.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 35

atha rāmaśca sītā ca lakṣmaṇaśca kṛtāñjaliḥ .
upasaṅgṛhya rājānaṃ cakrurdīnāḥ pradakṣiṇam .. 1..

taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha .
rāghavaḥ śokasaṃmūḍho jananīmabhyavādayat .. 2..

anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyāmabhyavādayat .
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ .. 3..

taṃ vandamānaṃ rudatī mātā saumitrimabravīt .
hitakāmā mahābāhuṃ mūrdhnyupāghrāya lakṣmaṇam .. 4..

sṛṣṭastvaṃ vanavāsāya svanuraktaḥ suhṛjjane .
rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati .. 5..

vyasanī vā samṛddho vā gatireṣa tavānagha .
eṣa loke satāṃ dharmo yajjyeṣṭhavaśago bhavet .. 6..

idaṃ hi vṛttamucitaṃ kulasyāsya sanātanam .
dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca .. 7..

rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām .
ayodhyāmaṭavīṃ viddhi gaccha tāta yathāsukham .. 8..

tataḥ sumantraḥ kākutsthaṃ prāñjalirvākyamabravīt .
vinīto vinayajñaśca mātalirvāsavaṃ yathā .. 9..

rathamāroha bhadraṃ te rājaputra mahāyaśaḥ .
kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi .. 10..

caturdaśa hi varṣāṇi vastavyāni vane tvayā .
tānyupakramitavyāni yāni devyāsi coditaḥ .. 11..

taṃ rathaṃ sūryasaṅkāśaṃ sītā hṛṣṭena cetasā .
āruroha varārohā kṛtvālaṅkāramātmanaḥ .. 12..

tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca .
rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat .. 13..

sītātṛtīyānārūḍhāndṛṣṭvā dhṛṣṭamacodayat .
sumantraḥ saṃmatānaśvānvāyuvegasamāñ jave .. 14..

prayāte tu mahāraṇyaṃ cirarātrāya rāghave .
babhūva nagare mūrcchā balamūrcchā janasya ca .. 15..

tatsamākulasambhrāntaṃ mattasaṅkupita dvipam .
hayaśiñjitanirghoṣaṃ puramāsīnmahāsvanam .. 16..

tataḥ sabālavṛddhā sā purī paramapīḍitā .
rāmamevābhidudrāva gharmārtaḥ salilaṃ yathā .. 17..

pārśvataḥ pṛṣṭhataścāpi lambamānāstadunmukhāḥ .
bāṣpapūrṇamukhāḥ sarve tamūcurbhṛśaduḥkhitāḥ .. 18..

saṃyaccha vājināṃ raśmīnsūta yāhi śanaiḥ śanaiḥ .
mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati .. 19..

āyasaṃ hṛdayaṃ nūnaṃ rāmamāturasaṃśayam .
yaddevagarbhapratime vanaṃ yāti na bhidyate .. 20..

kṛtakṛtyā hi vaidehī chāyevānugatā patim .
na jahāti ratā dharme merumarkaprabhā yathā .. 21..

aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam .
bhrātaraṃ devasaṅkāśaṃ yastvaṃ paricariṣyasi .. 22..

mahatyeṣā hi te siddhireṣa cābhyudayo mahān .
eṣa svargasya mārgaś ca yadenamanugacchasi .
evaṃ vadantaste soḍhuṃ na śekurbāṣpamāgatam .. 23..

atha rājā vṛtaḥ strībhirdīnābhirdīnacetanaḥ .
nirjagāma priyaṃ putraṃ drakṣyāmīti bruvangṛhāt .. 24..

śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ .
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare .. 25..

pitā ca rājā kākutsthaḥ śrīmānsannastadā babhau .
paripūrṇaḥ śaśī kāle graheṇopapluto yathā .. 26..

tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ .
narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam .. 27..

hā rāmeti janāḥ ke cidrāmamāteti cāpare .
antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan .. 28..

anvīkṣamāṇo rāmastu viṣaṇṇaṃ bhrāntacetasaṃ .
rājānaṃ mātaraṃ caiva dadarśānugatau pathi .
dharmapāśena saṅkṣiptaḥ prakāśaṃ nābhyudaikṣata .. 29..

padātinau ca yānārhāvaduḥkhārhau sukhocitau .
dṛṣṭvā sañcodayāmāsa śīghraṃ yāhīti sārathim .. 30..

na hi tatpuruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ .
mātuśca sahituṃ śaktastotrārdita iva dvipaḥ .. 31..

tathā rudantīṃ kausalyāṃ rathaṃ tamanudhāvatīm .
krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca .
asakṛtpraikṣata tadā nṛtyantīmiva mātaram .. 32..

tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ .
sumantrasya babhūvātmā cakrayoriva cāntarā .. 33..

nāśrauṣamiti rājānamupālabdho.api vakṣyasi .
ciraṃ duḥkhasya pāpiṣṭhamiti rāmastamabravīt .. 34..

rāmasya sa vacaḥ kurvannanujñāpya ca taṃ janam .
vrajato.api hayāñśīghraṃ codayāmāsa sārathiḥ .. 35..

nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam .
manasāpyaśruvegaiśca na nyavartata mānuṣam .. 36..

yamicchetpunarāyāntaṃ nainaṃ dūramanuvrajet .
ityamātyā mahārājamūcurdaśarathaṃ vacaḥ .. 37..

teṣāṃ vacaḥ sarvaguṇopapannaṃ
prasvinnagātraḥ praviṣaṇṇarūpaḥ .
niśamya rājā kṛpaṇaḥ sabhāryo
vyavasthitastaṃ sutamīkṣamāṇaḥ .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).