.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 33

mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā .
anvabhāṣata vākyaṃ tu vinayajño vinītavat .. 1..

tyaktabhogasya me rājanvane vanyena jīvataḥ .
kiṃ kāryamanuyātreṇa tyaktasaṅgasya sarvataḥ .. 2..

yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ .
rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam .. 3..

tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate .
sarvāṇyevānujānāmi cīrāṇyevānayantu me .. 4..

khanitrapiṭake cobhe mamānayata gacchataḥ .
caturdaśa vane vāsaṃ varṣāṇi vasato mama .. 5..

atha cīrāṇi kaikeyī svayamāhṛtya rāghavam .
uvāca paridhatsveti janaughe nirapatrapā .. 6..

sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te .
sūkṣmavastramavakṣipya munivastrāṇyavasta ha .. 7..

lakṣmaṇaścāpi tatraiva vihāya vasane śubhe .
tāpasācchādane caiva jagrāha pituragrataḥ .. 8..

athātmaparidhānārthaṃ sītā kauśeyavāsinī .
samīkṣya cīraṃ santrastā pṛṣatī vāgurām iva .. 9..

sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ .
gandharvarājapratimaṃ bhartāramidamabravīt .
kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ .. 10..

kṛtvā kaṇṭhe ca sā cīramekamādāya pāṇinā .
tasthau hyakuṣalā tatra vrīḍitā janakātmaja .. 11..

tasyāstatkṣipramāgamya rāmo dharmabhṛtāṃ varaḥ .
cīraṃ babandha sītāyāḥ kauśeyasyopari svayam .. 12..

tasyāṃ cīraṃ vasānāyāṃ nāthavatyāmanāthavat .
pracukrośa janaḥ sarvo dhiktvāṃ daśarathaṃ tviti .. 13..

sa niḥśvasyoṣṇamaikṣvākastāṃ bhāryāmidamabravīt .
kaikeyi kuśacīreṇa na sītā gantumarhati .. 14..

nanu paryāptametatte pāpe rāmavivāsanam .
kimebhiḥ kṛpaṇairbhūyaḥ pātakairapi te kṛtaiḥ .. 15..

evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam .
avākṣirasamāsīnamidaṃ vacanamabravīt .. 16..

iyaṃ dhārmika kausalyā mama mātā yaśasvinī .
vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite .. 17..

mayā vihīnāṃ varada prapannāṃ śokasāgaram .
adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantumarhasi .. 18..

imāṃ mahendropamajātagarbhiṇīṃ
tathā vidhātuṃ janamīṃ mamārhasi .
yathā vanasthe mayi śokakarśitā
na jīvitaṃ nyasya yamakṣayaṃ vrajet .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).