.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 36

tasmiṃstu puruṣavyāghre niṣkrāmati kṛtāñjalau .
ārtaśabdo hi sañjajñe strīṇāmantaḥpure mahān .. 1..

anāthasya janasyāsya durbalasya tapasvinaḥ .
yo gatiṃ śaraṇaṃ cāsītsa nāthaḥ kva nu gacchati .. 2..

na krudhyatyabhiśasto.api krodhanīyāni varjayan .
kruddhānprasādayansarvānsamaduḥkhaḥ kva gacchati .. 3..

kausalyāyāṃ mahātejā yathā mātari vartate .
tathā yo vartate.asmāsu mahātmā kva nu gacchati .. 4..

kaikeyyā kliśyamānena rājñā sañcodito vanam .
paritrātā janasyāsya jagataḥ kva nu gacchati .. 5..

aho niścetano rājā jīvalokasya sampriyam .
dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati .. 6..

iti sarvā mahiṣyastā vivatsā iva dhenavaḥ .
ruruduścaiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ .. 7..

sa tamantaḥpure ghoramārtaśabdaṃ mahīpatiḥ .
putraśokābhisantaptaḥ śrutvā cāsītsuduḥkhitaḥ .. 8..

nāgnihotrāṇyahūyanta sūryaścāntaradhīyata .
vyasṛjankavalānnāgā gāvo vatsānna pāyayan .. 9..

triśaṅkurlohitāṅgaśca bṛhaspatibudhāvapi .
dāruṇāḥ somamabhyetya grahāḥ sarve vyavasthitāḥ .. 10..

nakṣatrāṇi gatārcīṃṣi grahāśca gatatejasaḥ .
viśākhāśca sadhūmāśca nabhasi pracakāśire .. 11..

akasmānnāgaraḥ sarvo jano dainyamupāgamat .
āhāre vā vihāre vā na kaścidakaronmanaḥ .. 12..

bāṣpaparyākulamukho rājamārgagato janaḥ .
na hṛṣṭo lakṣyate kaścitsarvaḥ śokaparāyaṇaḥ .. 13..

na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ .
na sūryastapate lokaṃ sarvaṃ paryākulaṃ jagat .. 14..

anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātarastathā .
sarve sarvaṃ parityajya rāmamevānvacintayan .. 15..

ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ .
śokabhāreṇa cākrāntāḥ śayanaṃ na juhustadā .. 16..

tatastvayodhyā rahitā mahātmanā
purandareṇeva mahī saparvatā .
cacāla ghoraṃ bhayabhārapīḍitā
sanāgayodhāśvagaṇā nanāda ca .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).