.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 38

tataḥ samīkṣya śayane sannaṃ śokena pārthivam .
kausalyā putraśokārtā tamuvāca mahīpatim .. 1..

rāghavo naraśārdūla viṣamuptvā dvijihvavat .
vicariṣyati kaikeyī nirmukteva hi pannagī .. 2..

vivāsya rāmaṃ subhagā labdhakāmā samāhitā .
trāsayiṣyati māṃ bhūyo duṣṭāhiriva veśmani .. 3..

atha sma nagare rāmaścaranbhaikṣaṃ gṛhe vaset .
kāmakāro varaṃ dātumapi dāsaṃ mamātmajam .. 4..

pātayitvā tu kaikeyyā rāmaṃ sthānādyatheṣṭataḥ .
pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā .. 5..

gajarājagatirvīro mahābāhurdhanurdharaḥ .
vanamāviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ .. 6..

vane tvadṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā .
tyaktānāṃ vanavāsāya kā nvavasthā bhaviṣyati .. 7..

te ratnahīnāstaruṇāḥ phalakāle vivāsitāḥ .
kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ .. 8..

apīdānīṃ sa kālaḥ syānmama śokakṣayaḥ śivaḥ .
sabhāryaṃ yatsaha bhrātrā paśyeyamiha rāghavam .. 9..

śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati .
yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī .. 10..

kadā prekṣya naravyāghrāvaraṇyātpunarāgatau .
nandiṣyati purī hṛṣṭā samudra iva parvaṇi .. 11..

kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati .
puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva .. 12..

kadā prāṇisahasrāṇi rājamārge mamātmajau .
lājairavakariṣyanti praviśantāvarindamau .. 13..

kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca .
pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam .. 14..

kadā pariṇato buddhyā vayasā cāmaraprabhaḥ .
abhyupaiṣyati dharmajñastrivarṣa iva māṃ lalan .. 15..

niḥsaṃśayaṃ mayā manye purā vīra kadaryayā .
pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ .. 16..

sāhaṃ gauriva siṃhena vivatsā vatsalā kṛtā .
kaikeyyā puruṣavyāghra bālavatseva gaurbalāt .. 17..

na hi tāvadguṇairjuṣṭaṃ sarvaśāstraviśāradam .
ekaputrā vinā putramahaṃ jīvitumutsahe .. 18..

na hi me jīvite kiṃ citsāmarthamiha kalpyate .
apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam .. 19..

ayaṃ hi māṃ dīpayate samutthitas
tanūjaśokaprabhavo hutāśanaḥ .
mahīmimāṃ raśmibhiruttamaprabho
yathā nidāghe bhagavāndivākaraḥ .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).