.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 30

dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu .
jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau .. 1..

tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe .
mālādāmabhirāsakte sītayā samalaṅkṛte .. 2..

tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca .
adhiruhya janaḥ śrīmānudāsīno vyalokayat .. 3..

na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ .
āruhya tasmātprāsādāndīnāḥ paśyanti rāghavam .. 4..

padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ .
ūcurbahuvidhā vācaḥ śokopahatacetasaḥ .. 5..

yaṃ yāntamanuyāti sma caturaṅgabalaṃ mahat .
tamekaṃ sītayā sārdhamanuyāti sma lakṣmaṇaḥ .. 6..

aiśvaryasya rasajñaḥ sankāmināṃ caiva kāmadaḥ .
necchatyevānṛtaṃ kartuṃ pitaraṃ dharmagauravāt .. 7..

yā na śakyā purā draṣṭuṃ bhūtairākāśagairapi .
tāmadya sītāṃ paśyanti rājamārgagatā janāḥ .. 8..

aṅgarāgocitāṃ sītāṃ raktacandana sevinīm .
varṣamuṣṇaṃ ca śītaṃ ca neṣyatyāśu vivarṇatām .. 9..

adya nūnaṃ daśarathaḥ sattvamāviśya bhāṣate .
na hi rājā priyaṃ putraṃ vivāsayitumarhati .. 10..

nirguṇasyāpi putrasyā kāthaṃ syādvipravāsanam .
kiṃ punaryasya loko.ayaṃ jito vṛttena kevalam .. 11..

ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ .
rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣottamam .. 12..

tasmāttasyopaghātena prajāḥ paramapīḍitāḥ .
audakānīva sattvāni grīṣme salilasaṅkṣayāt .. 13..

pīḍayā pīḍitaṃ sarvaṃ jagadasya jagatpateḥ .
mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ .. 14..

te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ .
gacchantamanugacchāmo yena gacchati rāghavaḥ .. 15..

udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca .
ekaduḥkhasukhā rāmamanugacchāma dhārmikam .. 16..

samuddhṛtanidhānāni paridhvastājirāṇi ca .
upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ .. 17..

rajasābhyavakīrṇāni parityaktāni daivataiḥ .
asmattyaktāni veśmāni kaikeyī pratipadyatām .. 18..

vanaṃ nagaramevāstu yena gacchati rāghavaḥ .
asmābhiśca parityaktaṃ puraṃ sampadyatāṃ vanam .. 19..

bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ .
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca .. 20..

ityevaṃ vividhā vāco nānājanasamīritāḥ .
śuśrāva rāmaḥ śrutvā ca na vicakre.asya mānasaṃ .. 21..

pratīkṣamāṇo.abhijanaṃ tadārtam
anārtarūpaḥ prahasannivātha .
jagāma rāmaḥ pitaraṃ didṛkṣuḥ
piturnideśaṃ vidhivaccikīrṣuḥ .. 22..

tatpūrvamaikṣvākasuto mahātmā
rāmo gamiṣyanvanamārtarūpam .
vyatiṣṭhata prekṣya tadā sumantraṃ
piturmahātmā pratihāraṇārtham .. 23..

piturnideśena tu dharmavatsalo
vanapraveśe kṛtabuddhiniścayaḥ .
sa rāghavaḥ prekṣya sumantramabravīn
nivedayasvāgamanaṃ nṛpāya me .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).