.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 29

tataḥ śāsanamājñāya bhrātuḥ śubhataraṃ priyam .
gatvā sa praviveśāśu suyajñasya niveśanam .. 1..

taṃ vipramagnyagārasthaṃ vanditvā lakṣmaṇo.abravīt .
sakhe.abhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ .. 2..

tataḥ sandhyāmupāsyāśu gatvā saumitriṇā saha .
juṣṭaṃ tatprāviśallakṣmyā ramyaṃ rāmaniveśanam .. 3..

tamāgataṃ vedavidaṃ prāñjaliḥ sītayā saha .
suyajñamabhicakrāma rāghavo.agnimivārcitam .. 4..

jātarūpamayairmukhyairaṅgadaiḥ kuṇḍalaiḥ śubhaiḥ .
sahema sūtrairmaṇibhiḥ keyūrairvalayairapi .. 5..

anyaiśca ratnairbahubhiḥ kākutsthaḥ pratyapūjayat .
suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ .. 6..

hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya .
raśanāṃ cādhunā sītā dātumicchati te sakhe .. 7..

paryaṅkamagryāstaraṇaṃ nānāratnavibhūṣitam .
tamapīcchati vaidehī pratiṣṭhāpayituṃ tvayi .. 8..

nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama .
taṃ te gajasahasreṇa dadāmi dvijapuṅgava .. 9..

ityuktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat .
rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ .. 10..

atha bhrātaramavyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ .
saumitriṃ tamuvācedaṃ brahmeva tridaśeśvaram .. 11..

agastyaṃ kauśikaṃ caiva tāvubhau brāhmaṇottamau .
arcayāhūya saumitre ratnaiḥ sasyamivāmbubhiḥ .. 12..

kausalyāṃ ca ya āśīrbhirbhaktaḥ paryupatiṣṭhati .
ācāryastaittirīyāṇāmabhirūpaś ca vedavit .. 13..

tasya yānaṃ ca dāsīśca saumitre sampradāpaya .
kauśeyāni ca vastrāṇi yāvattuṣyati sa dvijaḥ .. 14..

sūtaścitrarathaścāryaḥ sacivaḥ suciroṣitaḥ .
toṣayainaṃ mahārhaiśca ratnairvastrairdhanaistathā .. 15..

śālivāhasahasraṃ ca dve śate bhadrakāṃstathā .
vyañjanārthaṃ ca saumitre gosahasramupākuru .. 16..

tataḥ sa puruṣavyāghrastaddhanaṃ lakṣmaṇaḥ svayam .
yathoktaṃ brāhmaṇendrāṇāmadadāddhanado yathā .. 17..

athābravīdbāṣpakalāṃstiṣṭhataścopajīvinaḥ .
sampradāya bahu dravyamekaikasyopajīvinaḥ .. 18..

lakṣmaṇasya ca yadveśma gṛhaṃ ca yadidaṃ mama .
aśūnyaṃ kāryamekaikaṃ yāvadāgamanaṃ mama .. 19..

ityuktvā duḥkhitaṃ sarvaṃ janaṃ tamupajīvinam .
uvācedaṃ dhanadhyakṣaṃ dhanamānīyatām iti .
tato.asya dhanamājahruḥ sarvamevopajīvinaḥ .. 20..

tataḥ sa puruṣavyāghrastaddhanaṃ sahalakṣmaṇaḥ .
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo.abhyadāpayat .. 21..

tatrāsītpiṅgalo gārgyastrijaṭo nāma vai dvijaḥ .
ā pañcamāyāḥ kakṣyāyā nainaṃ kaścidavārayat .. 22..

sa rājaputramāsādya trijaṭo vākyamabravīt .
nirdhano bahuputro.asmi rājaputra mahāyaśaḥ .
uñchavṛttirvane nityaṃ pratyavekṣasva mām iti .. 23..

tamuvāca tato rāmaḥ parihāsasamanvitam .
gavāṃ sahasramapyekaṃ na tu viśrāṇitaṃ mayā .
parikṣipasi daṇḍena yāvattāvadavāpsyasi .. 24..

sa śāṭīṃ tvaritaḥ kaṭyāṃ sambhrāntaḥ pariveṣṭya tām .
āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ .. 25..

uvāca ca tato rāmastaṃ gārgyamabhisāntvayan .
manyurna khalu kartavyaḥ parihāso hyayaṃ mama .. 26..

tataḥ sabhāryastrijaṭo mahāmunir
gavāmanīkaṃ pratigṛhya moditaḥ .
yaśobalaprītisukhopabṛṃhiṇīs
tadāśiṣaḥ pratyavadanmahātmanaḥ .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).