūtāḥ śīghrajavairhayaiḥ .
bharataṃ mātulakulādupāvartayituṃ narāḥ .. 39..

tava tvahaṃ kṣamaṃ manye notsukasya vilambanam .
rāma tasmāditaḥ śīghraṃ vanaṃ tvaṃ gantumarhasi .. 40..

vrīḍānvitaḥ svayaṃ yacca nṛpastvāṃ nābhibhāṣate .
naitatkiṃ cinnaraśreṣṭha manyureṣo.apanīyatām .. 41..

yāvattvaṃ na vanaṃ yātaḥ purādasmādabhitvaran .
pitā tāvanna te rāma snāsyate bhokṣyate.api vā .. 42..

dhikkaṣṭamiti niḥśvasya rājā śokapariplutaḥ .
mūrchito nyapatattasminparyaṅke hemabhūṣite .. 43..

rāmo.apyutthāpya rājānaṃ kaikeyyābhipracoditaḥ .
kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ .. 44..

tadapriyamanāryāyā vacanaṃ dāruṇodaram .
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyamabravīt .. 45..

nāhamarthaparo devi lokamāvastumutsahe .
viddhi māmṛṣibhistulyaṃ kevalaṃ dharmamāsthitam .. 46..

yadatrabhavataḥ kiṃ cicchakyaṃ kartuṃ priyaṃ mayā .
prāṇānapi parityajya sarvathā kṛtameva tat .. 47..

na hyato dharmacaraṇaṃ kiṃ cidasti mahattaram .
yathā pitari śuśrūṣā tasya vā vacanakriyā .. 48..

anukto.apyatrabhavatā bhavatyā vacanādaham .
vane vatsyāmi vijane varṣāṇīha caturdaśa .. 49..

na nūnaṃ mayi kaikeyi kiṃ cidāśaṃsase guṇam .
yadrājānamavocastvaṃ mameśvaratarā satī .. 50..

yāvanmātaramāpṛcche sītāṃ cānunayāmyaham .
tato.adyaiva gamiṣyāmi daṇḍakānāṃ mahadvanam .. 51..

bharataḥ pālayedrājyaṃ śuśrūṣecca pituryathā .
tahā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ .. 52..

sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā .
śokādaśaknuvanbāṣpaṃ praruroda mahāsvanam .. 53..

vanditvā caraṇau rāmo visaṃjñasya pitustadā .
kaikeyyāścāpyanāryāyā niṣpapāta mahādyutiḥ .. 54..

sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam .
niṣkramyāntaḥpurāttasmātsvaṃ dadarśa suhṛjjanam .. 55..

taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato.anujagāma ha .
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ .. 56..

ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam .
śanairjagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan .. 57..

na cāsya mahatīṃ lakṣmīṃ rājyanāśo.apakarṣati .
lokakāntasya kāntatvaṃ śītaraśmeriva kṣapā .. 58..

na vanaṃ gantukāmasya tyajataśca vasundharām .
sarvalokātigasyeva lakṣyate cittavikriyā .. 59..

dhārayanmanasā duḥkhamindriyāṇi nigṛhya ca .
praviveśātmavānveśma māturapriyaśaṃsivān .. 60..

praviśya veśmātibhṛśaṃ mudānvitaṃ
samīkṣya tāṃ cārthavipattimāgatām .
na caiva rāmo.atra jagāma vikriyāṃ
suhṛjjanasyātmavipattiśaṅkayā .. 61..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).