.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 24

evamuktā tu vaidehī priyārhā priyavādinī .
praṇayādeva saṅkruddhā bhartāramidamabravīt .. 1..

āryaputra pitā mātā bhrātā putrastathā snuṣā .
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate .. 2..

bharturbhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha .
ataścaivāhamādiṣṭā vane vastavyamityapi .. 3..

na pitā nātmajo nātmā na mātā na sakhījanaḥ .
iha pretya ca nārīṇāṃ patireko gatiḥ sadā .. 4..

yadi tvaṃ prasthito durgaṃ vanamadyaiva rāghava .
agrataste gamiṣyāmi mṛdnantī kuśakaṇṭakān .. 5..

īrṣyā roṣau bahiṣkṛtya bhuktaśeṣamivodakam .
naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate .. 6..

prāsādāgrairvimānairvā vaihāyasagatena vā .
sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate .. 7..

anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam .
nāsmi samprati vaktavyā vartitavyaṃ yathā mayā .. 8..

sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ .
acintayantī trī.Nllokāṃścintayantī pativratam .. 9..

śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī .
saha raṃsye tvayā vīra vaneṣu madhugandhiṣu .. 10..

tvaṃ hi kartuṃ vane śakto rāma samparipālanam .
anyasya pai janasyeha kiṃ punarmama mānada .. 11..

phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ .
na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā .. 12..

icchāmi saritaḥ śailānpalvalāni vanāni ca .
draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā .. 13..

haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ .
iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṅgatā .. 14..

saha tvayā viśālākṣa raṃsye paramanandinī .
evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha .. 15..

svarge.api ca vinā vāso bhavitā yadi rāghava .
tvayā mama naravyāghra nāhaṃ tamapi rocaye .. 16..

ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ
mṛgāyutaṃ vānaravāraṇairyutam .
vane nivatsyāmi yathā piturgṛhe
tavaiva pādāvupagṛhya saṃmatā .. 17..

ananyabhāvāmanuraktacetasaṃ
tvayā viyuktāṃ maraṇāya niścitām .
nayasva māṃ sādhu kuruṣva yācanāṃ
na te mayāto gurutā bhaviṣyati .. 18..

tathā bruvāṇām api dharmavatsalo
na ca sma sītāṃ nṛvaro ninīṣati .
uvāca caināṃ bahu saṃnivartane
vane nivāsasya ca duḥkhitāṃ prati .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).