.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 22

sāpanīya tamāyāsamupaspṛśya jalaṃ śuci .
cakāra mātā rāmasya maṅgalāni manasvinī .. 1..

svasti sādhyāśca viśve ca marutaśca maharṣayaḥ .
svasti dhātā vidhātā ca svasti pūṣā bhago.aryamā .. 2..

ṛtavaścaiva pakṣāśca māsāḥ saṃvatsarāḥ kṣapāḥ .
dināni ca muhūrtāśca svasti kurvantu te sadā .. 3..

smṛtirdhṛtiśca dharmaśca pāntu tvāṃ putra sarvataḥ .
skandaśca bhagavāndevaḥ somaśca sabṛhaspatiḥ .. 4..

saptarṣayo nāradaśca te tvāṃ rakṣantu sarvataḥ .
nakṣatrāṇi ca sarvāṇi grahāśca sahadevatāḥ .
mahāvanāni carato muniveṣasya dhīmataḥ .. 5..

plavagā vṛścikā daṃśā maśakāścaiva kānane .
sarīsṛpāśca kīṭāśca mā bhūvangahane tava .. 6..

mahādvipāśca siṃhāśca vyāghrā ṛkṣāśca daṃṣṭriṇaḥ .
mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka .. 7..

nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ .
mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitāstviha .. 8..

āgamāste śivāḥ santu sidhyantu ca parākramāḥ .
sarvasampattayo rāma svastimāngaccha putraka .. 9..

svasti te.astvāntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ .
sarvebhyaścaiva devebhyo ye ca te paripanthinaḥ .. 10..

sarvalokaprabhurbrahmā bhūtabhartā tatharṣayaḥ .
ye ca śeṣāḥ surāste tvāṃ rakṣantu vanavāsinam .. 11..

iti mālyaiḥ suragaṇāngandhaiścāpi yaśasvinī .
stutibhiścānurūpābhirānarcāyatalocanā .. 12..

yanmaṅgalaṃ sahasrākṣe sarvadevanamaskṛte .
vṛtranāśe samabhavattatte bhavatu maṅgalam .. 13..

yanmaṅgalaṃ suparṇasya vinatākalpayatpurā .
amṛtaṃ prārthayānasya tatte bhavatu maṅgalam .. 14..

oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām .
cakāra rakṣāṃ kausalyā mantrairabhijajāpa ca .. 15..

ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī .
avadatputra siddhārtho gaccha rāma yathāsukham .. 16..

arogaṃ sarvasiddhārthamayodhyāṃ punarāgatam .
paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani .. 17..

mayārcitā devagaṇāḥ śivādayo
maharṣayo bhūtamahāsuroragāḥ .
abhiprayātasya vanaṃ cirāya te
hitāni kāṅkṣantu diśaśca rāghava .. 18..

itīva cāśrupratipūrṇalocanā
samāpya ca svastyayanaṃ yathāvidhi .
pradakṣiṇaṃ caiva cakāra rāghavaṃ
punaḥ punaścāpi nipīḍya sasvaje .. 19..

tathā tu devyā sa kṛtapradakṣiṇo
nipīḍya mātuścaraṇau punaḥ punaḥ .
jagāma sītānilayaṃ mahāyaśāḥ
sa rāghavaḥ prajvalitaḥ svayā śriyā .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).