.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 20

iti bruvati rāme tu lakṣmaṇo.adhaḥśirā muhuḥ .
śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ .. 1..

tadā tu baddhvā bhrukuṭīṃ bhruvormadhye nararṣabha .
niśaśvāsa mahāsarpo bilastha iva roṣitaḥ .. 2..

tasya duṣprativīkṣyaṃ tadbhrukuṭīsahitaṃ tadā .
babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham .. 3..

agrahastaṃ vidhunvaṃstu hastī hastamivātmanaḥ .
tiryagūrdhvaṃ śarīre ca pātayitvā śirodharām .. 4..

agrākṣṇā vīkṣamāṇastu tiryagbhrātaramabravīt .
asthāne sambhramo yasya jāto vai sumahānayam .. 5..

dharmadoṣaprasaṅgena lokasyānatiśaṅkayā .
kathaṃ hyetadasambhrāntastvadvidho vaktumarhati .. 6..

yathā daivamaśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ .
kiṃ nāma kṛpaṇaṃ daivamaśaktamabhiśaṃsasi .. 7..

pāpayostu kathaṃ nāma tayoḥ śaṅkā na vidyate .
santi dharmopadhāḥ ślakṣṇā dharmātmankiṃ na budhyase .. 8..

lokavidviṣṭamārabdhaṃ tvadanyasyābhiṣecanam .
yeneyamāgatā dvaidhaṃ tava buddhirmahīpate .
sa hi dharmo mama dveṣyaḥ prasaṅgādyasya muhyasi .. 9..

yadyapi pratipattiste daivī cāpi tayormatam .
tathāpyupekṣaṇīyaṃ te na me tadapi rocate .. 10..

viklavo vīryahīno yaḥ sa daivamanuvartate .
vīrāḥ sambhāvitātmāno na daivaṃ paryupāsate .. 11..

daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum .
na daivena vipannārthaḥ puruṣaḥ so.avasīdati .. 12..

drakṣyanti tvadya daivasya pauruṣaṃ puruṣasya ca .
daivamānuṣayoradya vyaktā vyaktirbhaviṣyati .. 13..

adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ .
yaddaivādāhataṃ te.adya dṛṣṭaṃ rājyābhiṣecanam .. 14..

atyaṅkuśamivoddāmaṃ gajaṃ madabaloddhatam .
pradhāvitamahaṃ daivaṃ pauruṣeṇa nivartaye .. 15..

lokapālāḥ samastāste nādya rāmābhiṣecanam .
na ca kṛtsnāstrayo lokā vihanyuḥ kiṃ punaḥ pitā .. 16..

yairvivāsastavāraṇye mitho rājansamarthitaḥ .
araṇye te vivatsyanti caturdaśa samāstathā .. 17..

ahaṃ tadāśāṃ chetsyāmi pitustasyāśca yā tava .
abhiṣekavighātena putrarājyāya vartate .. 18..

madbalena viruddhāya na syāddaivabalaṃ tathā .
prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama .. 19..

ūrdhvaṃ varṣasahasrānte prajāpālyamanantaram .
āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi .. 20..

pūrvarājarṣivṛttyā hi vanavāso vidhīyate .
prajā nikṣipya putreṣu putravatparipālane .. 21..

sa cedrājanyanekāgre rājyavibhramaśaṅkayā .
naivamicchasi dharmātmanrājyaṃ rāma tvamātmani .. 22..

pratijāne ca te vīra mā bhūvaṃ vīralokabhāk .
rājyaṃ ca tava rakṣeyamahaṃ veleva sāgaram .. 23..

maṅgalairabhiṣiñcasva tatra tvaṃ vyāpṛto bhava .
ahameko mahīpālānalaṃ vārayituṃ balāt .. 24..

na śobhārthāvimau bāhū na dhanurbhūṣaṇāya me .
nāsirābandhanārthāya na śarāḥ stambhahetavaḥ .. 25..

amitradamanārthaṃ me sarvametaccatuṣṭayam .
na cāhaṃ kāmaye.atyarthaṃ yaḥ syācchatrurmato mama .. 26..

asinā tīkṣṇadhāreṇa vidyuccalitavarcasā .
pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye .. 27..

khaḍganiṣpeṣaniṣpiṣṭairgahanā duścarā ca me .
hastyaśvanarahastoruśirobhirbhavitā mahī .. 28..

khaḍgadhārā hatā me.adya dīpyamānā ivādrayaḥ .
patiṣyanti dvipā bhūmau meghā iva savidyutaḥ .. 29..

baddhagodhāṅgulitrāṇe pragṛhītaśarāsane .
kathaṃ puruṣamānī syātpuruṣāṇāṃ mayi sthite .. 30..

bahubhiścaikamatyasyannekena ca bahūñjanān .
viniyokṣyāmyahaṃ bāṇānnṛvājigajamarmasu .. 31..

adya me.astraprabhāvasya prabhāvaḥ prabhaviṣyati .
rājñaścāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho .. 32..

adya candanasārasya keyūrāmokṣaṇasya ca .
vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca .. 33..

anurūpāvimau bāhū rāma karma kariṣyataḥ .
abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe .. 34..

bravīhi ko.adyaiva mayā viyujyatāṃ
tavāsuhṛtprāṇayaśaḥ suhṛjjanaiḥ .
yathā taveyaṃ vasudhā vaśe bhavet
tathaiva māṃ śādhi tavāsmi kiṅkaraḥ .. 35..

vimṛjya bāṣpaṃ parisāntvya cāsakṛt
sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ .
uvāca pitrye vacane vyavasthitaṃ
nibodha māmeṣa hi saumya satpathaḥ .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).