.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 34

rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam .
samīkṣya saha bhāryābhī rājā vigatacetanaḥ .. 1..

nainaṃ duḥkhena santaptaḥ pratyavaikṣata rāghavam .
na cainamabhisamprekṣya pratyabhāṣata durmanāḥ .. 2..

sa muhūrtamivāsaṃjño duḥkhitaśca mahīpatiḥ .
vilalāpa mahābāhū rāmamevānucintayan .. 3..

manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ .
prāṇino hiṃsitā vāpi tasmādidamupasthitam .. 4..

na tvevānāgate kāle dehāccyavati jīvitam .
kaikeyyā kliśyamānasya mṛtyurmama na vidyate .. 5..

yo.ahaṃ pāvakasaṅkāśaṃ paśyāmi purataḥ sthitam .
vihāya vasane sūkṣme tāpasācchādamātmajam .. 6..

ekasyāḥ khalu kaikeyyāḥ kṛte.ayaṃ kliśyate janaḥ .
svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tvimām .. 7..

evamuktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha .
rāmeti sakṛdevoktvā vyāhartuṃ na śaśāka ha .. 8..

saṃjñāṃ tu pratilabhyaiva muhūrtātsa mahīpatiḥ .
netrābhyāmaśrupūrṇābhyāṃ sumantramidamabravīt .. 9..

aupavāhyaṃ rathaṃ yuktvā tvamāyāhi hayottamaiḥ .
prāpayainaṃ mahābhāgamito janapadātparam .. 10..

evaṃ manye guṇavatāṃ guṇānāṃ phalamucyate .
pitrā mātrā ca yatsādhurvīro nirvāsyate vanam .. 11..

rājño vacanamājñāya sumantraḥ śīghravikramaḥ .
yojayitvāyayau tatra rathamaśvairalaṅkṛtam .. 12..

taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam .
ācacakṣe.añjaliṃ kṛtvā yuktaṃ paramavājibhiḥ .. 13..

rājā satvaramāhūya vyāpṛtaṃ vittasañcaye .
uvāca deśakālajño niścitaṃ sarvataḥ śuci .. 14..

vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca .
varṣāṇyetāni saṅkhyāya vaidehyāḥ kṣipramānaya .. 15..

narendreṇaivamuktastu gatvā kośagṛhaṃ tataḥ .
prāyacchatsarvamāhṛtya sītāyai kṣiprameva tat .. 16..

sā sujātā sujātāni vaidehī prasthitā vanam .
bhūṣayāmāsa gātrāṇi tairvicitrairvibhūṣaṇaiḥ .. 17..

vyarājayata vaidehī veśma tatsuvibhūṣitā .
udyato.aṃśumataḥ kāle khaṃ prabheva vivasvataḥ .. 18..

tāṃ bhujābhyāṃ pariṣvajya śvaśrūrvacanamabravīt .
anācarantīṃ kṛpaṇaṃ mūdhnyupāghrāya maithilīm .. 19..

asatyaḥ sarvaloke.asminsatataṃ satkṛtāḥ priyaiḥ .
bhartāraṃ nānumanyante vinipātagataṃ striyaḥ .. 20..

sa tvayā nāvamantavyaḥ putraḥ pravrājito mama .
tava daivatamastveṣa nirdhanaḥ sadhano.api vā .. 21..

vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam .
kṛtāñjaliruvācedaṃ śvaśrūmabhimukhe sthitā .. 22..

kariṣye sarvamevāhamāryā yadanuśāsti mām .
abhijñāsmi yathā bharturvartitavyaṃ śrutaṃ ca me .. 23..

na māmasajjanenāryā samānayitumarhati .
dharmādvicalituṃ nāhamalaṃ candrādiva prabhā .. 24..

nātantrī vādyate vīṇā nācakro vartate rathaḥ .
nāpatiḥ sukhamedhate yā syādapi śatātmajā .. 25..

mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ .
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet .. 26..

sāhamevaṅgatā śreṣṭhā śrutadharmaparāvarā .
ārye kimavamanyeyaṃ strīṇāṃ bhartā hi daivatam .. 27..

sītāyā vacanaṃ śrutvā kausalyā hṛdayaṅgamam .
śuddhasattvā mumocāśru sahasā duḥkhaharṣajam .. 28..

tāṃ prāñjalirabhikramya mātṛmadhye.atisatkṛtām .
rāmaḥ paramadharmajño mātaraṃ vākyamabravīt .. 29..

amba mā duḥkhitā bhūstvaṃ paśya tvaṃ pitaraṃ mama .
kṣayo hi vanavāsasya kṣiprameva bhaviṣyati .. 30..

suptāyāste gamiṣyanti navavarṣāṇi pañca ca .
sā samagramiha prāptaṃ māṃ drakṣyasi suhṛdvṛtam .. 31..

etāvadabhinītārthamuktvā sa jananīṃ vacaḥ .
trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ .. 32..

tāścāpi sa tathaivārtā mātṝrdaśarathātmajaḥ .
dharmayuktamidaṃ vākyaṃ nijagāda kṛtāñjaliḥ .. 33..

saṃvāsātparuṣaṃ kiṃ cidajñānādvāpi yatkṛtam .
tanme samanujānīta sarvāścāmantrayāmi vaḥ .. 34..

jajñe.atha tāsāṃ saṃnādaḥ krauñcīnāmiva niḥsvanaḥ .
mānavendrasya bhāryāṇāmevaṃ vadati rāghave .. 35..

murajapaṇavameghaghoṣavad
daśarathaveśma babhūva yatpurā .
vilapita paridevanākulaṃ
vyasanagataṃ tadabhūtsuduḥkhitam .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).