.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 39

vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām .
idaṃ dharme sthitā dharmyaṃ sumitrā vākyamabravīt .. 1..

tavārye sadguṇairyuktaḥ putraḥ sa puruṣottamaḥ .
kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā .. 2..

yastavārye gataḥ putrastyaktvā rājyaṃ mahābalaḥ .
sādhu kurvanmahātmānaṃ pitaraṃ satyavādinām .. 3..

śiṣṭairācarite samyakṣaśvatpretya phalodaye .
rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana .. 4..

vartate cottamāṃ vṛttiṃ lakṣmaṇo.asminsadānaghaḥ .
dayāvānsarvabhūteṣu lābhastasya mahātmanaḥ .. 5..

araṇyavāse yadduḥkhaṃ jānatī vai sukhocitā .
anugacchati vaidehī dharmātmānaṃ tavātmajam .. 6..

kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ .
damasatyavrataparaḥ kiṃ na prāptastavātmajaḥ .. 7..

vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyamuttamam .
na gātramaṃśubhiḥ sūryaḥ santāpayitumarhati .. 8..

śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ .
rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho.anilaḥ .. 9..

śayānamanaghaṃ rātrau pitevābhipariṣvajan .
raśmibhiḥ saṃspṛśañśītaiścandramā hlādayiṣyati .. 10..

dadau cāstrāṇi divyāni yasmai brahmā mahaujase .
dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe .. 11..

pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ .
kṣipraṃ tisṛbhiretābhiḥ saha rāmo.abhiṣekṣyate .. 12..

duḥkhajaṃ visṛjantyasraṃ niṣkrāmantamudīkṣya yam .
samutsrakṣyasi netrābhyāṃ kṣipramānandajaṃ payaḥ .. 13..

abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam .
mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī .. 14..

putraste varadaḥ kṣipramayodhyāṃ punarāgataḥ .
karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati .. 15..

niśamya tallakṣmaṇamātṛvākyaṃ
rāmasya māturnaradevapatnyāḥ .
sadyaḥ śarīre vinanāśa śokaḥ
śaradgato megha ivālpatoyaḥ .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).