.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 25

sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ .
nivartanārthe dharmātmā vākyametaduvāca ha .. 1..

sīte mahākulīnāsi dharme ca niratā sadā .
ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham .. 2..

sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale .
vane doṣā hi bahavo vadatastānnibodha me .. 3..

sīte vimucyatāmeṣā vanavāsakṛtā matiḥ .
bahudoṣaṃ hi kāntāraṃ vanamityabhidhīyate .. 4..

hitabuddhyā khalu vaco mayaitadabhidhīyate .
sadā sukhaṃ na jānāmi duḥkhameva sadā vanam .. 5..

girinirjharasambhūtā girikandaravāsinām .
siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkhamato vanam .. 6..

supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale .
rātriṣu śramakhinnena tasmādduḥkhataraṃ vanam .. 7..

upavāsaśca kartavyā yathāprāṇena maithili .
jaṭābhāraśca kartavyo valkalāmbaradhāriṇā .. 8..

atīva vātastimiraṃ bubhukṣā cātra nityaśaḥ .
bhayāni ca mahāntyatra tato duḥkhataraṃ vanam .. 9..

sarīsṛpāśca bahavo bahurūpāśca bhāmini .
caranti pṛthivīṃ darpādato dukhataraṃ vanam .. 10..

nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ .
tiṣṭhantyāvṛtya panthānamato duḥkhataraṃ vanam .. 11..

pataṅgā vṛścikāḥ kīṭā daṃśāśca maśakaiḥ saha .
bādhante nityamabale sarvaṃ duḥkhamato vanam .. 12..

drumāḥ kaṇṭakinaścaiva kuśakāśāśca bhāmini .
vane vyākulaśākhāgrāstena duḥkhataraṃ vanam .. 13..

tadalaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava .
vimṛśanniha paśyāmi bahudoṣataraṃ vanam .. 14..

vanaṃ tu netuṃ na kṛtā matistadā
babhūva rāmeṇa yadā mahātmanā .
na tasya sītā vacanaṃ cakāra tat
tato.abravīdrāmamidaṃ suduḥkhitā .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).