.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 18

tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram .
uvāca lakṣmaṇo dīnastatkālasadṛśaṃ vacaḥ .. 1..

na rocate mamāpyetadārye yadrāghavo vanam .
tyaktvā rājyaśriyaṃ gacchetstriyā vākyavaśaṃ gataḥ .. 2..

viparītaśca vṛddhaśca viṣayaiśca pradharṣitaḥ .
nṛpaḥ kimiva na brūyāccodyamānaḥ samanmathaḥ .. 3..

nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham .
yena nirvāsyate rāṣṭrādvanavāsāya rāghavaḥ .. 4..

na taṃ paśyāmyahaṃ loke parokṣamapi yo naraḥ .
amitro.api nirasto.api yo.asya doṣamudāharet .. 5..

devakalpamṛjuṃ dāntaṃ ripūṇām api vatsalam .
avekṣamāṇaḥ ko dharmaṃ tyajetputramakāraṇāt .. 6..

tadidaṃ vacanaṃ rājñaḥ punarbālyamupeyuṣaḥ .
putraḥ ko hṛdaye kuryādrājavṛttamanusmaran .. 7..

yāvadeva na jānāti kaścidarthamimaṃ naraḥ .
tāvadeva mayā sādhamātmasthaṃ kuru śāsanam .. 8..

mayā pārśve sadhanuṣā tava guptasya rāghava .
kaḥ samartho.adhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ .. 9..

nirmanuṣyāmimāṃ sarvāmayodhyāṃ manujarṣabha .
kariṣyāmi śaraistīkṣṇairyadi sthāsyati vipriye .. 10..

bharatasyātha pakṣyo vā yo vāsya hitamicchati .
sarvānetānvadhiṣyāmi mṛdurhi paribhūyate .. 11..

tvayā caiva mayā caiva kṛtvā vairamanuttamam .
kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana .. 12..

anurakto.asmi bhāvena bhrātaraṃ devi tattvataḥ .
satyena dhanuṣā caiva datteneṣṭena te śape .. 13..

dīptamagnimaraṇyaṃ vā yadi rāmaḥ pravekṣyate .
praviṣṭaṃ tatra māṃ devi tvaṃ pūrvamavadhāraya .. 14..

harāmi vīryādduḥkhaṃ te tamaḥ sūrya ivoditaḥ .
devī paśyatu me vīryaṃ rāghavaścaiva paśyatu .. 15..

etattu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ .
uvāca rāmaṃ kausalyā rudantī śokalālasā .. 16..

bhrātuste vadataḥ putra lakṣmaṇasya śrutaṃ tvayā .
yadatrānantaraṃ tattvaṃ kuruṣva yadi rocate .. 17..

na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam .
vihāya śokasantaptāṃ gantumarhasi māmitaḥ .. 18..

dharmajña yadi dharmiṣṭho dharmaṃ caritumicchasi .
śuśrūṣa māmihasthastvaṃ cara dharmamanuttamam .. 19..

śuśrūṣurjananīṃ putra svagṛhe niyato vasan .
pareṇa tapasā yuktaḥ kāśyapastridivaṃ gataḥ .. 20..

yathaiva rājā pūjyaste gauraveṇa tathā hyaham .
tvāṃ nāhamanujānāmi na gantavyamito vanam .. 21..

tvadviyogānna me kāryaṃ jīvitena sukhena vā .
tvayā saha mama śreyastṛṇānāmapi bhakṣaṇam .. 22..

yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām .
ahaṃ prāyamihāsiṣye na hi śakṣyāmi jīvitum .. 23..

tatastvaṃ prāpsyase putra nirayaṃ lokaviśrutam .
brahmahatyāmivādharmātsamudraḥ saritāṃ patiḥ .. 24..

vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ .
uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam .. 25..

nāsti śaktiḥ piturvākyaṃ samatikramituṃ mama .
prasādaye tvāṃ śirasā gantumicchāmyahaṃ vanam .. 26..

ṛṣiṇā ca piturvākyaṃ kurvatā vratacāriṇā .
gaurhatā jānatā dharmaṃ kaṇḍunāpi vipaścitā .. 27..

asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ .
khanadbhiḥ sāgarairbhūtimavāptaḥ sumahānvadhaḥ .. 28..

jāmadagnyena rāmeṇa reṇukā jananī svayam .
kṛttā paraśunāraṇye piturvacanakāriṇā .. 29..

na khalvetanmayaikena kriyate pitṛśāsanam .
pūrvairayamabhipreto gato mārgo.anugamyate .. 30..

tadetattu mayā kāryaṃ kriyate bhuvi nānyathā .
piturhi vacanaṃ kurvanna kaścinnāma hīyate .. 31..

tāmevamuktvā jananīṃ lakṣmaṇaṃ punarabravīt .
tava lakṣmaṇa jānāmi mayi snehamanuttamam .
abhiprāyamavijñāya satyasya ca śamasya ca .. 32..

dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam .
dharmasaṃśritametacca piturvacanamuttamam .. 33..

saṃśrutya ca piturvākyaṃ māturvā brāhmaṇasya vā .
na kartavyaṃ vṛthā vīra dharmamāśritya tiṣṭhatā .. 34..

so.ahaṃ na śakṣyāmi piturniyogamativartitum .
piturhi vacanādvīra kaikeyyāhaṃ pracoditaḥ .. 35..

tadenāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim .
dharmamāśraya mā taikṣṇyaṃ madbuddhiranugamyatām .. 36..

tamevamuktvā sauhārdādbhrātaraṃ lakṣmaṇāgrajaḥ .
uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ .. 37..

anumanyasva māṃ devi gamiṣyantamito vanam .
śāpitāsi mama prāṇaiḥ kuru svastyayanāni me .
tīrṇapratijñaśca vanātpunareṣyāmyahaṃ purīm .. 38..

yaśo hyahaṃ kevalarājyakāraṇān
na pṛṣṭhataḥ kartumalaṃ mahodayam .
adīrghakāle na tu devi jīvite
vṛṇe.avarāmadya mahīmadharmataḥ .. 39..

prasādayannaravṛṣabhaḥ sa mātaraṃ
parākramājjigamiṣureva daṇḍakān .
athānujaṃ bhṛśamanuśāsya darśanaṃ
cakāra tāṃ hṛdi jananīṃ pradakṣiṇam .. 40..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).