.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 19

atha taṃ vyathayā dīnaṃ saviśeṣamamarṣitam .
śvasantamiva nāgendraṃ roṣavisphāritekṣaṇam .. 1..

āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam .
uvācedaṃ sa dhairyeṇa dhārayansattvamātmavān .. 2..

saumitre yo.abhiṣekārthe mama sambhārasambhramaḥ .
abhiṣekanivṛttyarthe so.astu sambhārasambhramaḥ .. 3..

yasyā madabhiṣekārthaṃ mānasaṃ paritapyate .
mātā naḥ sā yathā na syātsaviśaṅkā tathā kuru .. 4..

tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtamapi notsahe .
manasi pratisañjātaṃ saumitre.ahamupekṣitum .. 5..

na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana .
mātṝṇāṃ vā piturvāhaṃ kṛtamalpaṃ ca vipriyam .. 6..

satyaḥ satyābhisandhaśca nityaṃ satyaparākramaḥ .
paralokabhayādbhīto nirbhayo.astu pitā mama .. 7..

tasyāpi hi bhavedasminkarmaṇyapratisaṃhṛte .
satyaṃ neti manastāpastasya tāpastapecca mām .. 8..

abhiṣekavidhānaṃ tu tasmātsaṃhṛtya lakṣmaṇa .
anvagevāhamicchāmi vanaṃ gantumitaḥ punaḥ .. 9..

mama pravrājanādadya kṛtakṛtyā nṛpātmajā .
sutaṃ bharatamavyagramabhiṣecayitā tataḥ .. 10..

mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi .
gate.araṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham .. 11..

buddhiḥ praṇītā yeneyaṃ manaśca susamāhitam .
tattu nārhāmi saṅkleṣṭuṃ pravrajiṣyāmi māciram .. 12..

kṛtāntastveva saumitre draṣṭavyo matpravāsane .
rājyasya ca vitīrṇasya punareva nivartane .. 13..

kaikeyyāḥ pratipattirhi kathaṃ syānmama pīḍane .
yadi bhāvo na daivo.ayaṃ kṛtāntavihito bhavet .. 14..

jānāsi hi yathā saumya na mātṛṣu mamāntaram .
bhūtapūrvaṃ viśeṣo vā tasyā mayi sute.api vā .. 15..

so.abhiṣekanivṛttyarthaiḥ pravāsārthaiśca durvacaiḥ .
ugrairvākyairahaṃ tasyā nānyaddaivātsamarthaye .. 16..

kathaṃ prakṛtisampannā rājaputrī tathāguṇā .
brūyātsā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau .. 17..

yadacintyaṃ tu taddaivaṃ bhūteṣvapi na hanyate .
vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ .. 18..

kaściddaivena saumitre yoddhumutsahate pumān .
yasya na grahaṇaṃ kiṃ citkarmaṇo.anyatra dṛśyate .. 19..

sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau .
yasya kiṃ cittathā bhūtaṃ nanu daivasya karma tat .. 20..

vyāhate.apyabhiṣeke me paritāpo na vidyate .
tasmādaparitāpaḥ saṃstvamapyanuvidhāya mām .
pratisaṃhāraya kṣipramābhiṣecanikīṃ kriyām .. 21..

na lakṣmaṇāsminmama rājyavighne
mātā yavīyasyatiśaṅkanīyā .
daivābhipannā hi vadantyaniṣṭaṃ
jānāsi daivaṃ ca tathā prabhāvam .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).