.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 17

rāmastu bhṛśamāyasto niḥśvasanniva kuñjaraḥ .
jagāma sahito bhrātrā māturantaḥpuraṃ vaśī .. 1..

so.apaśyatpuruṣaṃ tatra vṛddhaṃ paramapūjitam .
upaviṣṭaṃ gṛhadvāri tiṣṭhataścāparānbahūn .. 2..

praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ .
brāhmaṇānvedasampannānvṛddhānrājñābhisatkṛtān .. 3..

praṇamya rāmastānvṛddhāṃstṛtīyāyāṃ dadarśa saḥ .
striyo vṛddhāśca bālāśca dvārarakṣaṇatatparāḥ .. 4..

vardhayitvā prahṛṣṭāstāḥ praviśya ca gṛhaṃ striyaḥ .
nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā .. 5..

kausalyāpi tadā devī rātriṃ sthitvā samāhitā .
prabhāte tvakarotpūjāṃ viṣṇoḥ putrahitaiṣiṇī .. 6..

sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā .
agniṃ juhoti sma tadā mantravatkṛtamaṅgalā .. 7..

praviśya ca tadā rāmo māturantaḥpuraṃ śubham .
dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam .. 8..

sā cirasyātmajaṃ dṛṣṭvā mātṛnandanamāgatam .
abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā .. 9..

tamuvāca durādharṣaṃ rāghavaṃ sutamātmanaḥ .
kausalyā putravātsalyādidaṃ priyahitaṃ vacaḥ .. 10..

vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām .
prāpnuhyāyuśca kīrtiṃ ca dharmaṃ copahitaṃ kule .. 11..

satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava .
adyaiva hi tvāṃ dharmātmā yauvarājye.abhiṣekṣyati .. 12..

mātaraṃ rāghavaḥ kiṃ citprasāryāñjalimabravīt .
sa svabhāvavinītaśca gauravācca tadānataḥ .. 13..

devi nūnaṃ na jānīṣe mahadbhayamupasthitam .
idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca .. 14..

caturdaśa hi varṣāṇi vatsyāmi vijane vane .
madhumūlaphalairjīvanhitvā munivadāmiṣam .. 15..

bharatāya mahārājo yauvarājyaṃ prayacchati .
māṃ punardaṇḍakāraṇyaṃ vivāsayati tāpasaṃ .. 16..

tāmaduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva .
rāmastūtthāpayāmāsa mātaraṃ gatacetasaṃ .. 17..

upāvṛtyotthitāṃ dīnāṃ vaḍavāmiva vāhitām .
pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā .. 18..

sā rāghavamupāsīnamasukhārtā sukhocitā .
uvāca puruṣavyāghramupaśṛṇvati lakṣmaṇe .. 19..

yadi putra na jāyethā mama śokāya rāghava .
na sma duḥkhamato bhūyaḥ paśyeyamahamaprajā .. 20..

eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ .
aprajāsmīti santāpo na hyanyaḥ putra vidyate .. 21..

na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe .
api putre vipaśyeyamiti rāmāsthitaṃ mayā .. 22..

sā bahūnyamanojñāni vākyāni hṛdayacchidām .
ahaṃ śroṣye sapatnīnāmavarāṇāṃ varā satī .
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati .. 23..

tvayi saṃnihite.apyevamahamāsaṃ nirākṛtā .
kiṃ punaḥ proṣite tāta dhruvaṃ maraṇameva me .. 24..

yo hi māṃ sevate kaścidatha vāpyanuvartate .
kaikeyyāḥ putramanvīkṣya sa jano nābhibhāṣate .. 25..

daśa sapta ca varṣāṇi tava jātasya rāghava .
atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam .. 26..

upavāsaiśca yogaiśca bahubhiśca pariśramaiḥ .
duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā .. 27..

sthiraṃ tu hṛdayaṃ manye mamedaṃ yanna dīryate .
prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā .. 28..

mamaiva nūnaṃ maraṇaṃ na vidyate
na cāvakāśo.asti yamakṣaye mama .
yadantako.adyaiva na māṃ jihīrṣati
prasahya siṃho rudatīṃ mṛgīm iva .. 29..

sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ
na bhidyate yadbhuvi nāvadīryate .
anena duḥkhena ca dehamarpitaṃ
dhruvaṃ hyakāle maraṇaṃ na vidyate .. 30..

idaṃ tu duḥkhaṃ yadanarthakāni me
vratāni dānāni ca saṃyamāś ca hi .
tapaśca taptaṃ yadapatyakāraṇāt
suniṣphalaṃ bījamivoptamūṣare .. 31..

yadi hyakāle maraṇaṃ svayecchayā
labheta kaścidguru duḥkha karśitaḥ .
gatāhamadyaiva pareta saṃsadaṃ
vinā tvayā dhenurivātmajena vai .. 32..

bhṛśamasukhamamarṣitā tadā
bahu vilalāpa samīkṣya rāghavam .
vyasanamupaniśāmya sā mahat
sutamiva baddhamavekṣya kiṃnarī .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).