.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 27

sāntvyamānā tu rāmeṇa maithilī janakātmajā .
vanavāsanimittāya bhartāramidamabravīt .. 1..

sā tamuttamasaṃvignā sītā vipulavakṣasaṃ .
praṇayāccābhimānācca paricikṣepa rāghavam .. 2..

kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ .
rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham .. 3..

anṛtaṃ balaloko.ayamajñānādyaddhi vakṣyati .
tejo nāsti paraṃ rāme tapatīva divākare .. 4..

kiṃ hi kṛtvā viṣaṇṇastvaṃ kuto vā bhayamasti te .
yatparityaktukāmastvaṃ māmananyaparāyaṇām .. 5..

dyumatsenasutaṃ vīra satyavantamanuvratām .
sāvitrīmiva māṃ viddhi tvamātmavaśavartinīm .. 6..

na tvahaṃ manasāpyanyaṃ draṣṭāsmi tvadṛte.anagha .
tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī .. 7..

svayaṃ tu bhāryāṃ kaumārīṃ ciramadhyuṣitāṃ satīm .
śailūṣa iva māṃ rāma parebhyo dātumicchasi .. 8..

sa māmanādāya vanaṃ na tvaṃ prasthātumarhasi .
tapo vā yadi vāraṇyaṃ svargo vā syātsaha tvayā .. 9..

na ca me bhavitā tatra kaścitpathi pariśramaḥ .
pṛṣṭhatastava gacchantyā vihāraśayaneṣvapi .. 10..

kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ .
tūlājinasamasparśā mārge mama saha tvayā .. 11..

mahāvāta samuddhūtaṃ yanmāmavakariṣyati .
rajo ramaṇa tanmanye parārdhyamiva candanam .. 12..

śādvaleṣu yadāsiṣye vanānte vanagoracā .
kuthāstaraṇatalpeṣu kiṃ syātsukhataraṃ tataḥ .. 13..

patraṃ mūlaṃ phalaṃ yattvamalpaṃ vā yadi vā bahu .
dāsyasi svayamāhṛtya tanme.amṛtarasopamam .. 14..

na māturna pitustatra smariṣyāmi na veśmanaḥ .
ārtavānyupabhuñjānā puṣpāṇi ca phalāni ca .. 15..

na ca tatra gataḥ kiṃ ciddraṣṭumarhasi vipriyam .
matkṛte na ca te śoko na bhaviṣyāmi durbharā .. 16..

yastvayā saha sa svargo nirayo yastvayā vinā .
iti jānanparāṃ prītiṃ gaccha rāma mayā saha .. 17..

atha māmevamavyagrāṃ vanaṃ naiva nayiṣyasi .
viṣamadyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam .. 18..

paścādapi hi duḥkhena mama naivāsti jīvitam .
ujjhitāyāstvayā nātha tadaiva maraṇaṃ varam .. 19..

idaṃ hi sahituṃ śokaṃ muhūrtamapi notsahe .
kiṃ punardaśavarṣāṇi trīṇi caikaṃ ca duḥkhitā .. 20..

iti sā śokasantaptā vilapya karuṇaṃ bahu .
cukrośa patimāyastā bhṛśamāliṅgya sasvaram .. 21..

sā viddhā bahubhirvākyairdigdhairiva gajāṅganā .
cira saṃniyataṃ bāṣpaṃ mumocāgnimivāraṇiḥ .. 22..

tasyāḥ sphaṭikasaṅkāśaṃ vāri santāpasambhavam .
netrābhyāṃ parisusrāva paṅkajābhyām ivodakam .. 23..

tāṃ pariṣvajya bāhubhyāṃ visaṃjñāmiva duḥkhitām .
uvāca vacanaṃ rāmaḥ pariviśvāsayaṃstadā .. 24..

na devi tava duḥkhena svargamapyabhirocaye .
na hi me.asti bhayaṃ kiṃ citsvayambhoriva sarvataḥ .. 25..

tava sarvamabhiprāyamavijñāya śubhānane .
vāsaṃ na rocaye.araṇye śaktimānapi rakṣaṇe .. 26..

yatsṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili .
na vihātuṃ mayā śakyā kīrtirātmavatā yathā .. 27..

dharmastu gajanāsoru sadbhirācaritaḥ purā .
taṃ cāhamanuvarte.adya yathā sūryaṃ suvarcalā .. 28..

eṣa dharmastu suśroṇi piturmātuśca vaśyatā .
ataścājñāṃ vyatikramya nāhaṃ jīvitumutsahe .. 29..

sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ .
tathā vartitumicchāmi sa hi dharmaḥ sanātanaḥ .
anugacchasva māṃ bhīru sahadharmacarī bhava .. 30..

brāhmaṇebhyaśca ratnāni bhikṣukebhyaś ca bhojanam .
dehi cāśaṃsamānebhyaḥ santvarasva ca māciram .. 31..

anukūlaṃ tu sā bharturjñātvā gamanamātmanaḥ .
kṣipraṃ pramuditā devī dātumevopacakrame .. 32..

tataḥ prahṛṣṭā paripūrṇamānasā
yaśasvinī bharturavekṣya bhāṣitam .
dhanāni ratnāni ca dātumaṅganā
pracakrame dharmabhṛtāṃ manasvinī .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).