.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 23

abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam .
kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ .. 1..

virājayanrājasuto rājamārgaṃ narairvṛtam .
hṛdayānyāmamantheva janasya guṇavattayā .. 2..

vaidehī cāpi tatsarvaṃ na śuśrāva tapasvinī .
tadeva hṛdi tasyāśca yauvarājyābhiṣecanam .. 3..

devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā .
abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate .. 4..

praviveśātha rāmastu svaveśma suvibhūṣitam .
prahṛṣṭajanasampūrṇaṃ hriyā kiṃ cidavāṅmukhaḥ .. 5..

atha sītā samutpatya vepamānā ca taṃ patim .
apaśyacchokasantaptaṃ cintāvyākulilendriyam .. 6..

vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnamamarṣaṇam .
āha duḥkhābhisantaptā kimidānīmidaṃ prabho .. 7..

adya bārhaspataḥ śrīmānyuktaḥ puṣyo na rāghava .
procyate brāhmaṇaiḥ prājñaiḥ kena tvamasi durmanāḥ .. 8..

na te śataśalākena jalaphenanibhena ca .
āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate .. 9..

vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam .
candrahaṃsaprakāśābhyāṃ vījyate na tavānanam .. 10..

vāgmino bandinaścāpi prahṛṣṭāstvaṃ nararṣabha .
stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ .. 11..

na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ .
mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ .. 12..

na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāśca bhūṣitāḥ .
anuvrajitumicchanti paurajāpapadāstathā .. 13..

caturbhirvegasampannairhayaiḥ kāñcanabhūṣaṇaiḥ .
mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te.agrataḥ .. 14..

na hastī cāgrataḥ śrīmāṃstava lakṣaṇapūjitaḥ .
prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ .. 15..

na ca kāñcanacitraṃ te paśyāmi priyadarśana .
bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram .. 16..

abhiṣeko yadā sajjaḥ kimidānīmidaṃ tava .
apūrvo mukhavarṇaśca na praharṣaśca lakṣyate .. 17..

itīva vilapantīṃ tāṃ provāca raghunandanaḥ .
sīte tatrabhavāṃstāta pravrājayati māṃ vanam .. 18..

kule mahati sambhūte dharmajñe dharmacāriṇi .
śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama .. 19..

rājñā satyapratijñena pitrā daśarathena me .
kaikeyyai prītamanasā purā dattau mahāvarau .. 20..

tayādya mama sajje.asminnabhiṣeke nṛpodyate .
pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ .. 21..

caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā .
pitrā me bharataścāpi yauvarājye niyojitaḥ .
so.ahaṃ tvāmāgato draṣṭuṃ prasthito vijanaṃ vanam .. 22..

bharatasya samīpe te nāhaṃ kathyaḥ kadā cana .
ṛddhiyuktā hi puruṣā na sahante parastavam .
tasmānna te guṇāḥ kathyā bharatasyāgrato mama .. 23..

nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana .
anukūlatayā śakyaṃ samīpe tasya vartitum .. 24..

ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan .
vanamadyaiva yāsyāmi sthirā bhava manasvini .. 25..

yāte ca mayi kalyāṇi vanaṃ muniniṣevitam .
vratopavāsaratayā bhavitavyaṃ tvayānaghe .. 26..

kālyamutthāya devānāṃ kṛtvā pūjāṃ yathāvidhi .
vanditavyo daśarathaḥ pitā mama nareśvaraḥ .. 27..

mātā ca mama kausalyā vṛddhā santāpakarśitā .
dharmamevāgrataḥ kṛtvā tvattaḥ saṃmānamarhati .. 28..

vanditavyāśca te nityaṃ yāḥ śeṣā mama mātaraḥ .
snehapraṇayasambhogaiḥ samā hi mama mātaraḥ .. 29..

bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ .
tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama .. 30..

vipriyaṃ na ca kartavyaṃ bharatasya kadā cana .
sa hi rājā prabhuścaiva deśasya ca kulasya ca .. 31..

ārādhitā hi śīlena prayatnaiścopasevitāḥ .
rājānaḥ samprasīdanti prakupyanti viparyaye .. 32..

aurasānapi putrānhi tyajantyahitakāriṇaḥ .
samarthānsampragṛhṇanti janānapi narādhipāḥ .. 33..

ahaṃ gamiṣyāmi mahāvanaṃ priye
tvayā hi vastavyamihaiva bhāmini .
yathā vyalīkaṃ kuruṣe na kasya cit
tathā tvayā kāryamidaṃ vaco mama .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).