.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 26

etattu vacanaṃ śrutvā sītā rāmasya duḥkhitā .
prasaktāśrumukhī mandamidaṃ vacanamabravīt .. 1..

ye tvayā kīrtitā doṣā vane vastavyatāṃ prati .
guṇānityeva tānviddhi tava snehapuraskṛtān .. 2..

tvayā ca saha gantavyaṃ mayā gurujanājñayā .
tvadviyogena me rāma tyaktavyamiha jīvitam .. 3..

na ca māṃ tvatsamīpasthamapi śaknoti rāghava .
surāṇāmīśvaraḥ śakraḥ pradharṣayitumojasā .. 4..

patihīnā tu yā nārī na sā śakṣyati jīvitum .
kāmamevaṃvidhaṃ rāma tvayā mama vidarśitam .. 5..

atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam .
purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane .. 6..

lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe .
vanavāsakṛtotsāhā nityameva mahābala .. 7..

ādeśo vanavāsasya prāptavyaḥ sa mayā kila .
sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā .. 8..

kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā .
kālaścāyaṃ samutpannaḥ satyavāgbhavatu dvijaḥ .. 9..

vanavāse hi jānāmi duḥkhāni bahudhā kila .
prāpyante niyataṃ vīra puruṣairakṛtātmabhiḥ .. 10..

kanyayā ca piturgehe vanavāsaḥ śruto mayā .
bhikṣiṇyāḥ sādhuvṛttāyā mama māturihāgrataḥ .. 11..

prasāditaśca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho .
gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā .. 12..

kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava .
vanavāsasya śūrasya caryā hi mama rocate .. 13..

śuddhātmanpremabhāvāddhi bhaviṣyāmi vikalmaṣā .
bhartāramanugacchantī bhartā hi mama daivatam .. 14..

pretyabhāve.api kalyāṇaḥ saṅgamo me saha tvayā .
śrutirhi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām .. 15..

iha loke ca pitṛbhiryā strī yasya mahāmate .
adbhirdattā svadharmeṇa pretyabhāve.api tasya sā .. 16..

evamasmātsvakāṃ nārīṃ suvṛttāṃ hi pativratām .
nābhirocayase netuṃ tvaṃ māṃ keneha hetunā .. 17..

bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ .
netumarhasi kākutstha samānasukhaduḥkhinīm .. 18..

yadi māṃ duḥkhitāmevaṃ vanaṃ netuṃ na cecchasi .
viṣamagniṃ jalaṃ vāhamāsthāsye mṛtyukāraṇāt .. 19..

evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati .
nānumene mahābāhustāṃ netuṃ vijanaṃ vanam .. 20..

evamuktā tu sā cintāṃ maithilī samupāgatā .
snāpayantīva gāmuṣṇairaśrubhirnayanacyutaiḥ .. 21..

cintayantīṃ tathā tāṃ tu nivartayitumātmavān .
krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahvasāntvayat .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).