.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 32

tataḥ sumantramaikṣvākaḥ pīḍito.atra pratijñayā .
sabāṣpamatiniḥśvasya jagādedaṃ punaḥ punaḥ .. 1..

sūta ratnasusampūrṇā caturvidhabalā camūḥ .
rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām .. 2..

rūpājīvā ca śālinyo vaṇijaśca mahādhanāḥ .
śobhayantu kumārasya vāhinīṃ suprasāritāḥ .. 3..

ye cainamupajīvanti ramate yaiśca vīryataḥ .
teṣāṃ bahuvidhaṃ dattvā tānapyatra niyojaya .. 4..

nighnanmṛgānkuñjarāṃśca pibaṃścāraṇyakaṃ madhu .
nadīśca vividhāḥ paśyanna rājyaṃ saṃsmariṣyati .. 5..

dhānyakośaśca yaḥ kaściddhanakośaśca māmakaḥ .
tau rāmamanugacchetāṃ vasantaṃ nirjane vane .. 6..

yajanpuṇyeṣu deśeṣu visṛjaṃścāptadakṣiṇāḥ .
ṛṣibhiśca samāgamya pravatsyati sukhaṃ vane .. 7..

bharataśca mahābāhurayodhyāṃ pālayiṣyati .
sarvakāmaiḥ punaḥ śrīmānrāmaḥ saṃsādhyatām iti .. 8..

evaṃ bruvati kākutsthe kaikeyyā bhayamāgatam .
mukhaṃ cāpyagamāccheṣaṃ svaraścāpi nyarudhyata .. 9..

sā viṣaṇṇā ca santrastā kaikeyī vākyamabravīt .
rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva .
nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate .. 10..

kaikeyyāṃ muktalajjāyāṃ vadantyāmatidāruṇam .
rājā daśaratho vākyamuvācāyatalocanām .
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite .. 11..

kaikeyī dviguṇaṃ kruddhā rājānamidamabravīt .
tavaiva vaṃśe sagaro jyeṣṭhaṃ putramupārudhat .
asamañja iti khyātaṃ tathāyaṃ gantumarhati .. 12..

evamukto dhigityeva rājā daśaratho.abravīt .. 13..

vrīḍitaśca janaḥ sarvaḥ sā ca tannāvabudhyata .
tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ .
śucirbahumato rājñaḥ kaikeyīmidamabravīt .. 14..

asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān .
sarayvāḥ prakṣipannapsu ramate tena durmatiḥ .. 15..

taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānamabruvan .
asamañjaṃ vṛṣīṇvaikamasmānvā rāṣṭravardhana .. 16..

tānuvāca tato rājā kiṃnimittamidaṃ bhayam .
tāścāpi rājñā sampṛṣṭā vākyaṃ prakṛtayo.abruvan .. 17..

krīḍitastveṣa naḥ putrānbālānudbhrāntacetanaḥ .
sarayvāṃ prakṣipanmaurkhyādatulāṃ prītimaśnute .. 18..

sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa .
taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā .. 19..

ityevamatyajadrājā sagaro vai sudhārmikaḥ .
rāmaḥ kimakarotpāpaṃ yenaivamuparudhyate .. 20..

śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ .
śokopahatayā vācā kaikeyīmidamabravīt .. 21..

anuvrajiṣyāmyahamadya rāmaṃ
rājyaṃ parityajya sukhaṃ dhanaṃ ca .
sahaiva rājñā bharatena ca tvaṃ
yathā sukhaṃ bhuṅkṣva cirāya rājyam .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).