.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 4

gateṣvatha nṛpo bhūyaḥ paureṣu saha mantribhiḥ .
mantrayitvā tataścakre niścayajñaḥ sa niścayam .. 1..

śva eva puṣyo bhavitā śvo.abhiṣecyeta me sutaḥ .
rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ .. 2..

athāntargṛhamāviśya rājā daśarathastadā .
sūtamājñāpayāmāsa rāmaṃ punarihānaya .. 3..

pratigṛhya sa tadvākyaṃ sūtaḥ punarupāyayau .
rāmasya bhavanaṃ śīghraṃ rāmamānayituṃ punaḥ .. 4..

dvāḥsthairāveditaṃ tasya rāmāyāgamanaṃ punaḥ .
śrutvaiva cāpi rāmastaṃ prāptaṃ śaṅkānvito.abhavat .. 5..

praveśya cainaṃ tvaritaṃ rāmo vacanamabravīt .
yadāgamanakṛtyaṃ te bhūyastadbrūhyaśeṣataḥ .. 6..

tamuvāca tataḥ sūto rājā tvāṃ draṣṭumicchati .
śrutvā pramāṇamatra tvaṃ gamanāyetarāya vā .. 7..

iti sūtavacaḥ śrutvā rāmo.atha tvarayānvitaḥ .
prayayau rājabhavanaṃ punardraṣṭuṃ nareśvaram .. 8..

taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ .
praveśayāmāsa gṛhaṃ vivikṣuḥ priyamuttamam .. 9..

praviśanneva ca śrīmānrāghavo bhavanaṃ pituḥ .
dadarśa pitaraṃ dūrātpraṇipatya kṛtāñjaliḥ .. 10..

praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ .
pradiśya cāsmai ruciramāsanaṃ punarabravīt .. 11..

rāma vṛddho.asmi dīrghāyurbhuktā bhogā mayepsitāḥ .
annavadbhiḥ kratuśataistatheṣṭaṃ bhūridakṣiṇaiḥ .. 12..

jātamiṣṭamapatyaṃ me tvamadyānupamaṃ bhuvi .
dattamiṣṭamadhītaṃ ca mayā puruṣasattama .. 13..

anubhūtāni ceṣṭāni mayā vīra sukhāni ca .
devarṣi pitṛviprāṇāmanṛṇo.asmi tathātmanaḥ .. 14..

na kiṃ cinmama kartavyaṃ tavānyatrābhiṣecanāt .
ato yattvāmahaṃ brūyāṃ tanme tvaṃ kartumarhasi .. 15..

adya prakṛtayaḥ sarvāstvāmicchanti narādhipam .
atastvāṃ yuvarājānamabhiṣekṣyāmi putraka .. 16..

api cādyāśubhānrāma svapnānpaśyāmi dāruṇān .
sanirghātā maholkāśca patantīha mahāsvanāḥ .. 17..

avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇairgrahaiḥ .
āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ .. 18..

prāyeṇa hi nimittānāmīdṛśānāṃ samudbhave .
rājā vā mṛtyumāpnoti ghorāṃ vāpadamṛcchati .. 19..

tadyāvadeva me ceto na vimuhyati rāghava .
tāvadevābhiṣiñcasva calā hi prāṇināṃ matiḥ .. 20..

adya candro.abhyupagataḥ puṣyātpūrvaṃ punarvasum .
śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ .. 21..

tatra puṣye.abhiṣiñcasva manastvarayatīva mām .
śvastvāhamabhiṣekṣyāmi yauvarājye parantapa .. 22..

tasmāttvayādya vratinā niśeyaṃ niyatātmanā .
saha vadhvopavastavyā darbhaprastaraśāyinā .. 23..

suhṛdaścāpramattāstvāṃ rakṣantvadya samantataḥ .
bhavanti bahuvighnāni kāryāṇyevaṃvidhāni hi .. 24..

viproṣitaśca bharato yāvadeva purāditaḥ .
tāvadevābhiṣekaste prāptakālo mato mama .. 25..

kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ .
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ .. 26..

kiṃ tu cittaṃ manuṣyāṇāmanityamiti me matiḥ .
satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava .. 27..

ityuktaḥ so.abhyanujñātaḥ śvobhāvinyabhiṣecane .
vrajeti rāmaḥ pitaramabhivādyābhyayādgṛham .. 28..

praviśya cātmano veśma rājñoddiṣṭe.abhiṣecane .
tasminkṣaṇe vinirgatya māturantaḥpuraṃ yayau .. 29..

tatra tāṃ pravaṇāmeva mātaraṃ kṣaumavāsinīm .
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam .. 30..

prāgeva cāgatā tatra sumitrā lakṣmaṇastathā .
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam .. 31..

tasminkāle hi kausalyā tasthāvāmīlitekṣaṇā .
sumitrayānvāsyamānā sītayā lakṣmaṇena ca .. 32..

śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam .
prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam .. 33..

tathā saniyamāmeva so.abhigamyābhivādya ca .
uvāca vacanaṃ rāmo harṣayaṃstāmidaṃ tadā .. 34..

amba pitrā niyukto.asmi prajāpālanakarmaṇi .
bhavitā śvo.abhiṣeko me yathā me śāsanaṃ pituḥ .. 35..

sītayāpyupavastavyā rajanīyaṃ mayā saha .
evamṛtvigupādhyāyaiḥ saha māmuktavānpitā .. 36..

yāni yānyatra yogyāni śvobhāvinyabhiṣecane .
tāni me maṅgalānyadya vaidehyāścaiva kāraya .. 37..

etacchrutvā tu kausalyā cirakālābhikāṅkṣitam .
harṣabāṣpakalaṃ vākyamidaṃ rāmamabhāṣata .. 38..

vatsa rāma ciraṃ jīva hatāste paripanthinaḥ .
jñātīnme tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya .. 39..

kalyāṇe bata nakṣatre mayi jāto.asi putraka .
yena tvayā daśaratho guṇairārādhitaḥ pitā .. 40..

amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe .
yeyamikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati .. 41..

ityevamukto mātredaṃ rāmo bhāratamabravīt .
prāñjaliṃ prahvamāsīnamabhivīkṣya smayanniva .. 42..

lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasundharām .
dvitīyaṃ me.antarātmānaṃ tvāmiyaṃ śrīrupasthitā .. 43..

saumitre bhuṅkṣva bhogāṃstvamiṣṭānrājyaphalāni ca .
jīvitaṃ ca hi rājyaṃ ca tvadarthamabhikāmaye .. 44..

ityuktvā lakṣmaṇaṃ rāmo mātarāvabhivādya ca .
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam .. 45..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).