.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 37

yāvattu niryatastasya rajorūpamadṛśyata .
naivekṣvākuvarastāvatsañjahārātmacakṣuṣī .. 1..

yāvadrājā priyaṃ putraṃ paśyatyatyantadhārmikam .
tāvadvyavardhatevāsya dharaṇyāṃ putradarśane .. 2..

na paśyati rajo.apyasya yadā rāmasya bhūmipaḥ .
tadārtaśca viṣaṇṇaśca papāta dharaṇītale .. 3..

tasya dakṣiṇamanvagātkausalyā bāhumaṅganā .
vāmaṃ cāsyānvagātpārśvaṃ kaikeyī bharatapriyā .. 4..

tāṃ nayena ca sampanno dharmeṇa nivayena ca .
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ .. 5..

kaikeyi mā mamāṅgāni sprākṣīstvaṃ duṣṭacāriṇī .
na hi tvāṃ draṣṭumicchāmi na bhāryā na ca bāndhavī .. 6..

ye ca tvāmupajīvanti nāhaṃ teṣāṃ na te mama .
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmyaham .. 7..

agṛhṇāṃ yacca te pāṇimagniṃ paryaṇayaṃ ca yat .
anujānāmi tatsarvamasmi.Nlloke paratra ca .. 8..

bharataścetpratītaḥ syādrājyaṃ prāpyedamavyayam .
yanme sa dadyātpitrarthaṃ mā mā taddattamāgamat .. 9..

atha reṇusamudhvastaṃ tamutthāpya narādhipam .
nyavartata tadā devī kausalyā śokakarśitā .. 10..

hatveva brāhmaṇaṃ kāmātspṛṣṭvāgnimiva pāṇinā .
anvatapyata dharmātmā putraṃ sañcintya tāpasaṃ .. 11..

nivṛtyaiva nivṛtyaiva sīdato rathavartmasu .
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā .. 12..

vilalāpa ca duḥkhārtaḥ priyaṃ putramanusmaran .
nagarāntamanuprāptaṃ buddhvā putramathābravīt .. 13..

vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam .
padāni pathi dṛśyante sa mahātmā na dṛśyate .. 14..

sa nūnaṃ kva cidevādya vṛkṣamūlamupāśritaḥ .
kāṣṭhaṃ vā yadi vāśmānamupadhāya śayiṣyate .. 15..

utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ .
viniḥśvasanprasravaṇātkareṇūnāmivarṣabhaḥ .. 16..

drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ .
rāmamutthāya gacchantaṃ lokanāthamanāthavat .. 17..

sakāmā bhava kaikeyi vidhavā rājyamāvasa .
na hi taṃ puruṣavyāghraṃ vinā jīvitumutsahe .. 18..

ityevaṃ vilapanrājā janaughenābhisaṃvṛtaḥ .
apasnāta ivāriṣṭaṃ praviveśa purottamam .. 19..

śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām .
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām .. 20..

tāmavekṣya purīṃ sarvāṃ rāmamevānucintayan .
vilapanprāviśadrājā gṛhaṃ sūrya ivāmbudam .. 21..

mahāhradamivākṣobhyaṃ suparṇena hṛtoragam .
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca .. 22..

kausalyāyā gṛhaṃ śīghraṃ rāma māturnayantu mām .
iti bruvantaṃ rājānamanayandvāradarśitaḥ .. 23..

tatastatra praviṣṭasya kausalyāyā niveśanam .
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ .. 24..

tacca dṛṣṭvā mahārājo bhujamudyamya vīryavān .
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām .. 25..

sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ .
pariṣvajanto ye rāmaṃ drakṣyanti punarāgatam .. 26..

na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa .
rāmaṃ me.anugatā dṛṣṭiradyāpi na nivartate .. 27..

taṃ rāmamevānuvicintayantaṃ
samīkṣya devī śayane narendram .
upopaviśyādhikamārtarūpā
viniḥśvasantī vilalāpa kṛcchraṃ .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).