.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 31

sa rāmapreṣitaḥ kṣipraṃ santāpakaluṣendriyaḥ .
praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha .. 1..

ālokya tu mahāprājñaḥ paramākula cetasaṃ .
rāmamevānuśocantaṃ sūtaḥ prāñjalirāsadat .. 2..

ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ .
brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām .. 3..

sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ .
sarvānsuhṛda āpṛcchya tvāmidānīṃ didṛkṣate .. 4..

gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate .
vṛtaṃ rājaguṇaiḥ sarvairādityamiva raśmibhiḥ .. 5..

sa satyavādī dharmātmā gāmbhīryātsāgaropamaḥ .
ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam .. 6..

sumantrānaya me dārānye ke cidiha māmakāḥ .
dāraiḥ parivṛtaḥ sarvairdraṣṭumicchāmi rāghavam .. 7..

so.antaḥpuramatītyaiva striyastā vākyamabravīt .
āryo hvayati vo rājā gamyatāṃ tatra māciram .. 8..

evamuktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā .
pracakramustadbhavanaṃ bharturājñāya śāsanam .. 9..

ardhasaptaśatāstāstu pramadāstāmralocanāḥ .
kausalyāṃ parivāryātha śanairjagmurdhṛtavratāḥ .. 10..

āgateṣu ca dāreṣu samavekṣya mahīpatiḥ .
uvāca rājā taṃ sūtaṃ sumantrānaya me sutam .. 11..

sa sūto rāmamādāya lakṣmaṇaṃ maithilīṃ tadā .
jagāmābhimukhastūrṇaṃ sakāśaṃ jagatīpateḥ .. 12..

sa rājā putramāyāntaṃ dṛṣṭvā dūrātkṛtāñjalim .
utpapātāsanāttūrṇamārtaḥ strījanasaṃvṛtaḥ .. 13..

so.abhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ .
tamasamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ .. 14..

taṃ rāmo.abhyapātatkṣipraṃ lakṣmaṇaśca mahārathaḥ .
visaṃjñamiva duḥkhena saśokaṃ nṛpatiṃ tadā .. 15..

strīsahasraninādaśca sañjajñe rājaveśmani .
hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ .. 16..

taṃ pariṣvajya bāhubhyāṃ tāvubhau rāmalakṣmaṇau .
paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan .. 17..

atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim .
uvāca prāñjalirbhūtvā śokārṇavapariplutam .. 18..

āpṛcche tvāṃ mahārāja sarveṣāmīśvaro.asi naḥ .
prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām .. 19..

lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam .
kāraṇairbahubhistathyairvāryamāṇau na cecchataḥ .. 20..

anujānīhi sarvānnaḥ śokamutsṛjya mānada .
lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatiriva prajāḥ .. 21..

pratīkṣamāṇamavyagramanujñāṃ jagatīpateḥ .
uvāca rarjā samprekṣya vanavāsāya rāghavam .. 22..

ahaṃ rāghava kaikeyyā varadānena mohitaḥ .
ayodhyāyāstvamevādya bhava rājā nigṛhya mām .. 23..

evamukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ .
pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ .. 24..

bhavānvarṣasahasrāya pṛthivyā nṛpate patiḥ .
ahaṃ tvaraṇye vatsyāmi na me kāryaṃ tvayānṛtam .. 25..

śreyase vṛddhaye tāta punarāgamanāya ca .
gacchasvāriṣṭamavyagraḥ panthānamakutobhayam .. 26..

adya tvidānīṃ rajanīṃ putra mā gaccha sarvathā .
mātaraṃ māṃ ca sampaśyanvasemāmadya śarvarīm .
tarpitaḥ sarvakāmaistvaṃ śvaḥkāle sādhayiṣyasi .. 27..

atha rāmastathā śrutvā piturārtasya bhāṣitam .
lakṣmaṇena saha bhrātrā dīno vacanamabravīt .. 28..

prāpsyāmi yānadya guṇānko me śvastānpradāsyati .
apakramaṇamevātaḥ sarvakāmairahaṃ vṛṇe .. 29..

iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā .
mayā visṛṣṭā vasudhā bharatāya pradīyatām .. 30..

apagacchatu te duḥkhaṃ mā bhūrbāṣpapariplutaḥ .
na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ .. 31..

naivāhaṃ rājyamicchāmi na sukhaṃ na ca maithilīm .
tvāmahaṃ satyamicchāmi nānṛtaṃ puruṣarṣabha .. 32..

puraṃ ca rāṣṭraṃ ca mahī ca kevalā
mayā nisṛṣṭā bharatāya dīyatām .
ahaṃ nideśaṃ bhavato.anupālayan
vanaṃ gamiṣyāmi cirāya sevitum .. 33..

mayā nisṛṣṭāṃ bharato mahīmimāṃ
saśailakhaṇḍāṃ sapurāṃ sakānanām .
śivāṃ susīmāmanuśāstu kevalaṃ
tvayā yaduktaṃ nṛpate yathāstu tat .. 34..

na me tathā pārthiva dhīyate mano
mahatsu kāmeṣu na cātmanaḥ priye .
yathā nideśe tava śiṣṭasaṃmate
vyapaitu duḥkhaṃ tava matkṛte.anagha .. 35..

tadadya naivānagha rājyamavyayaṃ
na sarvakāmānna sukhaṃ na maithilīm .
na jīvitaṃ tvāmanṛtena yojayan
vṛṇīya satyaṃ vratamastu te tathā .. 36..

phalāni mūlāni ca bhakṣayanvane
girīṃśca paśyansaritaḥ sarāṃsi ca .
vanaṃ praviśyaiva vicitrapādapaṃ
sukhī bhaviṣyāmi tavāstu nirvṛtiḥ .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).