.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 3

teṣāmajñalipadmāni pragṛhītāni sarvaśaḥ .
pratigṛhyābravīdrājā tebhyaḥ priyahitaṃ vacaḥ .. 1..

aho.asmi paramaprītaḥ prabhāvaścātulo mama .
yanme jyeṣṭhaṃ priyaṃ putraṃ yauvarājyasthamicchatha .. 2..

iti pratyarcya tānrājā brāhmaṇānidamabravīt .
vasiṣṭhaṃ vāmadevaṃ ca teṣāmevopaśṛṇvatām .. 3..

caitraḥ śrīmānayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ .
yauvarājyāya rāmasya sarvamevopakalpyatām .. 4..

kṛtamityeva cābrūtām abhigamya jagatpatim .
yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau .. 5..

tataḥ sumantraṃ dyutimānrājā vacanamabravīt .
rāmaḥ kṛtātmā bhavatā śīghramānīiyatām iti .. 6..

sa tatheti pratijñāya sumantro rājaśāsanāt .
rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam .. 7..

atha tatra samāsīnāstadā daśarathaṃ nṛpam .
prācyodīcyāḥ pratīcyāśca dākṣiṇātyāśca bhūmipāḥ .. 8..

mlecchāścāryāśca ye cānye vanaśailāntavāsinaḥ .
upāsāṃ cakrire sarve taṃ devā iva vāsavam .. 9..

teṣāṃ madhye sa rājarṣirmarutāmiva vāsavaḥ .
prāsādastho rathagataṃ dadarśāyāntamātmajam .. 10..

gandharvarājapratimaṃ loke vikhyātapauruṣam .
dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam .. 11..

candrakāntānanaṃ rāmamatīva priyadarśanam .
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam .. 12..

gharmābhitaptāḥ parjanyaṃ hlādayantamiva prajāḥ .
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ .. 13..

avatārya sumantrastaṃ rāghavaṃ syandanottamāt .
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato.anvagāt .. 14..

sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṅgavaḥ .
āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ .. 15..

sa prāñjalirabhipretya praṇataḥ piturantike .
nāma svaṃ śrāvayanrāmo vavande caraṇau pituḥ .. 16..

taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ .
gṛhyāñjalau samākṛṣya sasvaje priyamātmajam .. 17..

tasmai cābhyudyataṃ śrīmānmaṇikāñcanabhūṣitam .
dideśa rājā ruciraṃ rāmāya paramāsanam .. 18..

tadāsanavaraṃ prāpya vyadīpayata rāghavaḥ .
svayeva prabhayā merumudaye vimalo raviḥ .. 19..

tena vibhrājitā tatra sā sabhābhivyarocata .
vimalagrahanakṣatrā śāradī dyaurivendunā .. 20..

taṃ paśyamāno nṛpatistutoṣa priyamātmajam .
alaṅkṛtamivātmānamādarśatalasaṃsthitam .. 21..

sa taṃ sasmitamābhāṣya putraṃ putravatāṃ varaḥ .
uvācedaṃ vaco rājā devendramiva kaśyapaḥ .. 22..

jyeṣṭhāyāmasi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ .
utpannastvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ .. 23..

tvayā yataḥ prajāścemāḥ svaguṇairanurañjitāḥ .
tasmāttvaṃ puṣyayogena yauvarājyamavāpnuhi .. 24..

kāmatastvaṃ prakṛtyaiva vinīto guṇavānasi .
guṇavatyapi tu snehātputra vakṣyāmi te hitam .. 25..

bhūyo vinayamāsthāya bhava nityaṃ jitendriyaḥ .
kāmakrodhasamutthāni tyajethā vyasanāni ca .. 26..

parokṣayā vartamāno vṛttyā pratyakṣayā tathā .
amātyaprabhṛtīḥ sarvāḥ prakṛtīścānurañjaya .. 27..

tuṣṭānuraktaprakṛtiryaḥ pālayati medinīm .
tasya nandanti mitrāṇi labdhvāmṛtamivāmarāḥ .
tasmātputra tvamātmānaṃ niyamyaiva samācara .. 28..

tacchrutvā suhṛdastasya rāmasya priyakāriṇaḥ .
tvaritāḥ śīghramabhyetya kausalyāyai nyavedayan .. 29..

sā hiraṇyaṃ ca gāścaiva ratnāni vividhāni ca .
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā .. 30..

athābhivādya rājānaṃ rathamāruhya rāghavaḥ .
yayau svaṃ dyutimadveśma janaughaiḥ pratipūjitaḥ .. 31..

te cāpi paurā nṛpatervacastac
chrutvā tadā lābhamiveṣṭamāpya .
narendramāmantya gṛhāṇi gatvā
devānsamānarcuratīva hṛṣṭāḥ .. 32..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).