.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 21

taṃ samīkṣya tvavahitaṃ piturnirdeśapālane .
kausalyā bāṣpasaṃruddhā vaco dharmiṣṭhamabravīt .. 1..

adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ .
mayi jāto daśarathātkathamuñchena vartayet .. 2..

yasya bhṛtyāśca dāsāśca mṛṣṭānyannāni bhuñjate .
kathaṃ sa bhokṣyate nātho vane mūlaphalānyayam .. 3..

ka etacchraddadhecchrutvā kasya vā na bhavedbhayam .
guṇavāndayito rājño rāghavo yadvivāsyate .. 4..

tvayā vihīnāmiha māṃ śokāgniratulo mahān .
pradhakṣyati yathā kakṣaṃ citrabhānurhimātyaye .. 5..

kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati .
ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi .. 6..

tathā nigaditaṃ mātrā tadvākyaṃ puruṣarṣabhaḥ .
śrutvā rāmo.abravīdvākyaṃ mātaraṃ bhṛśaduḥkhitām .. 7..

kaikeyyā vañcito rājā mayi cāraṇyamāśrite .
bhavatyā ca parityakto na nūnaṃ vartayiṣyati .. 8..

bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ .
sa bhavatyā na kartavyo manasāpi vigarhitaḥ .. 9..

yāvajjīvati kākutsthaḥ pitā me jagatīpatiḥ .
śuśrūṣā kriyatāṃ tāvatsa hi dharmaḥ sanātanaḥ .. 10..

evamuktā tu rāmeṇa kausalyā śubha darśanā .
tathetyuvāca suprītā rāmamakliṣṭakāriṇam .. 11..

evamuktastu vacanaṃ rāmo dharmabhṛtāṃ varaḥ .
bhūyastāmabravīdvākyaṃ mātaraṃ bhṛśaduḥkhitām .. 12..

mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ .
rājā bhartā guruḥ śreṣṭhaḥ sarveṣāmīśvaraḥ prabhuḥ .. 13..

imāni tu mahāraṇye vihṛtya nava pañca ca .
varṣāṇi paramaprītaḥ sthāsyāmi vacane tava .. 14..

evamuktā priyaṃ putraṃ bāṣpapūrṇānanā tadā .
uvāca paramārtā tu kausalyā putravatsalā .. 15..

āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam .
naya māmapi kākutstha vanaṃ vanyaṃ mṛgīṃ yathā .
yadi te gamane buddhiḥ kṛtā piturapekṣayā .. 16..

tāṃ tathā rudatīṃ rāmo rudanvacanamabravīt .
jīvantyā hi striyā bhartā daivataṃ prabhureva ca .
bhavatyā mama caivādya rājā prabhavati prabhuḥ .. 17..

bharataścāpi dharmātmā sarvabhūtapriyaṃvadaḥ .
bhavatīmanuvarteta sa hi dharmarataḥ sadā .. 18..

yathā mayi tu niṣkrānte putraśokena pārthivaḥ .
śramaṃ nāvāpnuyātkiṃ cidapramattā tathā kuru .. 19..

vratopavāsaniratā yā nārī paramottamā .
bhartāraṃ nānuvarteta sā ca pāpagatirbhavet .. 20..

śuśrūṣameva kurvīta bhartuḥ priyahite ratā .
eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ .. 21..

pūjyāste matkṛte devi brāhmaṇāścaiva suvratāḥ .
evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī .. 22..

prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati .
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam .. 23..

evamuktā tu rāmeṇa bāṣpaparyākulekṣaṇā .
kausalyā putraśokārtā rāmaṃ vacanamabravīt .
gaccha putra tvamekāgro bhadraṃ te.astu sadā vibho .. 24..

tathā hi rāmaṃ vanavāsaniścitaṃ
samīkṣya devī parameṇa cetasā .
uvāca rāmaṃ śubhalakṣaṇaṃ vaco
babhūva ca svastyayanābhikāṅkṣiṇī .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).