.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 28

tato.abravīnmahātejā rāmo lakṣmaṇamagrataḥ .
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim .. 1..

mayādya saha saumitre tvayi gacchati tadvanam .
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm .. 2..

abhivarṣati kāmairyaḥ parjanyaḥ pṛthivīm iva .
sa kāmapāśaparyasto mahātejā mahīpatiḥ .. 3..

sā hi rājyamidaṃ prāpya nṛpasyāśvapateḥ sutā .
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam .. 4..

evamuktastu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā .
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam .. 5..

tavaiva tejasā vīra bharataḥ pūjayiṣyati .
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ .. 6..

kausalyā bibhṛyādāryā sahasramapi madvidhān .
yasyāḥ sahasraṃ grāmāṇāṃ samprāptamupajīvanam .. 7..

dhanurādāya saśaraṃ khanitrapiṭakādharaḥ .
agrataste gamiṣyāmi panthānamanudarśayan .. 8..

āhariṣyāmi te nityaṃ mūlāni ca phalāni ca .
vanyāni yāni cānyāni svāhārāṇi tapasvinām .. 9..

bhavāṃstu saha vaidehyā girisānuṣu raṃsyate .
ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te .. 10..

rāmastvanena vākyena suprītaḥ pratyuvāca tam .
vrajāpṛcchasva saumitre sarvameva suhṛjjanam .. 11..

ye ca rājño dadau divye mahātmā varuṇaḥ svayam .
janakasya mahāyajñe dhanuṣī raudradarśane .. 12..

abhedyakavace divye tūṇī cākṣayasāyakau .
ādityavimalau cobhau khaḍgau hemapariṣkṛtau .. 13..

satkṛtya nihitaṃ sarvametadācāryasadmani .
sa tvamāyudhamādāya kṣipramāvraja lakṣmaṇa .. 14..

sa suhṛjjanamāmantrya vanavāsāya niścitaḥ .
ikṣvākugurumāmantrya jagrāhāyudhamuttamam .. 15..

taddivyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam .
rāmāya darśayāmāsa saumitriḥ sarvamāyudham .. 16..

tamuvācātmavānrāmaḥ prītyā lakṣmaṇamāgatam .
kāle tvamāgataḥ saumya kāṅkṣite mama lakṣmaṇa .. 17..

ahaṃ pradātumicchāmi yadidaṃ māmakaṃ dhanam .
brāhmaṇebhyastapasvibhyastvayā saha parantapa .. 18..

vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ .
teṣāmapi ca me bhūyaḥ sarveṣāṃ copajīvinām .. 19..

vasiṣṭhaputraṃ tu suyajñamāryaṃ
tvamānayāśu pravaraṃ dvijānām .
abhiprayāsyāmi vanaṃ samastān
abhyarcya śiṣṭānaparāndvijātīn .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).