.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 2

tataḥ pariṣadaṃ sarvāmāmantrya vasudhādhipaḥ .
hitamuddharṣaṇaṃ cedamuvācāpratimaṃ vacaḥ .. 1..

dundubhisvanakalpena gambhīreṇānunādinā .
svareṇa mahatā rājā jīgmūta iva nādayan .. 2..

so.ahamikṣvākubhiḥ pūrvairnarendraiḥ paripālitam .
śreyasā yoktukāmo.asmi sukhārhamakhilaṃ jagat .. 3..

mayāpyācaritaṃ pūrvaiḥ panthānamanugacchatā .
prajā nityamatandreṇa yathāśaktyabhirakṣatā .. 4..

idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam .
pāṇḍurasyātapatrasyacchāyāyāṃ jaritaṃ mayā .. 5..

prāpya varṣasahasrāṇi bahūnyāyūṃṣi jīvitaḥ .
jīrṇasyāsya śarīrasya viśrāntimabhirocaye .. 6..

rājaprabhāvajuṣṭāṃ hi durvahāmajitendriyaiḥ .
pariśrānto.asmi lokasya gurvīṃ dharmadhuraṃ vahan .. 7..

so.ahaṃ viśramamicchāmi putraṃ kṛtvā prajāhite .
saṃnikṛṣṭānimānsarvānanumānya dvijarṣabhān .. 8..

anujāto hi me sarvairguṇairjyeṣṭho mamātmajaḥ .
purandarasamo vīrye rāmaḥ parapurañjayaḥ .. 9..

taṃ candramiva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam .
yauvarājyena yoktāsmi prītaḥ puruṣapuṅgavam .. 10..

anurūpaḥ sa vo nātho lakṣmīvā.Nllakṣmaṇāgrajaḥ .
trailokyamapi nāthena yena syānnāthavattaram .. 11..

anena śreyasā sadyaḥ saṃyojyāhamimāṃ mahīm .
gatakleśo bhaviṣyāmi sute tasminniveśya vai .. 12..

iti bruvantaṃ muditāḥ pratyanandannṛpā nṛpam .
vṛṣṭimantaṃ mahāmeghaṃ nardantamiva barhiṇaḥ .. 13..

tasya dharmārthaviduṣo bhāvamājñāya sarvaśaḥ .
ūcuśca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam .. 14..

anekavarṣasāhasro vṛddhastvamasi pārthiva .
sa rāmaṃ yuvarājānamabhiṣiñcasva pārthivam .. 15..

iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam .
ajānanniva jijñāsuridaṃ vacanamabravīt .. 16..

kathaṃ nu mayi dharmeṇa pṛthivīmanuśāsati .
bhavanto draṣṭumicchanti yuvarājaṃ mamātmajam .. 17..

te tamūcurmahātmānaṃ paurajānapadaiḥ saha .
bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te .. 18..

divyairguṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ .
ikṣvākubhyo hi sarvebhyo.apyatirakto viśāmpate .. 19..

rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ .
dharmajñaḥ satyasandhaśca śīlavānanasūyakaḥ .. 20..

kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ .
mṛduśca sthiracittaśca sadā bhavyo.anasūyakaḥ .. 21..

priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ .
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānāmupāsitā .. 22..

tenāsyehātulā kīrtiryaśastejaś ca vardhate .
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ .. 23..

yadā vrajati saṅgrāmaṃ grāmārthe nagarasya vā .
gatvā saumitrisahito nāvijitya nivartate .. 24..

saṅgrāmātpunarāgamya kuñjareṇa rathena vā .
paurānsvajanavannityaṃ kuśalaṃ paripṛcchati .. 25..

putreṣvagniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca .
nikhilenānupūrvyā ca pitā putrānivaurasān .. 26..

śuśrūṣante ca vaḥ śiṣyāḥ kaccitkarmasu daṃśitāḥ .
iti naḥ puruṣavyāghraḥ sadā rāmo.abhibhāṣate .. 27..

vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ .
utsaveṣu ca sarveṣu piteva parituṣyati .. 28..

satyavādī maheṣvāso vṛddhasevī jitendriyaḥ .
vatsaḥ śreyasi jātaste diṣṭyāsau tava rāghavaḥ .
diṣṭyā putraguṇairyukto mārīca iva kaśyapaḥ .. 29..

balamārogyamāyuśca rāmasya viditātmanaḥ .
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā .. 30..

abhyantaraśca bāhyaśca paurajānapado janaḥ .
striyo vṛddhāstaruṇyaśca sāyamprātaḥ samāhitāḥ .. 31..

sarvāndevānnamasyanti rāmasyārthe yaśasvinaḥ .
teṣāmāyācitaṃ deva tvatprasādātsamṛdhyatām .. 32..

rāmamindīvaraśyāmaṃ sarvaśatrunibarhaṇam .
paśyāmo yauvarājyasthaṃ tava rājottamātmajam .. 33..

taṃ devadevopamamātmajaṃ te
sarvasya lokasya hite niviṣṭam .
hitāya naḥ kṣipramudārajuṣṭaṃ
mudābhiṣektuṃ varada tvamarhasi .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).